abhidhamma » patthana » patthana24 » Paṭṭhānapakaraṇa

Dhammapaccanīyānuloma (4), Dukadukapaṭṭhānapāḷi (6)

24.22. Saraṇaduka, Piṭṭhiduka

24.22.1. Sauttarapada

24.22.1.1–6. Paṭiccādivāra

Nasaraṇaṁ nadassanena pahātabbaṁ dhammaṁ paṭicca saraṇo dassanena pahātabbo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā ekaṁ …pe… avigate ekaṁ.

Naaraṇaṁ nanadassanena pahātabbaṁ dhammaṁ paṭicca araṇo nadassanena pahātabbo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā ekaṁ, adhipatiyā ekaṁ …pe… avigate ekaṁ.

Nasaraṇaṁ nasauttaraṁ dhammaṁ paṭicca araṇo sauttaro dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā ekaṁ, adhipatiyā ekaṁ …pe… avigate ekaṁ.

(Sahajātavārampi paccayavārampi nissayavārampi saṁsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṁ.)

24.22.1.7. Pañhāvāra

Hetu-ārammaṇa

Nasaraṇo nasauttaro dhammo araṇassa sauttarassa dhammassa hetupaccayena paccayo … ekaṁ.

Nasaraṇo nasauttaro dhammo araṇassa sauttarassa dhammassa ārammaṇapaccayena paccayo … ekaṁ. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ, adhipatiyā ekaṁ …pe… avigate ekaṁ.

Paccanīyuddhāra

Nasaraṇo nasauttaro dhammo araṇassa sauttarassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo … (Saṅkhittaṁ.)

Nahetuyā ekaṁ, naārammaṇe ekaṁ …pe… noavigate ekaṁ.

Hetupaccayā naārammaṇe ekaṁ. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe ekaṁ. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvāraṁ evaṁ vitthāretabbaṁ.)

24.22.2. Anuttarapada

Hetu-anantara

Nasaraṇaṁ naanuttaraṁ dhammaṁ paccayā araṇo anuttaro dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā ekaṁ …pe… avigate ekaṁ.

Nasaraṇo naanuttaro dhammo araṇassa anuttarassa dhammassa anantarapaccayena paccayo. (Saṅkhittaṁ.) Anantare ekaṁ, samanantare ekaṁ, nissaye ekaṁ, upanissaye dve, purejāte ekaṁ, āsevane ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, natthiyā ekaṁ, vigate ekaṁ, avigate ekaṁ.

Paccanīyuddhāra

Nasaraṇo naanuttaro dhammo araṇassa anuttarassa dhammassa upanissayapaccayena paccayo … purejātapaccayena paccayo.

Naaraṇo naanuttaro dhammo araṇassa anuttarassa dhammassa upanissayapaccayena paccayo. (Saṅkhittaṁ.) Nahetuyā dve, naārammaṇe dve …pe… naupanissaye ekaṁ, napurejāte dve …pe… noavigate dve.

Upanissayapaccayā nahetuyā dve. (Saṅkhittaṁ.)

Nahetupaccayā upanissaye dve, purejāte ekaṁ …pe… atthiyā ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvāraṁ evaṁ vitthāretabbaṁ.)

Anulomadukatikapaṭṭhānato paṭṭhāya yāva pariyosānā tiṁsamattehi bhāṇavārehi paṭṭhānaṁ.

Dhammapaccanīyānulome dukadukapaṭṭhānaṁ niṭṭhitaṁ.

Paccanīyānulomapaṭṭhānaṁ niṭṭhitaṁ.

Paṭṭhānapakaraṇaṁ niṭṭhitaṁ.