abhidhamma » pp » pp1 » Puggalapaññatti

Mātikā

5. Pañcakauddesa

<b>Pañca puggalā—</b>

Atthekacco puggalo ārabhati ca vippaṭisārī ca hoti, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

Atthekacco puggalo ārabhati na vippaṭisārī ca hoti, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

Atthekacco puggalo nārabhati vippaṭisārī ca hoti, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

Atthekacco puggalo nārabhati na vippaṭisārī hoti, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ nappajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

Atthekacco puggalo nārabhati na vippaṭisārī hoti, tañca cetovimuttiṁ paññāvimuttiṁ yathābhūtaṁ pajānāti, yatthassa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.

Datvā avajānāti, saṁvāsena avajānāti, ādheyyamukho hoti, lolo hoti, mando momūho hoti.

Pañca yodhājīvūpamā puggalā.

Pañca piṇḍapātikā.

Pañca khalupacchābhattikā.

Pañca ekāsanikā.

Pañca paṁsukūlikā.

Pañca tecīvarikā.

Pañca āraññikā.

Pañca rukkhamūlikā.

Pañca abbhokāsikā.

Pañca nesajjikā.

Pañca yathāsanthatikā.

Pañca sosānikā.

Pañcakaṁ.