abhidhamma » patthana » patthana24 » Paṭṭhānapakaraṇa

Dhammapaccanīyānuloma (4), Dukadukapaṭṭhānapāḷi (6)

24.6. Hetuduka, Mahantaraduka

Nahetuṁ nasārammaṇaṁ dhammaṁ paṭicca hetu sārammaṇo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ naanārammaṇaṁ dhammaṁ paṭicca nahetu anārammaṇo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Nahetuṁ nocittaṁ dhammaṁ paṭicca nahetu citto dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ nanocittaṁ dhammaṁ paṭicca hetu nocitto dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ nacetasikaṁ dhammaṁ paṭicca hetu cetasiko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ naacetasikaṁ dhammaṁ paṭicca nahetu acetasiko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ nacittasampayuttaṁ dhammaṁ paṭicca hetu cittasampayutto dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ nacittavippayuttaṁ dhammaṁ paṭicca nahetu cittavippayutto dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Nahetuṁ nacittasaṁsaṭṭhaṁ dhammaṁ paṭicca hetu cittasaṁsaṭṭho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ nacittavisaṁsaṭṭhaṁ dhammaṁ paṭicca nahetu cittavisaṁsaṭṭho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Nahetuṁ nocittasamuṭṭhānaṁ dhammaṁ paṭicca hetu cittasamuṭṭhāno dhammo uppajjati hetupaccayā … (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ nanocittasamuṭṭhānaṁ dhammaṁ paṭicca hetu nocittasamuṭṭhāno dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ nocittasahabhuṁ dhammaṁ paṭicca hetu cittasahabhū dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ nanocittasahabhuṁ dhammaṁ paṭicca nahetu nocittasahabhū dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ nacittānuparivattiṁ dhammaṁ paṭicca hetu cittānuparivattī dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ nanocittānuparivattiṁ dhammaṁ paṭicca nahetu nocittānuparivattī dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ nacittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paṭicca hetu cittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ nanocittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paṭicca nahetu nocittasaṁsaṭṭhasamuṭṭhāno dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ nocittasaṁsaṭṭhasamuṭṭhānasahabhuṁ dhammaṁ paṭicca hetu cittasaṁsaṭṭhasamuṭṭhānasahabhū dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ nanocittasaṁsaṭṭhasamuṭṭhānasahabhuṁ dhammaṁ paṭicca nahetu nocittasaṁsaṭṭhasamuṭṭhānasahabhū dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ nocittasaṁsaṭṭhasamuṭṭhānānuparivattiṁ dhammaṁ paṭicca hetu cittasaṁsaṭṭhasamuṭṭhānānuparivattī dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ nanocittasaṁsaṭṭhasamuṭṭhānānuparivattiṁ dhammaṁ paṭicca nahetu nocittasaṁsaṭṭhasamuṭṭhānānuparivattī dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ naajjhattikaṁ dhammaṁ paṭicca nahetu ajjhattiko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ nabāhiraṁ dhammaṁ paṭicca hetu bāhiro dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ naupādā dhammaṁ paṭicca nahetu upādā dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi.

Nahetuṁ nanoupādā dhammaṁ paṭicca hetu noupādā dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

Nahetuṁ naupādinno dhammo hetussa upādinnassa dhammassa ārammaṇapaccayena paccayo. (Saṅkhittaṁ.) Ārammaṇe nava, anantare samanantare nava, upanissaye nava, purejāte tīṇi, kamme tīṇi, āhāre ekaṁ …pe… avigate tīṇi.

Nahetuṁ naanupādinnaṁ dhammaṁ paṭicca nahetu anupādinno dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi, sahajāte nissaye kamme …pe… magge vippayutte atthiyā avigate tīṇi.