abhidhamma » patthana » patthana17 » Paṭṭhānapakaraṇa

Dhammānulomapaccanīya (3), Tikatikapaṭṭhānapāḷi (5)

17.5. Kusalattika, Vitakkattika

Kusalaṁ savitakkasavicāraṁ dhammaṁ paṭicca nakusalo nasavitakkasavicāro dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā terasa, ārammaṇe nava …pe… vipāke tīṇi …pe… avigate terasa. (Kusale pañca, akusale pañca, abyākate tīṇi.)

Kusalaṁ avitakkavicāramattaṁ dhammaṁ paṭicca nakusalo naavitakkavicāramatto dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā terasa, ārammaṇe nava …pe… vipāke tīṇi …pe… avigate terasa.

Kusalaṁ avitakkaavicāraṁ dhammaṁ paṭicca nakusalo naavitakkaavicāro dhammo uppajjati hetupaccayā … tīṇi.

Abyākataṁ avitakkaavicāraṁ dhammaṁ paṭicca nakusalo naavitakkaavicāro dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.) Hetuyā cha, adhipatiyā cha …pe… vipāke tīṇi …pe… avigate cha.