abhidhamma » patthana » patthana22 » Paṭṭhānapakaraṇa

Dhammapaccanīyānuloma (4), Tikadukapaṭṭhānapāḷi (4)

22.6. Kusalattika, Āsavagocchaka

Nakusalaṁ noāsavaṁ dhammaṁ paṭicca akusalo āsavo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nakusalaṁ nanoāsavaṁ dhammaṁ paṭicca akusalo noāsavo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā nava, ārammaṇe tīṇi …pe… avigate nava.

Nakusalaṁ nasāsavaṁ dhammaṁ paṭicca abyākato sāsavo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā pañca, adhipatiyā pañca …pe… vipāke tīṇi …pe… avigate pañca.

Nakusalaṁ naanāsavaṁ dhammaṁ paccayā kusalo anāsavo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā cha …pe… vipāke tīṇi …pe… avigate cha.

Nakusalaṁ naāsavasampayuttaṁ dhammaṁ paṭicca akusalo āsavasampayutto dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nakusalaṁ naāsavavippayuttaṁ dhammaṁ paṭicca akusalo āsavavippayutto dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā nava, ārammaṇe tīṇi …pe… avigate nava.

Nakusalaṁ naāsavañceva naanāsavañca dhammaṁ paṭicca akusalo āsavo ceva sāsavo ca dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nakusalaṁ naanāsavañceva nano ca āsavaṁ dhammaṁ paṭicca akusalo sāsavo ceva no ca āsavo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā nava, ārammaṇe tīṇi …pe… avigate nava.

Nakusalaṁ naāsavañceva naāsavavippayuttañca dhammaṁ paṭicca akusalo āsavo ceva āsavasampayutto ca dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nakusalaṁ naāsavavippayuttañceva nano ca āsavaṁ dhammaṁ paṭicca akusalo āsavasampayutto ceva no ca āsavo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nakusalaṁ āsavavippayuttaṁ nasāsavaṁ dhammaṁ paṭicca abyākato āsavavippayutto sāsavo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā pañca, adhipatiyā pañca …pe… vipāke tīṇi …pe… avigate pañca.