abhidhamma » patthana » patthana20 » Paṭṭhānapakaraṇa

Dhammapaccanīyānuloma (4), Dukapaṭṭhānapāḷi (2)

20.9. Saraṇaduka

Nasaraṇaṁ dhammaṁ paṭicca araṇo dhammo uppajjati hetupaccayā … ekaṁ.

Naaraṇaṁ dhammaṁ paṭicca araṇo dhammo uppajjati hetupaccayā … tīṇi.

Nasaraṇañca naaraṇañca dhammaṁ paṭicca araṇo dhammo uppajjati hetupaccayā … ekaṁ. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… vipāke ekaṁ …pe… avigate pañca.

Paccanīya

Nahetu

Nasaraṇaṁ dhammaṁ paṭicca araṇo dhammo uppajjati nahetupaccayā. Naaraṇaṁ dhammaṁ paṭicca saraṇo dhammo uppajjati nahetupaccayā. (Saṅkhittaṁ.)

Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā pañca …pe… napurejāte cattāri …pe… nakamme dve …pe… naāhāre naindriye najhāne namagge ekaṁ …pe… navippayutte dve …pe… novigate tīṇi.

(Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ.)

Hetu-ārammaṇa

Nasaraṇo dhammo araṇassa dhammassa hetupaccayena paccayo.

Naaraṇo dhammo araṇassa dhammassa hetupaccayena paccayo. Naaraṇo dhammo saraṇassa dhammassa hetupaccayena paccayo. Naaraṇo dhammo saraṇassa ca araṇassa ca dhammassa hetupaccayena paccayo.

Nasaraṇo dhammo saraṇassa dhammassa ārammaṇapaccayena paccayo. Nasaraṇo dhammo araṇassa dhammassa ārammaṇapaccayena paccayo … dve.

Naaraṇo dhammo araṇassa dhammassa ārammaṇapaccayena paccayo. Naaraṇo dhammo saraṇassa dhammassa ārammaṇapaccayena paccayo … dve. (Saṅkhittaṁ.)

Hetuyā cattāri, ārammaṇe cattāri, ārammaṇe cattāri, adhipatiyā pañca, anantare cattāri …pe… sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte pacchājāte āsevane dve, kamme cattāri, vipāke ekaṁ, āhāre indriye jhāne magge cattāri, sampayutte dve, vippayutte tīṇi …pe… avigate satta.

Nasaraṇo dhammo saraṇassa dhammassa ārammaṇapaccayena paccayo, upanissayapaccayena paccayo, purejātapaccayena paccayo. (Saṅkhittaṁ.)

Nahetuyā satta, naārammaṇe satta …pe… nasahajāte naaññamaññe nanissaye pañca …pe… napurejāte cha …pe… nasampayutte pañca, navippayutte cattāri …pe… noavigate cattāri.

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)