abhidhamma » patthana » patthana17 » Paṭṭhānapakaraṇa

Dhammānulomapaccanīya (3), Tikatikapaṭṭhānapāḷi (5)

17.19. Kusalattika, Ajjhattattikadvaya

Kusalo ajjhatto dhammo naajjhattassa nakusalassa dhammassa ārammaṇapaccayena paccayo. (Saṅkhittaṁ.) Ārammaṇe aṭṭhārasa, adhipatiyā nava, upanissaye aṭṭhārasa, purejāte cha, āhāre tīṇi, atthiyā avigate cha.

Kusalo bahiddhā dhammo nabahiddhā nakusalassa dhammassa ārammaṇapaccayena paccayo. (Saṅkhittaṁ.) Ārammaṇe aṭṭhārasa, adhipatiyā pannarasa, upanissaye aṭṭhārasa, purejāte cha, āhāre tīṇi, atthiyā avigate cha.

Kusalaṁ ajjhattārammaṇaṁ dhammaṁ paṭicca nakusalo naajjhattārammaṇo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā nava, adhipatiyā nava …pe… aññamaññe tīṇi …pe… vipāke tīṇi …pe… avigate nava.

Kusalaṁ bahiddhārammaṇaṁ dhammaṁ paṭicca nakusalo nabahiddhārammaṇo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā nava, adhipatiyā nava …pe… aññamaññe tīṇi …pe… vipāke tīṇi …pe… avigate nava.