abhidhamma » patthana » patthana22 » Paṭṭhānapakaraṇa

Dhammapaccanīyānuloma (4), Tikadukapaṭṭhānapāḷi (4)

22.35. Sanidassanattika, Dassanenapahātabbadukādi

Nasanidassanasappaṭighaṁ nadassanena pahātabbaṁ dhammaṁ paccayā anidassanaappaṭigho dassanena pahātabbo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nasanidassanasappaṭighaṁ nanadassanena pahātabbaṁ dhammaṁ paṭicca sanidassanasappaṭigho nadassanena pahātabbo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā ekavīsa …pe… adhipatiyā ekavīsa …pe… avigate ekavīsa.

Nasanidassanasappaṭighaṁ nabhāvanāya pahātabbaṁ dhammaṁ paccayā anidassanaappaṭigho bhāvanāya pahātabbo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nasanidassanasappaṭighaṁ nanabhāvanāya pahātabbaṁ dhammaṁ paṭicca sanidassanasappaṭigho nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā ekavīsa, adhipatiyā ekavīsa …pe… avigate ekavīsa.

Nasanidassanasappaṭighaṁ nadassanena pahātabbahetukaṁ dhammaṁ paṭicca anidassanaappaṭigho dassanena pahātabbahetuko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nasanidassanasappaṭighaṁ nanadassanena pahātabbahetukaṁ dhammaṁ paṭicca sanidassanasappaṭigho nadassanena pahātabbahetuko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā ekavīsa, ārammaṇe tīṇi …pe… avigate ekavīsa.

Nasanidassanasappaṭighaṁ nabhāvanāya pahātabbahetukaṁ dhammaṁ paccayā anidassanaappaṭigho bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nasanidassanasappaṭighaṁ nanabhāvanāya pahātabbahetukaṁ dhammaṁ paṭicca sanidassanasappaṭigho nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā ekavīsa, ārammaṇe tīṇi …pe… avigate ekavīsa.

Nasanidassanasappaṭighaṁ nasavitakkaṁ dhammaṁ paṭicca anidassanaappaṭigho savitakko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nasanidassanasappaṭighaṁ naavitakkaṁ dhammaṁ paṭicca sanidassanasappaṭigho avitakko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā ekavīsa, ārammaṇe tīṇi …pe… avigate ekavīsa.

Nasanidassanasappaṭighaṁ nasavicāraṁ dhammaṁ paṭicca anidassanaappaṭigho savicāro dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nasanidassanasappaṭighaṁ naavicāraṁ dhammaṁ paṭicca sanidassanasappaṭigho avicāro dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā ekavīsa, ārammaṇe tīṇi …pe… avigate ekavīsa.

Nasanidassanasappaṭighaṁ nasappītikaṁ dhammaṁ paṭicca anidassanaappaṭigho sappītiko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nasanidassanasappaṭighaṁ naappītikaṁ dhammaṁ paṭicca sanidassanasappaṭigho appītiko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā ekavīsa, ārammaṇe tīṇi …pe… avigate ekavīsa.

Nasanidassanasappaṭighaṁ napītisahagataṁ dhammaṁ paṭicca anidassanaappaṭigho pītisahagato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nasanidassanasappaṭighaṁ nanapītisahagataṁ dhammaṁ paṭicca sanidassanasappaṭigho napītisahagato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā ekavīsa, ārammaṇe tīṇi …pe… avigate ekavīsa.

Nasanidassanasappaṭighaṁ nasukhasahagataṁ dhammaṁ paṭicca anidassanaappaṭigho sukhasahagato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nasanidassanasappaṭighaṁ nanasukhasahagataṁ dhammaṁ paṭicca sanidassanasappaṭigho nasukhasahagato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā ekavīsa, ārammaṇe tīṇi …pe… avigate ekavīsa.

Nasanidassanasappaṭighaṁ naupekkhāsahagataṁ dhammaṁ paṭicca anidassanaappaṭigho upekkhāsahagato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nasanidassanasappaṭighaṁ nanaupekkhāsahagataṁ dhammaṁ paṭicca sanidassanasappaṭigho naupekkhāsahagato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā ekavīsa, ārammaṇe tīṇi …pe… avigate ekavīsa.

Nasanidassanasappaṭighaṁ nakāmāvacaraṁ dhammaṁ paṭicca sanidassanasappaṭigho kāmāvacaro dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā ekavīsa, adhipatiyā ekavīsa …pe… aññamaññe tīṇi …pe… avigate ekavīsa.

Nasanidassanasappaṭighaṁ nanakāmāvacaraṁ dhammaṁ paṭicca anidassanaappaṭigho nakāmāvacaro dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nasanidassanasappaṭighaṁ narūpāvacaraṁ dhammaṁ paṭicca anidassanaappaṭigho rūpāvacaro dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nasanidassanasappaṭighaṁ nanarūpāvacaraṁ dhammaṁ paṭicca sanidassanasappaṭigho narūpāvacaro dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā ekavīsa, adhipatiyā ekavīsa …pe… aññamaññe tīṇi …pe… avigate ekavīsa.

Nasanidassanasappaṭighaṁ naarūpāvacaraṁ dhammaṁ paccayā anidassanaappaṭigho arūpāvacaro dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nasanidassanasappaṭighaṁ nanaarūpāvacaraṁ dhammaṁ paṭicca sanidassanasappaṭigho naarūpāvacaro dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā ekavīsa, adhipatiyā ekavīsa …pe… avigate ekavīsa.

Nasanidassanasappaṭighaṁ napariyāpannaṁ dhammaṁ paṭicca sanidassanasappaṭigho pariyāpanno dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā ekavīsa, adhipatiyā ekavīsa …pe… avigate ekavīsa.

Nasanidassanasappaṭighaṁ naapariyāpannaṁ dhammaṁ paccayā anidassanaappaṭigho apariyāpanno dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nasanidassanasappaṭighaṁ naniyyānikaṁ dhammaṁ paccayā anidassanaappaṭigho niyyāniko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nasanidassanasappaṭighaṁ naaniyyānikaṁ dhammaṁ paṭicca sanidassanasappaṭigho aniyyāniko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā ekavīsa, adhipatiyā ekavīsa …pe… avigate ekavīsa.

Nasanidassanasappaṭighaṁ naniyataṁ dhammaṁ paccayā anidassanaappaṭigho niyato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nasanidassanasappaṭighaṁ naaniyataṁ dhammaṁ paṭicca sanidassanasappaṭigho aniyato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā ekavīsa, adhipatiyā ekavīsa …pe… avigate ekavīsa.

Nasanidassanasappaṭighaṁ nasauttaraṁ dhammaṁ paṭicca sanidassanasappaṭigho sauttaro dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā ekavīsa, adhipatiyā ekavīsa …pe… avigate ekavīsa.

Nasanidassanasappaṭighaṁ naanuttaraṁ dhammaṁ paccayā anidassanaappaṭigho anuttaro dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.