abhidhamma » patthana » patthana21 » Paṭṭhānapakaraṇa

Dhammapaccanīyānuloma (4), Dukatikapaṭṭhānapāḷi (3)

21.55. Piṭṭhiduka, Sanidassanattika

Nadassanena pahātabbaṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca nadassanena pahātabbo sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… vipāke ekaṁ …pe… avigate tīṇi.

Nabhāvanāya pahātabbaṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca nabhāvanāya pahātabbo sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… vipāke ekaṁ …pe… avigate tīṇi.

Nadassanena pahātabbahetukaṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca nadassanena pahātabbahetuko sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… vipāke ekaṁ …pe… avigate tīṇi.

Nabhāvanāya pahātabbahetukaṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca nabhāvanāya pahātabbahetuko sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… vipāke ekaṁ …pe… avigate tīṇi.

Nasavitakkaṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca avitakko sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Nasavicāraṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca avicāro sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Nasappītikaṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca nasappītiko sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Napītisahagataṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca napītisahagato sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Nasukhasahagataṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca nasukhasahagato sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Naupekkhāsahagataṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca naupekkhāsahagato sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Nakāmāvacaraṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca kāmāvacaro sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Narūpāvacaraṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca narūpāvacaro sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Naarūpāvacaraṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca naarūpāvacaro sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… vipāke ekaṁ …pe… avigate tīṇi.

Napariyāpannaṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca pariyāpanno sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Naniyyānikaṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca aniyyāniko sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… vipāke ekaṁ …pe… avigate tīṇi.

Naniyataṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca aniyato sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… vipāke ekaṁ …pe… avigate tīṇi.

Nasauttaraṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca sauttaro sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Nasaraṇaṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca araṇo sanidassanasappaṭigho dhammo uppajjati hetupaccayā … ekaṁ.

Naaraṇaṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca araṇo sanidassanasappaṭigho dhammo uppajjati hetupaccayā … ekaṁ.

Nasaraṇaṁ nasanidassanasappaṭighañca naaraṇaṁ nasanidassanasappaṭighañca dhammaṁ paṭicca araṇo sanidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, adhipatiyā tīṇi …pe… vipāke ekaṁ …pe… avigate tīṇi.

(Anidassanasappaṭighe tīṇiyeva.) Hetuyā tīṇi, adhipatiyā tīṇi …pe… aññamaññe ekaṁ …pe… vipāke ekaṁ …pe… avigate tīṇi.

Nasaraṇaṁ naanidassanaappaṭighaṁ dhammaṁ paṭicca araṇo anidassanaappaṭigho dhammo uppajjati hetupaccayā. (Saṁkhittaṁ.) Hetuyā ekaṁ, adhipatiyā ekaṁ…pe… avigate ekaṁ.

Paccanīya

Nahetu-naārammaṇa

Nasaraṇaṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca araṇo sanidassanasappaṭigho dhammo uppajjati nahetupaccayā … ekaṁ.

Nasaraṇaṁ nasanidassanasappaṭighaṁ dhammaṁ paṭicca araṇo sanidassanasappaṭigho dhammo uppajjati naārammaṇapaccayā … tīṇi. (Saṅkhittaṁ.) Nahetuyā ekaṁ, naārammaṇe tīṇi, naadhipatiyā tīṇi …pe… nakamme ekaṁ, naāhāre naindriye najhāne namagge ekaṁ …pe… novigate tīṇi.

Hetupaccayā naārammaṇe tīṇi. (Saṅkhittaṁ.)

Naārammaṇapaccayā hetuyā tīṇi. (Saṅkhittaṁ.)

(Sahajātavārampi paccayavārampi nissayavārampi saṁsaṭṭhavārampi sampayuttavārampi vitthāretabbaṁ.)

21.55.7. Pañhāvāra

Hetu

Nasaraṇo nasanidassanasappaṭigho dhammo araṇassa sanidassanasappaṭighassa dhammassa hetupaccayena paccayo. Naaraṇo nasanidassanasappaṭigho dhammo araṇassa sanidassanasappaṭighassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā dve, adhipatiyā dve …pe… sahajāte nissaye tīṇi, pacchājāte kamme dve, vipāke ekaṁ, āhāre indriye jhāne magge vippayutte dve …pe… avigate tīṇi.

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)