abhidhamma » patthana » patthana19 » Paṭṭhānapakaraṇa

Dhammapaccanīyānuloma (4), Tikapaṭṭhānapāḷi (1)

19.1. Kusalattika

Namo tassa Bhagavato Arahato Sammāsambuddhassa.

19.1.1–2. Paṭiccādivāra

Hetu-ārammaṇa

Nakusalaṁ dhammaṁ paṭicca akusalo dhammo uppajjati hetupaccayā. Akusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā nakusalaṁ dhammaṁ paṭicca abyākato dhammo uppajjati hetupaccayā. Vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… nakusalaṁ dhammaṁ paṭicca akusalo ca abyākato ca dhammā uppajjanti hetupaccayā … tīṇi.

Naakusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati hetupaccayā. Naakusalaṁ dhammaṁ paṭicca abyākato dhammo uppajjati hetupaccayā. Naakusalaṁ dhammaṁ paṭicca kusalo ca abyākato ca dhammā uppajjanti hetupaccayā … tīṇi.

Naabyākataṁ dhammaṁ paṭicca abyākato dhammo uppajjati hetupaccayā. Naabyākataṁ dhammaṁ paṭicca kusalo dhammo uppajjati hetupaccayā. Naabyākataṁ dhammaṁ paṭicca akusalo dhammo uppajjati hetupaccayā. Naabyākataṁ dhammaṁ paṭicca kusalo ca abyākato ca dhammā uppajjanti hetupaccayā. Naabyākataṁ dhammaṁ paṭicca akusalo ca abyākato ca dhammā uppajjanti hetupaccayā … pañca.

Nakusalañca naabyākatañca dhammaṁ paṭicca akusalo dhammo uppajjati hetupaccayā. Nakusalañca naabyākatañca dhammaṁ paṭicca abyākato dhammo uppajjati hetupaccayā. Nakusalañca naabyākatañca dhammaṁ paṭicca akusalo ca abyākato ca dhammā uppajjanti hetupaccayā … tīṇi.

Naakusalañca naabyākatañca dhammaṁ paṭicca kusalo dhammo uppajjati hetupaccayā. Naakusalañca naabyākatañca dhammaṁ paṭicca abyākato dhammo uppajjati hetupaccayā. Naakusalañca naabyākatañca dhammaṁ paṭicca kusalo ca abyākato ca dhammā uppajjanti hetupaccayā … tīṇi.

Nakusalañca naakusalañca dhammaṁ paṭicca abyākato dhammo uppajjati hetupaccayā … ekaṁ.

Nakusalaṁ dhammaṁ paṭicca akusalo dhammo uppajjati ārammaṇapaccayā. Nakusalaṁ dhammaṁ paṭicca abyākato dhammo uppajjati ārammaṇapaccayā … dve.

Naakusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati ārammaṇapaccayā. Naakusalaṁ dhammaṁ paṭicca abyākato dhammo uppajjati ārammaṇapaccayā … dve.

Naabyākataṁ dhammaṁ paṭicca kusalo dhammo uppajjati ārammaṇapaccayā. Naabyākataṁ dhammaṁ paṭicca akusalo dhammo uppajjati ārammaṇapaccayā … dve.

Nakusalañca naabyākatañca dhammaṁ paṭicca akusalo dhammo uppajjati ārammaṇapaccayā … ekaṁ.

Naakusalañca naabyākatañca dhammaṁ paṭicca kusalo dhammo uppajjati ārammaṇapaccayā … ekaṁ.

Nakusalañca naakusalañca dhammaṁ paṭicca abyākato dhammo uppajjati ārammaṇapaccayā … ekaṁ. (Saṅkhittaṁ.)

Hetuyā aṭṭhārasa, ārammaṇe nava, adhipatiyā aṭṭhārasa …pe… vipāke tīṇi …pe… avigate aṭṭhārasa.

Paccanīya

Nahetu-naārammaṇa

Nakusalaṁ dhammaṁ paṭicca akusalo dhammo uppajjati nahetupaccayā. Nakusalaṁ dhammaṁ paṭicca abyākato dhammo uppajjati nahetupaccayā …pe… nakusalañca naakusalañca dhammaṁ paṭicca abyākato dhammo uppajjati nahetupaccayā.

Nakusalaṁ dhammaṁ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā …pe… nakusalañca naakusalañca dhammaṁ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā. (Saṅkhittaṁ.)

Nahetuyā cha, naārammaṇe cha, naadhipatiyā aṭṭhārasa …pe… napurejāte dvādasa …pe… nakamme nava …pe… naāhāre naindriye najhāne namagge tīṇi …pe… navippayutte nava …pe… novigate cha.

Hetupaccayā naārammaṇe cha … (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe cha … (Saṅkhittaṁ.)

(Sahajātavāro paṭiccavārasadiso.)

19.1.3–6. Paccayavārādi

Nakusalaṁ dhammaṁ paccayā kusalo dhammo uppajjati hetupaccayā. Nakusalaṁ dhammaṁ paccayā akusalo dhammo uppajjati hetupaccayā. Nakusalaṁ dhammaṁ paccayā abyākato dhammo uppajjati hetupaccayā. Nakusalaṁ dhammaṁ paccayā kusalo ca abyākato ca dhammā uppajjanti hetupaccayā. Nakusalaṁ dhammaṁ paccayā akusalo ca abyākato ca dhammā uppajjanti hetupaccayā … pañca.

Naakusalaṁ dhammaṁ paccayā akusalo dhammo uppajjati hetupaccayā … pañca.

Naabyākataṁ dhammaṁ paccayā abyākato dhammo uppajjati hetupaccayā … pañca.

Nakusalañca naabyākatañca dhammaṁ paccayā … tīṇi.

Naakusalañca naabyākatañca dhammaṁ paccayā … tīṇi. Nakusalañca naakusalañca dhammaṁ paccayā kusalo dhammo uppajjati hetupaccayā … pañca. (Saṅkhittaṁ.)

Hetuyā chabbīsati, ārammaṇe terasa …pe… vipāke tīṇi …pe… avigate chabbīsati.

Saṁsaṭṭhavāre hetuyā nava …pe… avigate nava. (Saṅkhittaṁ.)

Sampayuttavāro paṭiccavārasadiso.

19.1.7. Pañhāvāra

Nakusalo dhammo akusalassa dhammassa hetupaccayena paccayo. Nakusalo dhammo abyākatassa dhammassa hetupaccayena paccayo. Nakusalo dhammo akusalassa ca abyākatassa ca dhammassa hetupaccayena paccayo … tīṇi.

Naakusalo dhammo kusalassa dhammassa hetupaccayena paccayo … tīṇi.

Naabyākato dhammo abyākatassa dhammassa hetupaccayena paccayo … pañca.

Nakusalo ca naabyākato ca dhammā akusalassa dhammassa hetupaccayena paccayo … tīṇi.

Naakusalo ca naabyākato ca dhammā kusalassa dhammassa hetupaccayena paccayo … tīṇi.

Nakusalo ca naakusalo ca dhammā abyākatassa dhammassa hetupaccayena paccayo … ekaṁ.

Ārammaṇa

Nakusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Naakusalo dhammo akusalassa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Naabyākato dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Nakusalo ca naabyākato ca dhammā kusalassa dhammassa ārammaṇapaccayena paccayo. Nakusalo ca naabyākato ca dhammā akusalassa dhammassa ārammaṇapaccayena paccayo. Nakusalo ca naabyākato ca dhammā abyākatassa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Naakusalo ca naabyākato ca dhammā kusalassa dhammassa ārammaṇapaccayena paccayo. Naakusalo ca naabyākato ca dhammā akusalassa dhammassa ārammaṇapaccayena paccayo. Naakusalo ca naabyākato ca dhammā abyākatassa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Nakusalo ca naakusalo ca dhammā kusalassa dhammassa ārammaṇapaccayena paccayo … tīṇi. (Saṅkhittaṁ.)

Hetuyā aṭṭhārasa, ārammaṇe aṭṭhārasa, adhipatiyā tevīsa, anantare soḷasa …pe… sahajāte aṭṭhārasa, aññamaññe nava, nissaye bāvīsa, upanissaye aṭṭhārasa, purejāte nava, pacchājāte cha, āsevane nava, kamme aṭṭhārasa, vipāke tīṇi, āhāre …pe… magge aṭṭhārasa, sampayutte nava, vippayutte dvādasa …pe… avigate dvāvīsa. (Pañhāvāraṁ vitthāretabbaṁ.)