abhidhamma » patthana » patthana21 » Paṭṭhānapakaraṇa

Dhammapaccanīyānuloma (4), Dukatikapaṭṭhānapāḷi (3)

21.19. Hetuduka, Upādinnattika

Nahetu naupādinnupādāniyo dhammo hetussa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo. Nahetu naupādinnupādāniyo dhammo nahetussa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo. Nahetu naupādinnupādāniyo dhammo hetussa upādinnupādāniyassa ca nahetussa upādinnupādāniyassa ca dhammassa ārammaṇapaccayena paccayo.

Nanahetu naupādinnupādāniyo dhammo nahetussa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Nahetu naupādinnupādāniyo ca nanahetu naupādinnupādāniyo ca dhammā hetussa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo … tīṇi. (Saṅkhittaṁ. Nava pañhā.) Ārammaṇe anantare samanantare uppanissaye nava, purejāte tīṇi, kamme tīṇi, āhāre ekaṁ, atthiyā tīṇi, natthiyā vigate nava, avigate tīṇi.

Nahetuṁ naanupādinnupādāniyaṁ dhammaṁ paccayā hetu anupādinnupādāniyo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Nahetuṁ naanupādinnaanupādāniyaṁ dhammaṁ paccayā hetu anupādinnaanupādāniyo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.