sutta » kn » pe » Peṭakopadesa

3. Suttādhiṭṭhānatatiyabhūmi

Tattha katamaṁ suttādhiṭṭhānaṁ?

Lobhādhiṭṭhānaṁ dosādhiṭṭhānaṁ mohādhiṭṭhānaṁ alobhādhiṭṭhānaṁ adosādhiṭṭhānaṁ amohādhiṭṭhānaṁ kāyakammādhiṭṭhānaṁ vācākammādhiṭṭhānaṁ manokammādhiṭṭhānaṁ saddhindriyādhiṭṭhānaṁ vīriyindriyādhiṭṭhānaṁ satindriyādhiṭṭhānaṁ samādhindriyādhiṭṭhānaṁ paññindriyādhiṭṭhānaṁ.

Tattha katamaṁ lobhādhiṭṭhānaṁ?

“Vitakkamathitassa jantuno,

Tibbarāgassa subhānupassino;

Bhiyyo taṇhā pavaḍḍhati,

Esa kho gāḷhaṁ karoti bandhanaṁ”.

Vitakkamathitassāti kāmarāgo.

Subhānupassinoti kāmarāgavatthu.

Bhiyyo taṇhā pavaḍḍhatīti kāmataṇhā.

Esa gāḷhaṁ karoti bandhananti rāgaṁ, iti yo yo dhammo mūlanikkhitto, so yevettha dhammo uggāvahitabbo.

Na bhagavā ekaṁ dhammaṁ ārabbha aññaṁ dhammaṁ deseti.

Yassa vitakketi kāmavitakko tameva vitakkaṁ kāmavitakkena niddisīyati.

Tibbarāgassāti tasseva vitakkassa vatthuṁ niddisati.

Subhānupassino bhiyyo taṇhā pavaḍḍhatīti tameva rāgaṁ kāmataṇhāti niddisati.

Esa gāḷhaṁ karoti bandhananti tameva taṇhāsaṁyojanaṁ niddisati.

Evaṁ gāthāsu anuminitabbaṁ.

Evaṁ saveyyākaraṇesu.

Tattha bhagavā ekaṁ dhammaṁ tividhaṁ niddisati, nissandato hetuto phalato.

“Dadaṁ piyo hoti bhajanti naṁ bahū,

Kittiñca pappoti yaso ca vaḍḍhati;

Amaṅkubhūto parisaṁ vigāhati,

Visārado hoti naro amaccharī”.

Dadanti yaṁ yaṁ dānaṁ, idaṁ dānamayikaṁ puññakriyaṁ.

Tattha hetu.

Yañcetaṁ.

Bhajanti naṁ bahū, kittinti yo ca kalyāṇo kittisaddo loke abbhuggacchati, yaṁ bahukassa janassa piyo bhavati manāpo ca.

Yañca avippaṭisārī kālaṁ karoti ayaṁ nissando.

Yaṁ kāyassa bhedā devesu upapajjatīti idaṁ phalaṁ.

Idaṁ lobhādhiṭṭhānaṁ.

Tattha katamaṁ dosādhiṭṭhānaṁ?

“Yo pāṇamatipāteti,

musāvādañca bhāsati;

Loke adinnaṁ ādiyati,

paradārañca gacchati;

Surāmerayapānañca,

yo naro anuyuñjati.

Appahāya pañca verāni,

dussīlo iti vuccati;

Kāyassa bhedā duppañño,

nirayaṁ sopapajjati”.

Yo pāṇamatipātetīti duṭṭho pāṇamatipāteti.

Musāvādañca bhāsatīti dosopaghātāya musāvādañca bhāsati.

Surāmerayapānañca, yo naro anuyuñjatīti doso nidānaṁ.

Yo ca surāmerayapānaṁ anuyuñjati yathāparadāravihārī amittā janayanti.

Pañca verāni appahāyāti pañcannaṁ bhikkhāpadānaṁ samatikkamanaṁ sabbesaṁ dosajānaṁ sā paṇṇatti, teneva dosajanitena kammena dussīlo iti vuccati sopi dhammo hetunā niddisitabbo, nissandena phalena ca.

Tīṇi bālassa bālalakkhaṇāni—

dubbhāsitabhāsī ca hoti, duccintitacintī ca dukkaṭakammakārī ca.

Tattha yaṁ kāyena ca vācāya ca parakkamati, idamassa dukkaṭakammakārī.

Tāyaṁ yathā ca musāvādaṁ bhāsati yathā pubbaniddiṭṭhaṁ, idamassa dubbhāsitā.

Yañca saṅkappeti manoduccaritaṁ byāpādaṁ, idamassa duccintitacintitā.

Yaṁ so imehi tīhi bālalakkhaṇehi samannāgato tīṇi tajjāni dukkhāni domanassāni anubhavati, so ca hoti sabhaggato vā parisaggato vā tajjaṁ kathaṁ kathanti.

Yadā bhavati so ca pāṇātipātādidasaakusalakammapatho, so tatonidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedetīti.

Puna caparaṁ yadā passati coraṁ rājāparādhikaṁ raññā gahitaṁ jīvitā voropetaṁ, tassevaṁ bhavati sace mamampi rājā jāneyya mamampi rājā gāhāpetvā jīvitā voropeyyāti, so tatonidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.

Puna caparaṁ bālo yadā bhavati āsanā samārūḷho yāva yā me gati bhavissati ito pecca paraṁ maraṇāti so tatonidānaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti iti bālalakkhaṇaṁ hetu.

Tīṇi tajjāni dukkhāni nissando.

Kāyassa bhedā nirayesu upapajjati, idaṁ phalaṁ.

Idaṁ dosādhiṭṭhānaṁ.

Tattha katamaṁ mohādhiṭṭhānaṁ?

“Satañceva sahassānaṁ,

kappānaṁ saṁsarissati;

Atha vāpi tato bhiyyo,

gabbhā gabbhaṁ gamissatha.

Anupādāya buddhavacanaṁ,

Saṅkhāre attato upādāya;

Dukkhassantaṁ karissanti,

Ṭhānametaṁ na vijjati”.

Yo yaṁ anamataggasaṁsāraṁ samāpanno jāyate ca mīyate ca, ayaṁ avijjāhetukā.

Yānipi ca saṅkhārānaṁ payojanāni, tānipi avijjāpaccayāni, yaṁ adassanaṁ buddhavacanassa, ayaṁ avijjāsutteyeva niddiṭṭhaṁ.

Yo ca saṅkhāre attato harati pañcakkhandhe pañca diṭṭhiyo upagacchati.

“Etaṁ mama, esohamasmi, eso me attā”ti idaṁ suttaṁ avijjāya nikkhittaṁ, avijjāya nikkhipitaṁ.

Evaṁ satthā sutte nayena dhammena niddisati.

Asādhāraṇena taṁyeva tattha niddisitabbaṁ.

Na aññaṁ.

Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā “idaṁ dukkhan”ti nappajānanti cattāri saccāni vitthārena, yaṁ tattha appajānanā, idaṁ dukkhaṁ, ayaṁ hetu.

Appajānanto vividhe saṅkhāre abhisaṅkharoti, ayaṁ nissando.

Yañca diṭṭhigatāni parāmasati “idameva saccaṁ moghamaññan”ti ayaṁ nissando.

Yaṁ punabbhavaṁ nibbatteti, idaṁ phalaṁ.

Ayampi dhammo saniddiṭṭho hetuto ca phalato ca nissandato ca.

Ettha pana keci dhammā sādhāraṇā bhavanti.

Hetu khalu āditoyeva sutte nikkhipissanti.

Yathā kiṁ bhave cattārimāni, bhikkhave, agatigamanāni.

Tattha yañca chandāgatiṁ gacchati yañca bhayāgatiṁ gacchati, ayaṁ lobho akusalamūlaṁ.

Yaṁ dosā, ayaṁ dosoyeva.

Yaṁ mohā, ayaṁ mohoyeva.

Evaṁ imāni tīṇi akusalamūlāni āditoyeva upaparikkhitabbāni.

Yattha ekaṁ niddisitabbaṁ, tattha ekaṁ niddisīyati.

Tathā dve yathā tīṇi, na hi ādīhi anikkhitte hetu vā nissando vā phalaṁ vā niddisitabbaṁ.

Ayañcettha gāthā—

“Chandā dosā bhayā mohā,

yo dhammaṁ ativattati;

Nihīyati tassa yaso,

kāḷapakkheva candimā”.

Kattha chandā ca ayaṁ lobho yathā niddiṭṭhaṁ pubbe.

Idaṁ mohādhiṭṭhānaṁ.

Tattha katamaṁ alobhādhiṭṭhānaṁ?

“Asubhānupassiṁ viharantaṁ,

Indriyesu susaṁvutaṁ;

Bhojanamhi ca mattaññuṁ,

Saddhaṁ āraddhavīriyaṁ;

Taṁ ve nappasahati māro,

Vāto selaṁva pabbatan”ti.

Tattha yā asubhāya upaparikkhā, ayaṁ kāmesu ādīnavadassanena pariccāgo.

Indriyesu susaṁvuto tasseva alobhassa pāripūriyaṁ mama āyatanasocitaṁ anupādāya.

Bhojanamhi ca mattaññunti rasataṇhāpahānaṁ.

Iti ayaṁ alobho asubhānupassitāya vatthuto dhārayati, so alobho hetu.

Indriyesu guttadvāratāya gocarato dhārayati, bhojanemattaññutāya parato dhārayati, ayaṁ nissando.

Taṁ ve nappasahati māro, vāto selaṁ va pabbatanti, idaṁ phalaṁ.

Iti yoyeva dhammo ādimhi nikkhitto, soyeva majjhe ceva avasāne ca.

Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi asamuppannassa kāmacchandassa anuppādāya uppannassa vā pahānāya, yathayidaṁ asubhanimittaṁ.

Tattha asubhanimittaṁ manasikarontassa anuppanno ceva kāmacchando na uppajjati, uppanno ca kāmacchando pahīyati.

Idaṁ alobhassa vatthu.

Yaṁ puna anuppanno kāmarāgo pariyādiyati rūparāgaṁ arūparāgaṁ, iti phalaṁ.

Iti ayampi ca dhammo niddiṭṭho hetuto ca nissandato ca phalato ca.

Idaṁ alobhādhiṭṭhānaṁ.

Tattha katamaṁ adosādhiṭṭhānaṁ?

“Ekampi ce pāṇamaduṭṭhacitto,

Mettāyati kusalo tena hoti;

Sabbe ca pāṇe manasānukampaṁ,

Pahūtamariyo pakaroti puññaṁ”.

Ekampi ce pāṇamaduṭṭhacitto mettāyatīti ayaṁ adoso.

Nigghātena assādo, kusalo tena hotīti tena kusalena dhammena saṁyutto dhammapaññattiṁ gacchati.

Kusaloti yathā paññāya pañño paṇḍiccena paṇḍito.

Pahūtamariyo pakaroti puññanti tassāyeva vipāko ayaṁ lokiyassa, na hi lokuttarassa.

Tattha yā mettāyanā, ayaṁ hetu.

Yaṁ kusalo bhavati ayaṁ nissando.

Yāva abyāpajjo bhūmiyaṁ bahupuññaṁ pasavati, idaṁ phalaṁ.

Iti adoso niddiṭṭho hetuto ca nissandato ca phalato ca.

Ekādasānisaṁsā mettāya cetovimuttiyā.

Tattha yā mettācetovimutti, ayaṁ ariyadhammesu rāgavirāgā cetovimutti, lokikāya bhūmikā hetu, yaṁ sukhaṁ āyatiṁ manāpo hoti manussānaṁ, ime ekādasa dhammā nissando.

Yañca akatāvī brahmakāye upapajjati.

Idaṁ phalaṁ.

Idaṁ adosādhiṭṭhānaṁ.

Tattha katamaṁ amohādhiṭṭhānaṁ?

“Paññā hi seṭṭhā lokasmiṁ,

yāyaṁ nibbedhagāminī;

Yāya sammā pajānāti,

jātimaraṇasaṅkhayaṁ”.

Paññā hi seṭṭhāti vatthuṁ.

Nibbedhagāminīti nibbānagāminiyaṁ yathābhūtaṁ paṭivijjhati.

Sammā pajānāti, jātimaraṇasaṅkhayanti amoho.

Paññāti hetu.

Yaṁ pajānāti ayaṁ nissando.

Yo jātimaraṇasaṅkhayo, idaṁ phalaṁ.

Iti amoho niddiṭṭho hetunā ca nissandena ca phalena ca.

Tīṇimāni, bhikkhave, indriyāni anaññātaññassāmītindriyaṁ aññindriyaṁ aññātāvindriyaṁ.

Tattha katamaṁ anaññātaññassāmītindriyaṁ?

Idha, bhikkhave, bhikkhu anabhisametassa dukkhassa ariyasaccassa abhisamayāya chandaṁ janeti vāyamati, vīriyaṁ ārabhati, cittaṁ paggaṇhāti padahati.

Evaṁ catunnaṁ ariyasaccānaṁ kātabbaṁ.

Tattha katamaṁ aññindriyaṁ?

Idha, bhikkhave, bhikkhu “idaṁ dukkhaṁ ariyasaccan”ti yathābhūtaṁ pajānāti, yā ca maggo, idaṁ aññindriyaṁ.

Āsavakkhayā anāsavo hoti, idaṁ vuccati aññātāvindriyaṁ.

Tathāyaṁ paññā, ayaṁ hetu.

Yaṁ chandaṁ janeti vāyamati, yā pajānāti, ayaṁ nissando.

Yena sabbaso āsavānaṁ khayā hetu, yaṁ khaye ñāṇamuppajjati, anuppāde ñāṇañca, ayaṁ nissando.

Yaṁ arahattaṁ, idaṁ phalaṁ.

Tattha khīṇā me jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyanti, idaṁ khaye ñāṇaṁ.

Nāparaṁ itthattāyāti pajānāmīti idaṁ anuppāde ñāṇaṁ.

Iti imāni indriyāni amoho niddiṭṭho hetunā ca nissandena ca phalena ca.

Imāni asādhāraṇāni niddiṭṭhāni.

Tattha katamāni kusalamūlāni sādhāraṇāni?

Kusalañca vo, bhikkhave, desessāmi kusalamūlañceva.

Tattha katamaṁ kusalamūlaṁ?

Alobho adoso amoho.

Tattha katamaṁ kusalaṁ?

Aṭṭha sammattāni sammādiṭṭhi yāva sammāsamādhi.

Tattha yāni kusalamūlāni, ayaṁ hetu.

Yañca alobho tīṇi kammāni samuṭṭhāpeti saṅkappaṁ vāyāmaṁ samādhiñca, ayaṁ alobhassa nissando.

Tattha yo adoso, ayaṁ hetu.

Yaṁ tayo dhamme paṭṭhapeti sammāvācaṁ sammākammantaṁ sammāājīvañca, ayaṁ nissando.

Tattha yo amoho hetu, yaṁ dve dhamme upaṭṭhapeti aviparītadassanampi ca anabhilāpanaṁ, ayaṁ nissando.

Imassa brahmacariyassa yaṁ phalaṁ, tā dve vimuttiyo rāgavirāgā cetovimutti avijjā virāgā ca paññāvimutti, idaṁ phalaṁ.

Iti imāni tīṇi kusalamūlāni niddiṭṭhāni hetuto ca nissandato ca phalato ca.

Evaṁ sādhāraṇāni kusalāni paṭivijjhitabbāni.

Yattha duve yattha tīṇi.

Ayañcettha gāthā.

“Tulamatulañca sambhavaṁ,

Bhavasaṅkhāramavassaji muni;

Ajjhattarato samāhito,

Abhindi kavacamivattasambhavan”ti.

Tulamatulañca sambhavanti tulasaṅkhataṁ atulasaṅkhataṁ.

Tattha ye saṅkhatā tulaṁ, te dve dhammā assādo ca ādīnavo ca tulitā bhavanti.

Ettako kāmesu assādo.

Ettako ādīnavo imassa, idaṁ nissaraṇanti iti nibbānaṁ pajānāti.

Dvīhi kāraṇehi atulaṁ na ca sakkā tulayituṁ.

Ettakaṁ etaṁ netaṁ paramatthīti tena atulaṁ.

Atha pāpuṇā ratanaṁ karitvā acchariyabhāvena atulaṁ.

Tattha kusalassa ca abhisambhavā jānanā passanā, ayaṁ amoho.

Yaṁ tattha ñātā osiraṇā bhavasaṅkhārānaṁ, ayaṁ alobho.

Yaṁ ajjhattarato samāhitoti vikkhepapaṭisaṁharaṇā, ayaṁ adoso.

Iti imāni tīṇi kusalamūlāni.

Tulamatulasambhavanti ayaṁ amoho.

Yo bhavasaṅkhārānaṁ samosaraṇaṁ lobho sammāsamādhīnaṁ assādo, ayaṁ hetu.

Yaṁ ajjhattarato avijjaṇḍakosaṁ sambhedo, ayaṁ nissando.

Sā pavatti imāni tīṇi niddiṭṭhāni kusalamūlāni hetuto ca nissandato ca phalato ca.

Ettāvatā esā pavatti ca nivatti ca akusalamūlehi pavattati, kusalamūlehi nivattatīti imehi ca tīhi sabbaṁ akusalamūlaṁ samosaraṇaṁ gacchati.

So dhamme vā vacanato niddiṭṭho taṇhāti vā kodhoti vā asampajaññanti vā anusayoti vā makkhoti vā paḷāsoti vā assatīti vā issāti vā macchariyanti vā aññāṇanti vā, tehi ye ca vatthūhi niddisitabbaṁ.

Yassimāni dve vacanāni dhammapadāni niddiṭṭhāni na so atthi kilesā, yo imesu navasu padesu samodhānaṁ samosaraṇaṁ gacchati.

Ayaṁ kileso, na ca lobho, na ca doso, na ca moho.

Yathā akusalamūlāni, evaṁ kusalāni paṭikkhepena niddisitabbāni.

Idaṁ amohādhiṭṭhānaṁ.

Tattha katamaṁ kāyakammādhiṭṭhānaṁ?

“Kāyena kusalaṁ kare,

assa kāyena saṁvuto;

Kāyaduccaritaṁ hitvā,

kāyena sucaritaṁ care”.

Tīṇimāni, bhikkhave, sucaritāni.

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī, idaṁ kāyakammādhiṭṭhānaṁ.

Tattha katamaṁ vācākammādhiṭṭhānaṁ?

“Subhāsitaṁ uttamamāhu santo,

Dhammaṁ bhaṇe nādhammaṁ taṁ dutiyaṁ;

Piyaṁ bhaṇe nāppiyaṁ taṁ tatiyaṁ,

Saccaṁ bhaṇe nālikaṁ taṁ catutthaṁ”.

Cattārimāni ca vacīsucaritāni idaṁ vācākammādhiṭṭhānaṁ.

Tattha katamaṁ manokammādhiṭṭhānaṁ?

“Manena kusalaṁ kammaṁ,

manasā saṁvuto bhave;

Manoduccaritaṁ hitvā,

manasā sucaritaṁ care”.

Tīṇimāni manosucaritāni, anabhijjhā, abyāpādo, sammādiṭṭhi, idaṁ manokammādhiṭṭhānaṁ.

Imāni asādhāraṇāni suttāni.

Tattha katamāni sādhāraṇāni suttāni?

“Vācānurakkhī manasā susaṁvuto,

Kāyena ca nākusalaṁ kayirā;

Ete tayo kammapathe visodhaye,

Ārādhaye maggamisippaveditaṁ”.

Tisso imā, bhikkhave, pārisuddhiyo—

kāyakammapārisuddhi, vācākammapārisuddhi, manokammapārisuddhi.

Tattha katamā kāyakammapārisuddhi?

Pāṇātipātā veramaṇī, adinnādānā veramaṇī, kāmesumicchācārā veramaṇī.

Tattha katamā vacīkammapārisuddhi?

Musāvādā veramaṇī …pe…

samphappalāpā veramaṇī.

Tattha katamā manokammapārisuddhi?

Anabhijjhā abyāpādo sammādiṭṭhi.

Idaṁ sādhāraṇasuttaṁ.

Iti sādhāraṇāni ca suttāni asādhāraṇāni ca suttāni paṭivijjhitabbāni.

Paṭivijjhitvā vācāya kāyena ca suttassa attho niddisitabbo.

Tattha katamaṁ saddhindriyādhiṭṭhānaṁ?

“Yassa saddhā tathāgate,

acalā suppatiṭṭhitā;

Sīlañca yassa kalyāṇaṁ,

ariyakantaṁ pasaṁsitaṁ.

Saṅghe pasādo yassatthi,

ujubhūtañca dassanaṁ;

Adaliddoti taṁ āhu,

amoghaṁ tassa jīvitaṁ.

Saddhā ve nandikā ārādhiko,

No tassa saddhoti;

Sabbaṁ siyāti bhagavantaṁ,

Tathārūpo dhammasampasādo”.

Idaṁ saddhindriyādhiṭṭhānaṁ.

Tattha katamaṁ vīriyādhiṭṭhānaṁ?

“Ārambhatha nikkamatha,

yuñjatha buddhasāsane;

Dhunātha maccuno senaṁ,

naḷāgāraṁva kuñjaro”.

Cattārome, bhikkhave, sammappadhānā, idaṁ vīriyādhiṭṭhānaṁ.

Tattha katamaṁ satindriyādhiṭṭhānaṁ?

“Satīmato sadā bhaddaṁ,

bhaddamatthu satīmato;

Satīmato sadā seyyo,

satīmā sukhamedhati”.

Cattāro satipaṭṭhānā vitthārena kātabbā, idaṁ satindriyādhiṭṭhānaṁ.

Tattha katamaṁ samādhindriyādhiṭṭhānaṁ?

“Ākaṅkhato te naradammasārathi,

Devā manussā manasā vicintitaṁ;

Sabbe na jaññā kasiṇāpi pāṇino,

Santaṁ samādhiṁ araṇaṁ nisevato”.

Tayome, bhikkhave, samādhī—

savitakko savicāro, avitakko vicāramatto, avitakko avicāro.

Idaṁ samādhindriyādhiṭṭhānaṁ.

Tattha katamaṁ paññindriyādhiṭṭhānaṁ?

Paññā hi seṭṭhā lokasminti vitthārena.

Tisso imā, bhikkhave, paññā—

sutamayī, cintāmayī, bhāvanāmayī, idaṁ paññindriyādhiṭṭhānaṁ suttaṁ, imāni indriyādhiṭṭhānāni asādhāraṇāni suttāni.

Tattha katamāni sādhāraṇāni indriyādhiṭṭhānāni suttāni?

“Avītarāgo kāmesu,

yassa pañcindriyā mudū;

Saddhā sati ca vīriyaṁ,

samatho ca vipassanā;

Tādisaṁ bhikkhumāsajja,

pubbeva upahaññati”.

Pañcimāni indriyāni.

Saddhindriyādiindriyaṁ daṭṭhabbaṁ.

Tīsu aveccappasāde vitthārena suttaṁ kātabbaṁ.

Imāni sādhāraṇāni indriyādhiṭṭhānāni suttāni.

Yaṁ yassa sambandhaṁ kusalassa vā akusalassa vā tena tena adhiṭṭhānena taṁ suttaṁ niddisitabbaṁ, natthañño dhammo niddisitabbo.

Tattha sādhāraṇaṁ kusalaṁ nāpi kusalaṁ akusalaṁ yathā sādhāraṇāni ca kusalamūlāni sādhāraṇāni ca akusalamūlāni uppannaṁ kāmavitakkaṁ pajahati …pe…

cattāro sammappadhānā kusalaṁ akusalañca.

Tatthimā uddānagāthā

Vitakko hi mamatthiko,

dadaṁ piyo naro iti;

Yo pāṇamatipāteti,

tīṇi tassa bālalakkhaṇaṁ.

Satañceva sahassānaṁ,

ye ca samaṇabrāhmaṇā;

Chandā dosā bhayā mohā,

catūhi agatīhi ca.

Asubhānupassiṁ viharantaṁ,

Nimittesu asubhā ca;

Ekampi ce piyaṁ pāṇaṁ,

Mittā sace subhāsitā.

Paññā hi seṭṭhā lokasmiṁ,

Anuññā tīṇi indriyāni;

Kusalākusalamūlāni ca,

Tulamatulañca sambhavaṁ.

Kāyena kusalaṁ kare,

Tīṇi sucaritāni ca;

Subhāsitaṁ uttamamāhu,

Santo vacīsucaritāni ca.

Kāyena ca kusalaṁ kayirā,

Manoduccaritāni ca;

Kāyānurakkhī ca sadā,

Tisso ca pārisuddhiyo.

Yassa saddhā tathāgate,

samuppāde ca desito;

Ārambhatha nikkamatha,

yā ca sammappadhānatā.

Satīmato sadā bhaddaṁ,

satipaṭṭhānabhāvanā;

Ākaṅkhato ca anaññāṇaṁ,

ye ca tīṇi samādhayo.

Paññā hi seṭṭhā lokasmiṁ,

tisso paññā pakāsitā;

Avītarāgo kāmesu,

tatheva pañcindriyā.

Iti therassa mahākaccāyanassa jambuvanavāsino peṭakopadese tatiyabhūmi suttādhiṭṭhānaṁ nāma.