abhidhamma » patthana » patthana23 » Paṭṭhānapakaraṇa

Dhammapaccanīyānuloma (4), Tikatikapaṭṭhānapāḷi (5)

23.3. Kusalattika, Upādinnattika

Nakusalo naupādinnupādāniyo dhammo abyākatassa upādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo … cha pañhā. (Saṅkhittaṁ.) Ārammaṇe cha, anantare samanantare upanissaye cha, purejāte tīṇi, kamme pañca, āhāre tīṇi, atthiyā tīṇi …pe… avigate tīṇi.

Nakusalaṁ naanupādinnupādāniyaṁ dhammaṁ paṭicca abyākato anupādinnupādāniyo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā pañca, adhipatiyā pañca …pe… vipāke tīṇi …pe… avigate pañca.

Nakusalaṁ naanupādinnaanupādāniyaṁ dhammaṁ paccayā kusalo anupādinnaanupādāniyo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā cha, ārammaṇe cha …pe… āsevane tīṇi …pe… vipāke tīṇi …pe… avigate cha.