abhidhamma » patthana » patthana18 » Paṭṭhānapakaraṇa

Dhammānulomapaccanīya (3), Dukadukapaṭṭhānapāḷi (6)

18.7. Hetuduka, Mahantaradukādi

Hetuṁ sārammaṇaṁ dhammaṁ paṭicca nahetu nasārammaṇo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Nahetuṁ anārammaṇaṁ dhammaṁ paṭicca nanahetu naanārammaṇo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi, ārammaṇe tīṇi …pe… avigate tīṇi.

Nahetuṁ cittaṁ dhammaṁ paṭicca nanahetu nocitto dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Hetuṁ nocittaṁ dhammaṁ paṭicca nahetu nanocitto dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Hetuṁ cetasikaṁ dhammaṁ paṭicca nahetu nacetasiko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ acetasikaṁ dhammaṁ paṭicca nanahetu naacetasiko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Hetuṁ cittasampayuttaṁ dhammaṁ paṭicca nahetu nacittasampayutto dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Nahetuṁ cittavippayuttaṁ dhammaṁ paṭicca nanahetu nacittavippayutto dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi, ārammaṇe tīṇi …pe… avigate tīṇi.

Hetuṁ cittasaṁsaṭṭhaṁ dhammaṁ paṭicca nahetu nacittasaṁsaṭṭho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Nahetuṁ cittavisaṁsaṭṭhaṁ dhammaṁ paṭicca nanahetu nacittavisaṁsaṭṭho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi, ārammaṇe tīṇi …pe… avigate tīṇi.

Hetuṁ cittasamuṭṭhānaṁ dhammaṁ paṭicca nahetu nocittasamuṭṭhāno dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ nocittasamuṭṭhānaṁ dhammaṁ paṭicca nanahetu nanocittasamuṭṭhāno dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Hetuṁ cittasahabhuṁ dhammaṁ paṭicca nahetu nocittasahabhū dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ nocittasahabhuṁ dhammaṁ paṭicca nanahetu nanocittasahabhū dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Hetuṁ cittānuparivattiṁ dhammaṁ paṭicca nahetu nocittānuparivattī dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ nocittānuparivattiṁ dhammaṁ paṭicca nanahetu nanocittānuparivattī dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Hetuṁ cittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paṭicca nahetu nocittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ nocittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paṭicca nanahetu nanocittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Hetuṁ cittasaṁsaṭṭhasamuṭṭhānasahabhuṁ dhammaṁ paṭicca nahetu nocittasaṁsaṭṭhasamuṭṭhānasahabhū dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ nocittasaṁsaṭṭhasamuṭṭhānasahabhuṁ dhammaṁ paṭicca nanahetu nanocittasaṁsaṭṭhasamuṭṭhānasahabhū dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Hetuṁ cittasaṁsaṭṭhasamuṭṭhānānuparivattiṁ dhammaṁ paṭicca nahetu nocittasaṁsaṭṭhasamuṭṭhānānuparivattī dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ nocittasaṁsaṭṭhasamuṭṭhānānuparivattiṁ dhammaṁ paṭicca nanahetu nanocittasaṁsaṭṭhasamuṭṭhānānuparivattī dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi. (Saṅkhittaṁ. Nayavasena vitthāretabbaṁ.)