abhidhamma » patthana » patthana21 » Paṭṭhānapakaraṇa

Dhammapaccanīyānuloma (4), Dukatikapaṭṭhānapāḷi (3)

21.13. Mahantaraduka, Kusalattika

Nasārammaṇaṁ nakusalaṁ dhammaṁ paccayā sārammaṇo kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā ekaṁ …pe… avigate ekaṁ.

Nasārammaṇaṁ naakusalaṁ dhammaṁ paccayā sārammaṇo akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā ekaṁ …pe… avigate ekaṁ.

Naanārammaṇaṁ naabyākataṁ dhammaṁ paṭicca anārammaṇo abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā ekaṁ, adhipatiyā ekaṁ …pe… avigate ekaṁ.

Nocittaṁ nakusalaṁ dhammaṁ paccayā citto kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi …pe… avigate tīṇi. (Naakusale tīṇi. Naabyākate tīṇi. Saṅkhittaṁ.)

Nacetasikaṁ nakusalaṁ dhammaṁ paccayā cetasiko kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi …pe… avigate tīṇi.

Nacittasampayuttaṁ nakusalaṁ dhammaṁ paccayā cittasampayutto kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ …pe… avigate ekaṁ.

Nacittasaṁsaṭṭhaṁ nakusalaṁ dhammaṁ paccayā cittasaṁsaṭṭho kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ …pe… avigate ekaṁ.

Nacittasamuṭṭhānaṁ nakusalaṁ dhammaṁ paccayā cittasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi …pe… avigate tīṇi.

Nacittasahabhuṁ nakusalaṁ dhammaṁ paccayā cittasahabhū kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi …pe… avigate tīṇi.

Nacittānuparivattiṁ nakusalaṁ dhammaṁ paccayā cittānuparivattī kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi …pe… avigate tīṇi.

Nacittasaṁsaṭṭhasamuṭṭhānaṁ nakusalaṁ dhammaṁ paccayā cittasaṁsaṭṭhasamuṭṭhāno kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi …pe… avigate tīṇi.

Nacittasaṁsaṭṭhasamuṭṭhānasahabhuṁ nakusalaṁ dhammaṁ paccayā cittasaṁsaṭṭhasamuṭṭhānasahabhū kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi …pe… avigate tīṇi.

Nacittasaṁsaṭṭhasamuṭṭhānānuparivattiṁ nakusalaṁ dhammaṁ paccayā cittasaṁsaṭṭhasamuṭṭhānānuparivattī kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi …pe… avigate tīṇi.

Naajjhattikaṁ nakusalaṁ dhammaṁ paccayā ajjhattiko kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi …pe… avigate tīṇi.

Nanoupādā nakusalaṁ dhammaṁ paccayā noupādā kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ …pe… avigate ekaṁ.

Naanupādinnaṁ nakusalaṁ dhammaṁ paccayā anupādinno kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ …pe… avigate ekaṁ.