abhidhamma » patthana » patthana21 » Paṭṭhānapakaraṇa

Dhammapaccanīyānuloma (4), Dukatikapaṭṭhānapāḷi (3)

21.2. Sahetukadukādi, Kusalattika

Nasahetukaṁ nakusalaṁ dhammaṁ paccayā sahetuko kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā ekaṁ …pe… avigate ekaṁ.

Nasahetukaṁ naakusalaṁ dhammaṁ paccayā sahetuko akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā ekaṁ, ārammaṇe tīṇi, adhipatiyā ekaṁ …pe… avigate tīṇi.

Nasahetukaṁ naabyākataṁ dhammaṁ paṭicca ahetuko abyākato dhammo uppajjati hetupaccayā. Naahetukaṁ naabyākataṁ dhammaṁ paṭicca ahetuko abyākato dhammo uppajjati hetupaccayā. Nasahetukaṁ naabyākatañca naahetukaṁ naabyākatañca dhammaṁ paṭicca ahetuko abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā ekaṁ …pe… avigate tīṇi.

Nahetusampayuttaṁ nakusalaṁ dhammaṁ paccayā …pe… hetuyā ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

Nahetu ceva naahetuko ca nakusalo dhammo hetussa ceva sahetukassa ca kusalassa dhammassa ārammaṇapaccayena paccayo. Nahetu ceva naahetuko ca nakusalo dhammo sahetukassa ceva na ca hetussa kusalassa dhammassa ārammaṇapaccayena paccayo. Nahetu ceva naahetuko ca nakusalo dhammo hetussa ceva sahetukassa kusalassa ca sahetukassa ceva na ca hetussa kusalassa ca dhammassa ārammaṇapaccayena paccayo … tīṇi.

Naahetuko ceva nana ca hetu nakusalo dhammo hetussa ceva sahetukassa ca kusalassa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Nahetu ceva naahetuko nakusalo ca naahetuko ceva nanahetu nakusalo ca dhammā hetussa ceva sahetukassa ca kusalassa dhammassa ārammaṇapaccayena paccayo … tīṇi. (Saṅkhittaṁ. Sabbattha nava pañhā.)

Ārammaṇe adhipatiyā upanissaye nava.

Nahetu ceva naahetuko ca naakusalo dhammo hetussa ceva sahetukassa ca akusalassa dhammassa ārammaṇapaccayena paccayo. (Saṅkhittaṁ. Nava pañhā.) Ārammaṇe adhipatiyā upanissaye nava.

Nahetu ceva naahetuko ca naabyākato dhammo hetussa ceva sahetukassa ca abyākatassa dhammassa ārammaṇapaccayena paccayo … tīṇi. (Saṅkhittaṁ. Nava pañhā.) Ārammaṇe adhipatiyā anantare samanantare upanissaye nava, kamme tīṇi, natthiyā vigate nava.