abhidhamma » patthana » patthana21 » Paṭṭhānapakaraṇa

Dhammapaccanīyānuloma (4), Dukatikapaṭṭhānapāḷi (3)

21.52. Mahantaraduka, Sanidassanattika

Nasārammaṇaṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca anārammaṇo sanidassanasappaṭigho dhammo uppajjati hetupaccayā … ekaṁ.

Naanārammaṇaṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca anārammaṇo sanidassanasappaṭigho dhammo uppajjati hetupaccayā … ekaṁ. (Saṅkhittaṁ.) Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

(Anidassanasappaṭighe tīṇiyeva.) Hetuyā tīṇi, adhipatiyā tīṇi …pe… aññamaññe ekaṁ …pe… avigate tīṇi.

Nasārammaṇaṁ naanidassanaappaṭighaṁ dhammaṁ paṭicca anārammaṇo anidassanaappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā ekaṁ, adhipatiyā ekaṁ …pe… avigate ekaṁ.

Nocittaṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca nocitto sanidassanasappaṭigho dhammo uppajjati hetupaccayā … ekaṁ.

Nanocittaṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca nocitto sanidassanasappaṭigho dhammo uppajjati hetupaccayā … ekaṁ. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Nacetasikaṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca nacetasiko sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Nacittasampayuttaṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca cittavippayutto sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Nacittasaṁsaṭṭhaṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca cittavisaṁsaṭṭho sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Nocittasamuṭṭhānaṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca cittasamuṭṭhāno sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Cittasamuṭṭhānarūpeneva tīṇi. Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Nocittasahabhuṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca nocittasahabhū sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Nocittānuparivattiṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca nocittānuparivattī sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Nocittasaṁsaṭṭhasamuṭṭhānaṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca nocittasaṁsaṭṭhasamuṭṭhāno sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Nocittasaṁsaṭṭhasamuṭṭhānasahabhuṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca nocittasaṁsaṭṭhasamuṭṭhānasahabhū sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Nocittasaṁsaṭṭhasamuṭṭhānānuparivattiṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca nocittasaṁsaṭṭhasamuṭṭhānānuparivattī sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Naajjhattikaṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca bāhiro sanidassanasappaṭigho dhammo uppajjati hetupaccayā … ekaṁ.

Nabāhiraṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca bāhiro sanidassanasappaṭigho dhammo uppajjati hetupaccayā … ekaṁ. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Noupādā nasanidassanasappaṭighaṁ dhammaṁ paṭicca upādā sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, adhipatiyā ekaṁ …pe… avigate ekaṁ.

Naupādinnaṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca anupādinno sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.