vinaya » pli-tv-pvr » Parivāra

Translators: brahmali

The Compendium

Bhikkhuvibhaṅga
The Monks’ Analysis

Paṭhamabhāga
Part one

1.5 Samuṭṭhānavāra

The section on originations

Methunaṁ dhammaṁ paṭisevantassa āpattiyo channaṁ āpattisamuṭṭhānānaṁ katihi samuṭṭhānehi samuṭṭhanti?
When it comes to the offenses for having sexual intercourse, through how many of the six kinds of originations of offenses do they originate?

Methunaṁ dhammaṁ paṭisevantassa āpattiyo channaṁ āpattisamuṭṭhānānaṁ ekena samuṭṭhānena samuṭṭhanti—
They originate in one way:

kāyato ca cittato ca samuṭṭhanti, na vācato …pe….
from body and mind, not from speech. …

Anādariyaṁ paṭicca udake uccāraṁ vā passāvaṁ vā kheḷaṁ vā karontassa āpatti channaṁ āpattisamuṭṭhānānaṁ katihi samuṭṭhānehi samuṭṭhāti?
When it comes to the offense for, out of disrespect, defecating, urinating, or spitting in water, through how many of the six kinds of originations of offenses does it originate?

Anādariyaṁ paṭicca udake uccāraṁ vā passāvaṁ vā kheḷaṁ vā karontassa āpatti channaṁ āpattisamuṭṭhānānaṁ ekena samuṭṭhānena samuṭṭhāti—
It originates in one way:

kāyato ca cittato ca samuṭṭhāti, na vācato.
from body and mind, not from speech.

Samuṭṭhānavāro niṭṭhito pañcamo.
The fifth section on originations is finished.