abhidhamma » pp » pp2 » Puggalapaññatti

Niddesa

4. Catukkapuggalapaññatti

Katamo ca puggalo asappuriso?

Idhekacco puggalo pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, surāmerayamajjapamādaṭṭhāyī hoti—

ayaṁ vuccati puggalo “asappuriso”.

Katamo ca puggalo asappurisena asappurisataro?

Idhekacco puggalo attanā ca pāṇātipātī hoti parañca pāṇātipāte samādapeti, attanā ca adinnādāyī hoti parañca adinnādāne samādapeti, attanā ca kāmesumicchācārī hoti parañca kāmesumicchācāre samādapeti, attanā ca musāvādī hoti parañca musāvāde samādapeti, attanā ca surāmerayamajjapamādaṭṭhāyī hoti parañca surāmerayamajjapamādaṭṭhāne samādapeti—

ayaṁ vuccati puggalo “asappurisena asappurisataro”.

Katamo ca puggalo sappuriso?

Idhekacco puggalo pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, surāmerayamajjapamādaṭṭhānā paṭivirato hoti—

ayaṁ vuccati puggalo “sappuriso”.

Katamo ca puggalo sappurisena sappurisataro?

Idhekacco puggalo attanā ca pāṇātipātā paṭivirato hoti parañca pāṇātipātā veramaṇiyā samādapeti, attanā ca adinnādānā paṭivirato hoti parañca adinnādānā veramaṇiyā samādapeti, attanā ca kāmesumicchācārā paṭivirato hoti parañca kāmesumicchācārā veramaṇiyā samādapeti, attanā ca musāvādā paṭivirato hoti parañca musāvādā veramaṇiyā samādapeti, attanā ca surāmerayamajjapamādaṭṭhānā paṭivirato hoti parañca surāmerayamajjapamādaṭṭhānā veramaṇiyā samādapeti—

ayaṁ vuccati puggalo “sappurisena sappurisataro”.

Katamo ca puggalo pāpo?

Idhekacco puggalo pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti, abhijjhālu hoti, byāpannacitto hoti, micchādiṭṭhi hoti—

ayaṁ vuccati puggalo “pāpo”.

Katamo ca puggalo pāpena pāpataro?

Idhekacco puggalo attanā ca pāṇātipātī hoti parañca pāṇātipāte samādapeti, attanā ca adinnādāyī hoti parañca adinnādāne samādapeti, attanā ca kāmesumicchācārī hoti parañca kāmesumicchācāre samādapeti, attanā ca musāvādī hoti parañca musāvāde samādapeti, attanā ca pisuṇavāco hoti parañca pisuṇāya vācāya samādapeti, attanā ca pharusavāco hoti parañca pharusāya vācāya samādapeti, attanā ca samphappalāpī hoti parañca samphappalāpe samādapeti, attanā ca abhijjhālu hoti parañca abhijjhāya samādapeti, attanā ca byāpannacitto hoti parañca byāpāde samādapeti, attanā ca micchādiṭṭhi hoti parañca micchādiṭṭhiyā samādapeti—

ayaṁ vuccati puggalo “pāpena pāpataro”.

Katamo ca puggalo kalyāṇo?

Idhekacco puggalo pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti, anabhijjhālu hoti, abyāpannacitto hoti, sammādiṭṭhi hoti—

ayaṁ vuccati puggalo “kalyāṇo”.

Katamo ca puggalo kalyāṇena kalyāṇataro?

Idhekacco puggalo attanā ca pāṇātipātā paṭivirato hoti parañca pāṇātipātā veramaṇiyā samādapeti, attanā ca adinnādānā paṭivirato hoti parañca adinnādānā veramaṇiyā samādapeti, attanā ca kāmesumicchācārā paṭivirato hoti parañca kāmesumicchācārā veramaṇiyā samādapeti, attanā ca musāvādā paṭivirato hoti parañca musāvādā veramaṇiyā samādapeti, attanā ca pisuṇāya vācāya paṭivirato hoti parañca pisuṇāya vācāya veramaṇiyā samādapeti, attanā ca pharusāya vācāya paṭivirato hoti parañca pharusāya vācāya veramaṇiyā samādapeti, attanā ca samphappalāpā paṭivirato hoti parañca samphappalāpā veramaṇiyā samādapeti, attanā ca anabhijjhālu hoti parañca anabhijjhāya samādapeti, attanā ca abyāpannacitto hoti parañca abyāpāde samādapeti, attanā ca sammādiṭṭhi hoti parañca sammādiṭṭhiyā samādapeti—

ayaṁ vuccati puggalo “kalyāṇena kalyāṇataro”.

Katamo ca puggalo pāpadhammo?

Idhekacco puggalo pāṇātipātī hoti, adinnādāyī hoti …pe…

micchādiṭṭhi hoti—

ayaṁ vuccati puggalo “pāpadhammo”.

Katamo ca puggalo pāpadhammena pāpadhammataro?

Idhekacco puggalo attanā ca pāṇātipātī hoti parañca pāṇātipāte samādapeti, attanā ca adinnādāyī hoti parañca adinnādāne samādapeti …pe…

attanā ca micchādiṭṭhi hoti parañca micchādiṭṭhiyā samādapeti—

ayaṁ vuccati puggalo “pāpadhammena pāpadhammataro”.

Katamo ca puggalo kalyāṇadhammo?

Idhekacco puggalo pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti …pe…

sammādiṭṭhi hoti—

ayaṁ vuccati puggalo “kalyāṇadhammo”.

Katamo ca puggalo kalyāṇadhammena kalyāṇadhammataro?

Idhekacco puggalo attanā ca pāṇātipātā paṭivirato hoti parañca pāṇātipātā veramaṇiyā samādapeti …pe…

attanā ca sammādiṭṭhi hoti parañca sammādiṭṭhiyā samādapeti—

ayaṁ vuccati puggalo “kalyāṇadhammena kalyāṇadhammataro”.

Katamo ca puggalo sāvajjo?

Idhekacco puggalo sāvajjena kāyakammena samannāgato hoti, sāvajjena vacīkammena samannāgato hoti, sāvajjena manokammena samannāgato hoti—

ayaṁ vuccati puggalo “sāvajjo”.

Katamo ca puggalo vajjabahulo?

Idhekacco puggalo sāvajjena bahulaṁ kāyakammena samannāgato hoti appaṁ anavajjena, sāvajjena bahulaṁ vacīkammena samannāgato hoti appaṁ anavajjena, sāvajjena bahulaṁ manokammena samannāgato hoti appaṁ anavajjena—

ayaṁ vuccati puggalo “vajjabahulo”.

Katamo ca puggalo appavajjo?

Idhekacco puggalo anavajjena bahulaṁ kāyakammena samannāgato hoti appaṁ sāvajjena, anavajjena bahulaṁ vacīkammena samannāgato hoti appaṁ sāvajjena, anavajjena bahulaṁ manokammena samannāgato hoti appaṁ sāvajjena—

ayaṁ vuccati puggalo “appavajjo”.

Katamo ca puggalo anavajjo?

Idhekacco puggalo anavajjena kāyakammena samannāgato hoti, anavajjena vacīkammena samannāgato hoti, anavajjena manokammena samannāgato hoti—

ayaṁ vuccati puggalo “anavajjo”.

Katamo ca puggalo ugghaṭitaññū?

Yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti—

ayaṁ vuccati puggalo “ugghaṭitaññū”.

Katamo ca puggalo vipañcitaññū?

Yassa puggalassa saṅkhittena bhāsitassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti—

ayaṁ vuccati puggalo “vipañcitaññū”.

Katamo ca puggalo neyyo?

Yassa puggalassa uddesato paripucchato yoniso manasikaroto kalyāṇamitte sevato bhajato payirupāsato evaṁ anupubbena dhammābhisamayo hoti—

ayaṁ vuccati puggalo “neyyo”.

Katamo ca puggalo padaparamo?

Yassa puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi dhārayato bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti—

ayaṁ vuccati puggalo “padaparamo”.

Katamo ca puggalo yuttappaṭibhāno no muttappaṭibhāno?

Idhekacco puggalo pañhaṁ puṭṭho samāno yuttaṁ vadati no sīghaṁ—

ayaṁ vuccati puggalo “yuttappaṭibhāno no muttappaṭibhāno”.

Katamo ca puggalo muttappaṭibhāno no yuttappaṭibhāno?

Idhekacco puggalo pañhaṁ puṭṭho samāno sīghaṁ vadati no yuttaṁ—

ayaṁ vuccati puggalo “muttappaṭibhāno no yuttappaṭibhāno”.

Katamo ca puggalo yuttappaṭibhāno ca muttappaṭibhāno ca?

Idhekacco puggalo pañhaṁ puṭṭho samāno yuttañca vadati sīghañca—

ayaṁ vuccati puggalo “yuttappaṭibhāno ca muttappaṭibhāno ca”.

Katamo ca puggalo neva yuttappaṭibhāno no muttappaṭibhāno?

Idhekacco puggalo pañhaṁ puṭṭho samāno neva yuttaṁ vadati no sīghaṁ—

ayaṁ vuccati, puggalo “neva yuttappaṭibhāno no muttappaṭibhāno”.

Tattha katame cattāro dhammakathikā puggalā?

Idhekacco dhammakathiko appañca bhāsati asahitañca, parisā cassa na kusalā hoti sahitāsahitassa.

Evarūpo dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṁ gacchati.

Idha panekacco dhammakathiko appañca bhāsati sahitañca, parisā cassa kusalā hoti sahitāsahitassa.

Evarūpo dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṁ gacchati.

Idha panekacco dhammakathiko bahuñca bhāsati asahitañca, parisā cassa na kusalā hoti sahitāsahitassa.

Evarūpo dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṁ gacchati.

Idha panekacco dhammakathiko bahuñca bhāsati sahitañca, parisā cassa kusalā hoti sahitāsahitassa.

Evarūpo dhammakathiko evarūpāya parisāya dhammakathikotveva saṅkhaṁ gacchati.

Ime cattāro “dhammakathikā puggalā”.

Tattha katame cattāro valāhakūpamā puggalā?

Cattāro valāhakā—

gajjitā no vassitā, vassitā no gajjitā, gajjitā ca vassitā ca, neva gajjitā no vassitā.

Evamevaṁ cattārome valāhakūpamā puggalā santo saṁvijjamānā lokasmiṁ.

Katame cattāro?

Gajjitā no vassitā, vassitā no gajjitā, gajjitā ca vassitā ca, neva gajjitā no vassitā.

Kathañca puggalo gajjitā hoti no vassitā?

Idhekacco puggalo bhāsitā hoti, no kattā.

Evaṁ puggalo gajjitā hoti, no vassitā.

Seyyathāpi so valāhako gajjitā no vassitā, tathūpamo ayaṁ puggalo.

Kathañca puggalo vassitā hoti no gajjitā?

Idhekacco puggalo kattā hoti, no bhāsitā.

Evaṁ puggalo vassitā hoti no gajjitā.

Seyyathāpi so valāhako vassitā no gajjitā, tathūpamo ayaṁ puggalo.

Kathañca puggalo gajjitā ca hoti vassitā ca?

Idhekacco puggalo bhāsitā ca hoti, kattā ca.

Evaṁ puggalo gajjitā ca hoti vassitā ca.

Seyyathāpi so valāhako gajjitā ca vassitā ca, tathūpamo ayaṁ puggalo.

Kathañca puggalo neva gajjitā hoti no vassitā?

Idhekacco puggalo neva bhāsitā hoti no kattā.

Evaṁ puggalo neva gajjitā hoti no vassitā.

Seyyathāpi so valāhako neva gajjitā no vassitā, tathūpamo ayaṁ puggalo.

Ime cattāro valāhakūpamā puggalā santo saṁvijjamānā lokasmiṁ.

Tattha katame cattāro mūsikūpamā puggalā?

Catasso mūsikā—

gādhaṁ kattā no vasitā, vasitā no gādhaṁ kattā, gādhaṁ kattā ca vasitā ca, neva gādhaṁ kattā no vasitā.

Evamevaṁ cattārome mūsikūpamā puggalā santo saṁvijjamānā lokasmiṁ.

Katame cattāro?

Gādhaṁ kattā no vasitā, vasitā no gādhaṁ kattā, gādhaṁ kattā ca vasitā ca, neva gādhaṁ kattā no vasitā.

Kathañca puggalo gādhaṁ kattā hoti no vasitā?

Idhekacco puggalo dhammaṁ pariyāpuṇāti—

suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ.

So “idaṁ dukkhan”ti yathābhūtaṁ nappajānāti, “ayaṁ dukkhasamudayo”ti yathābhūtaṁ nappajānāti, “ayaṁ dukkhanirodho”ti yathābhūtaṁ nappajānāti, “ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ nappajānāti.

Evaṁ puggalo gādhaṁ kattā hoti no vasitā.

Seyyathāpi sā mūsikā gādhaṁ kattā no vasitā, tathūpamo ayaṁ puggalo.

Kathañca puggalo vasitā hoti no gādhaṁ kattā?

Idhekacco puggalo dhammaṁ na pariyāpuṇāti—

suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ.

So “idaṁ dukkhan”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhasamudayo”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodho”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ pajānāti.

Evaṁ puggalo vasitā hoti no gādhaṁ kattā.

Seyyathāpi sā mūsikā vasitā no gādhaṁ kattā, tathūpamo ayaṁ puggalo.

Kathañca puggalo gādhaṁ kattā ca hoti vasitā ca?

Idhekacco puggalo dhammaṁ pariyāpuṇāti—

suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ.

So “idaṁ dukkhan”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhasamudayo”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodho”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ pajānāti.

Evaṁ puggalo gādhaṁ kattā ca hoti vasitā ca.

Seyyathāpi sā mūsikā gādhaṁ kattā ca vasitā ca, tathūpamo ayaṁ puggalo.

Kathañca puggalo neva gādhaṁ kattā hoti no vasitā?

Idhekacco puggalo dhammaṁ na pariyāpuṇāti—

suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ.

So “idaṁ dukkhan”ti yathābhūtaṁ nappajānāti, “ayaṁ dukkhasamudayo”ti yathābhūtaṁ nappajānāti, “ayaṁ dukkhanirodho”ti yathābhūtaṁ nappajānāti, “ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ nappajānāti.

Evaṁ puggalo neva gādhaṁ kattā hoti no vasitā.

Seyyathāpi sā mūsikā neva gādhaṁ kattā no vasitā, tathūpamo ayaṁ puggalo.

Ime cattāro mūsikūpamā puggalā santo saṁvijjamānā lokasmiṁ.

Tattha katame cattāro ambūpamā puggalā?

Cattāri ambāni—

āmaṁ pakkavaṇṇi, pakkaṁ āmavaṇṇi, āmaṁ āmavaṇṇi, pakkaṁ pakkavaṇṇi.

Evamevaṁ cattārome ambūpamā puggalā santo saṁvijjamānā lokasmiṁ.

Katame cattāro?

Āmo pakkavaṇṇī, pakko āmavaṇṇī, āmo āmavaṇṇī, pakko pakkavaṇṇī.

Kathañca puggalo āmo hoti pakkavaṇṇī?

Idhekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ samiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ.

So “idaṁ dukkhan”ti yathābhūtaṁ nappajānāti, “ayaṁ dukkhasamudayo”ti yathābhūtaṁ nappajānāti, “ayaṁ dukkhanirodho”ti yathābhūtaṁ nappajānāti, “ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ nappajānāti.

Evaṁ puggalo āmo hoti pakkavaṇṇī.

Seyyathāpi taṁ ambaṁ āmaṁ pakkavaṇṇi, tathūpamo ayaṁ puggalo.

Kathañca puggalo pakko hoti āmavaṇṇī?

Idhekaccassa puggalassa na pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ samiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ.

So “idaṁ dukkhan”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhasamudayo”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodho”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ pajānāti.

Evaṁ puggalo pakko hoti āmavaṇṇī.

Seyyathāpi taṁ ambaṁ pakkaṁ āmavaṇṇi, tathūpamo ayaṁ puggalo.

Kathañca puggalo āmo hoti āmavaṇṇī?

Idhekaccassa puggalassa na pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ samiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ.

So “idaṁ dukkhan”ti yathābhūtaṁ nappajānāti …pe…

“ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ nappajānāti.

Evaṁ puggalo āmo hoti āmavaṇṇī.

Seyyathāpi taṁ ambaṁ āmaṁ āmavaṇṇi, tathūpamo ayaṁ puggalo.

Kathañca puggalo pakko hoti pakkavaṇṇī?

Idhekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ samiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ.

So “idaṁ dukkhan”ti yathābhūtaṁ pajānāti …pe…

“ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ pajānāti.

Evaṁ puggalo pakko hoti pakkavaṇṇī.

Seyyathāpi taṁ ambaṁ pakkaṁ pakkavaṇṇi, tathūpamo ayaṁ puggalo.

Ime cattāro ambūpamā puggalā santo saṁvijjamānā lokasmiṁ.

Tattha katame cattāro kumbhūpamā puggalā?

Cattāro kumbhā—

tuccho pihito, pūro vivaṭo, tuccho vivaṭo, pūro pihito.

Evamevaṁ cattārome kumbhūpamā puggalā santo saṁvijjamānā lokasmiṁ.

Katame cattāro?

Tuccho pihito, pūro vivaṭo, tuccho vivaṭo, pūro pihito.

Kathañca puggalo tuccho hoti pihito?

Idhekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ samiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ.

So “idaṁ dukkhan”ti yathābhūtaṁ nappajānāti …pe…

“ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ nappajānāti.

Evaṁ puggalo tuccho hoti pihito.

Seyyathāpi so kumbho tuccho pihito, tathūpamo ayaṁ puggalo.

Kathañca puggalo pūro hoti vivaṭo?

Idhekaccassa puggalassa na pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ samiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ.

So “idaṁ dukkhan”ti yathābhūtaṁ pajānāti …pe…

“ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ pajānāti.

Evaṁ puggalo pūro hoti vivaṭo.

Seyyathāpi so kumbho pūro vivaṭo, tathūpamo ayaṁ puggalo.

Kathañca puggalo tuccho hoti vivaṭo?

Idhekaccassa puggalassa na pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ samiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ.

So “idaṁ dukkhan”ti yathābhūtaṁ nappajānāti …pe…

“ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ nappajānāti.

Evaṁ puggalo tuccho hoti vivaṭo.

Seyyathāpi so kumbho tuccho vivaṭo, tathūpamo ayaṁ puggalo.

Kathañca puggalo pūro hoti pihito?

Idhekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ samiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ.

So “idaṁ dukkhan”ti yathābhūtaṁ pajānāti …pe…

“ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ pajānāti.

Evaṁ puggalo pūro hoti pihito.

Seyyathāpi so kumbho pūro pihito, tathūpamo ayaṁ puggalo.

Ime cattāro kumbhūpamā puggalā santo saṁvijjamānā lokasmiṁ.

Tattha katame cattāro udakarahadūpamā puggalā?

Cattāro udakarahadā—

uttāno gambhīrobhāso, gambhīro uttānobhāso, uttāno uttānobhāso, gambhīro gambhīrobhāso.

Evamevaṁ cattārome udakarahadūpamā puggalā santo saṁvijjamānā lokasmiṁ.

Katame cattāro?

Uttāno gambhīrobhāso, gambhīro uttānobhāso, uttāno uttānobhāso, gambhīro gambhīrobhāso.

Kathañca puggalo uttāno hoti gambhīrobhāso?

Idhekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ samiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ.

So “idaṁ dukkhan”ti yathābhūtaṁ nappajānāti …pe…

“ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ nappajānāti.

Evaṁ puggalo uttāno hoti gambhīrobhāso.

Seyyathāpi so udakarahado uttāno gambhīrobhāso, tathūpamo ayaṁ puggalo.

Kathañca puggalo gambhīro hoti uttānobhāso?

Idhekaccassa puggalassa na pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ samiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ.

So “idaṁ dukkhan”ti yathābhūtaṁ pajānāti …pe…

“ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ pajānāti.

Evaṁ puggalo gambhīro hoti uttānobhāso.

Seyyathāpi so udakarahado gambhīro uttānobhāso, tathūpamo ayaṁ puggalo.

Kathañca puggalo uttāno hoti uttānobhāso?

Idhekaccassa puggalassa na pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ samiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ.

So “idaṁ dukkhan”ti yathābhūtaṁ nappajānāti …pe…

“ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ nappajānāti.

Evaṁ puggalo uttāno hoti uttānobhāso.

Seyyathāpi so udakarahado uttāno uttānobhāso, tathūpamo ayaṁ puggalo.

Kathañca puggalo gambhīro hoti gambhīrobhāso?

Idhekaccassa puggalassa pāsādikaṁ hoti abhikkantaṁ paṭikkantaṁ ālokitaṁ vilokitaṁ samiñjitaṁ pasāritaṁ saṅghāṭipattacīvaradhāraṇaṁ.

So “idaṁ dukkhan”ti yathābhūtaṁ pajānāti …pe…

“ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ pajānāti.

Evaṁ puggalo gambhīro hoti gambhīrobhāso.

Seyyathāpi so udakarahado gambhīro gambhīrobhāso, tathūpamo ayaṁ puggalo.

Ime cattāro udakarahadūpamā puggalā santo saṁvijjamānā lokasmiṁ.

Tattha katame cattāro balībaddūpamā puggalā?

Cattāro balībaddā—

sakagavacaṇḍo no paragavacaṇḍo, paragavacaṇḍo no sakagavacaṇḍo, sakagavacaṇḍo ca paragavacaṇḍo ca, neva sakagavacaṇḍo no paragavacaṇḍo.

Evamevaṁ cattārome balībaddūpamā puggalā santo saṁvijjamānā lokasmiṁ.

Katame cattāro?

Sakagavacaṇḍo no paragavacaṇḍo, paragavacaṇḍo no sakagavacaṇḍo, sakagavacaṇḍo ca paragavacaṇḍo ca, neva sakagavacaṇḍo no paragavacaṇḍo.

Kathañca puggalo sakagavacaṇḍo hoti no paragavacaṇḍo?

Idhekacco puggalo sakaparisaṁ ubbejitā hoti, no paraparisaṁ.

Evaṁ puggalo sakagavacaṇḍo hoti no paragavacaṇḍo.

Seyyathāpi so balībaddo sakagavacaṇḍo no paragavacaṇḍo, tathūpamo ayaṁ puggalo.

Kathañca puggalo paragavacaṇḍo hoti no sakagavacaṇḍo?

Idhekacco puggalo paraparisaṁ ubbejitā hoti, no sakaparisaṁ.

Evaṁ puggalo paragavacaṇḍo hoti no sakagavacaṇḍo.

Seyyathāpi so balībaddo paragavacaṇḍo no sakagavacaṇḍo, tathūpamo ayaṁ puggalo.

Kathañca puggalo sakagavacaṇḍo ca hoti paragavacaṇḍo ca?

Idhekacco puggalo sakaparisañca ubbejitā hoti, paraparisañca.

Evaṁ puggalo sakagavacaṇḍo ca hoti paragavacaṇḍo ca.

Seyyathāpi so balībaddo sakagavacaṇḍo ca paragavacaṇḍo ca, tathūpamo ayaṁ puggalo.

Kathañca puggalo neva sakagavacaṇḍo hoti no paragavacaṇḍo?

Idhekacco puggalo neva sakaparisaṁ ubbejitā hoti no paraparisaṁ.

Evaṁ puggalo neva sakagavacaṇḍo hoti no paragavacaṇḍo.

Seyyathāpi so balībaddo neva sakagavacaṇḍo no paragavacaṇḍo, tathūpamo ayaṁ puggalo.

Ime cattāro balībaddūpamā puggalā santo saṁvijjamānā lokasmiṁ.

Tattha katame cattāro āsīvisūpamā puggalā?

Cattāro āsīvisā—

āgataviso no ghoraviso, ghoraviso no āgataviso, āgataviso ca ghoraviso ca, neva āgataviso no ghoraviso.

Evamevaṁ cattārome āsīvisūpamā puggalā santo saṁvijjamānā lokasmiṁ.

Katame cattāro?

Āgataviso no ghoraviso, ghoraviso no āgataviso, āgataviso ca ghoraviso ca, neva āgataviso no ghoraviso.

Kathañca puggalo āgataviso hoti no ghoraviso?

Idhekacco puggalo abhiṇhaṁ kujjhati.

So ca khvassa kodho na ciraṁ dīgharattaṁ anuseti.

Evaṁ puggalo āgataviso hoti, no ghoraviso.

Seyyathāpi so āsīviso āgataviso no ghoraviso, tathūpamo ayaṁ puggalo.

Kathañca puggalo ghoraviso hoti no āgataviso?

Idhekacco puggalo naheva kho abhiṇhaṁ kujjhati.

So ca khvassa kodho ciraṁ dīgharattaṁ anuseti.

Evaṁ puggalo ghoraviso hoti, no āgataviso.

Seyyathāpi so āsīviso ghoraviso no āgataviso, tathūpamo ayaṁ puggalo.

Kathañca puggalo āgataviso ca hoti ghoraviso ca?

Idhekacco puggalo abhiṇhaṁ kujjhati.

So ca khvassa kodho ciraṁ dīgharattaṁ anuseti.

Evaṁ puggalo āgataviso ca hoti ghoraviso ca.

Seyyathāpi so āsīviso āgataviso ca ghoraviso ca, tathūpamo ayaṁ puggalo.

Kathañca puggalo neva āgataviso hoti no ghoraviso?

Idhekacco puggalo naheva kho abhiṇhaṁ kujjhati.

So ca khvassa kodho na ciraṁ dīgharattaṁ anuseti.

Evaṁ puggalo neva āgataviso hoti no ghoraviso.

Seyyathāpi so āsīviso neva āgataviso no ghoraviso, tathūpamo ayaṁ puggalo.

Ime cattāro āsīvisūpamā puggalā santo saṁvijjamānā lokasmiṁ.

Kathañca puggalo ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṁ bhāsitā hoti?

Idhekacco puggalo duppaṭipannānaṁ micchāpaṭipannānaṁ titthiyānaṁ titthiyasāvakānaṁ vaṇṇaṁ bhāsati—

“suppaṭipannā” itipi, “sammāpaṭipannā” itipīti.

Evaṁ puggalo ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṁ bhāsitā hoti.

Kathañca puggalo ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṁ bhāsitā hoti?

Idhekacco puggalo suppaṭipannānaṁ sammāpaṭipannānaṁ buddhānaṁ buddhasāvakānaṁ avaṇṇaṁ bhāsati—

“duppaṭipannā” itipi, “micchāpaṭipannā” itipīti.

Evaṁ puggalo ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṁ bhāsitā hoti.

Kathañca puggalo ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṁ upadaṁsitā hoti?

Idhekacco puggalo duppaṭipadāya micchāpaṭipadāya pasādaṁ janeti—

“suppaṭipadā” itipi, “sammāpaṭipadā” itipīti.

Evaṁ puggalo ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṁ upadaṁsitā hoti.

Kathañca puggalo ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṁ upadaṁsitā hoti?

Idhekacco puggalo suppaṭipadāya sammāpaṭipadāya appasādaṁ janeti—

“duppaṭipadā” itipi, “micchāpaṭipadā” itipīti.

Evaṁ puggalo ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṁ upadaṁsitā hoti.

Kathañca puggalo anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṁ bhāsitā hoti?

Idhekacco puggalo duppaṭipannānaṁ micchāpaṭipannānaṁ titthiyānaṁ titthiyasāvakānaṁ avaṇṇaṁ bhāsati—

“duppaṭipannā” itipi, “micchāpaṭipannā” itipīti.

Evaṁ puggalo anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṁ bhāsitā hoti.

Kathañca puggalo anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṁ bhāsitā hoti?

Idhekacco puggalo suppaṭipannānaṁ sammāpaṭipannānaṁ buddhānaṁ buddhasāvakānaṁ vaṇṇaṁ bhāsati—

“suppaṭipannā” itipi, “sammāpaṭipannā” itipīti.

Evaṁ puggalo anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṁ bhāsitā hoti.

Kathañca puggalo anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṁ upadaṁsitā hoti?

Idhekacco puggalo duppaṭipadāya micchāpaṭipadāya appasādaṁ janeti—

“duppaṭipadā” itipi, “micchāpaṭipadā” itipīti.

Evaṁ puggalo anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṁ upadaṁsitā hoti.

Kathañca puggalo anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṁ upadaṁsitā hoti?

Idhekacco puggalo suppaṭipadāya sammāpaṭipadāya pasādaṁ janeti—

“suppaṭipadā” itipi, “sammāpaṭipadā” itipīti.

Evaṁ puggalo anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṁ upadaṁsitā hoti.

Kathañca puggalo avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, no ca kho vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena?

Idhekacco puggalo vaṇṇopi saṁvijjati avaṇṇopi saṁvijjati.

Yo tattha avaṇṇo taṁ bhaṇati bhūtaṁ tacchaṁ kālena, yo tattha vaṇṇo taṁ na bhaṇati bhūtaṁ tacchaṁ kālena.

Evaṁ puggalo avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, no ca kho vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.

Kathañca puggalo vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, no ca kho avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena?

Idhekacco puggalo vaṇṇopi saṁvijjati avaṇṇopi saṁvijjati.

Yo tattha vaṇṇo taṁ bhaṇati bhūtaṁ tacchaṁ kālena, yo tattha avaṇṇo taṁ na bhaṇati bhūtaṁ tacchaṁ kālena.

Evaṁ puggalo vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, no ca kho avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.

Kathañca puggalo avaṇṇārahassa ca avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena?

Idhekacco puggalo vaṇṇopi saṁvijjati avaṇṇopi saṁvijjati.

Yo tattha avaṇṇo taṁ bhaṇati bhūtaṁ tacchaṁ kālena, yopi tattha vaṇṇo tampi bhaṇati bhūtaṁ tacchaṁ kālena.

Tatra kālaññū hoti tassa pañhassa veyyākaraṇāya.

Evaṁ puggalo avaṇṇārahassa ca avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, vaṇṇārahassa ca vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.

Kathañca puggalo neva avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, nopi vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena?

Idhekacco puggalo vaṇṇopi saṁvijjati avaṇṇopi saṁvijjati.

Yo tattha avaṇṇo taṁ na bhaṇati bhūtaṁ tacchaṁ kālena, yopi tattha vaṇṇo tampi na bhaṇati bhūtaṁ tacchaṁ kālena.

Upekkhako viharati sato sampajāno.

Evaṁ puggalo neva avaṇṇārahassa avaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena, nopi vaṇṇārahassa vaṇṇaṁ bhāsitā hoti bhūtaṁ tacchaṁ kālena.

Katamo ca puggalo uṭṭhānaphalūpajīvī no puññaphalūpajīvī?

Yassa puggalassa uṭṭhahato ghaṭato vāyamato ājīvo abhinibbattati, no puññato—

ayaṁ vuccati puggalo “uṭṭhānaphalūpajīvī, no puññaphalūpajīvī”.

Katamo ca puggalo puññaphalūpajīvī no uṭṭhānaphalūpajīvī?

Paranimmitavasavattī deve upādāya tatūpari devā puññaphalūpajīvino na uṭṭhānaphalūpajīvino.

Katamo ca puggalo uṭṭhānaphalūpajīvī ca puññaphalūpajīvī ca?

Yassa puggalassa uṭṭhahato ghaṭato vāyamato ājīvo abhinibbattati puññato ca—

ayaṁ vuccati puggalo “uṭṭhānaphalūpajīvī ca puññaphalūpajīvī ca”.

Katamo ca puggalo neva uṭṭhānaphalūpajīvī no puññaphalūpajīvī?

Nerayikā neva uṭṭhānaphalūpajīvino no puññaphalūpajīvino.

Kathañca puggalo tamo hoti tamaparāyano?

Idhekacco puggalo nīce kule paccājāto hoti—

caṇḍālakule vā nesādakule vā venakule vā rathakārakule vā pukkusakule vā dalidde appannapānabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati.

So ca hoti dubbaṇṇo duddasiko okoṭimako bahvābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa.

So kāyena duccaritaṁ carati, vācāya duccaritaṁ carati, manasā duccaritaṁ carati.

So kāyena duccaritaṁ caritvā vācāya duccaritaṁ caritvā manasā duccaritaṁ caritvā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.

Evaṁ puggalo tamo hoti tamaparāyano.

Kathañca puggalo tamo hoti jotiparāyano?

Idhekacco puggalo nīce kule paccājāto hoti—

caṇḍālakule vā nesādakule vā venakule vā rathakārakule vā pukkusakule vā dalidde appannapānabhojane kasiravuttike, yattha kasirena ghāsacchādo labbhati.

So ca hoti dubbaṇṇo duddasiko okoṭimako bahvābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā, na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa.

So kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati.

So kāyena sucaritaṁ caritvā vācāya sucaritaṁ caritvā manasā sucaritaṁ caritvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati.

Evaṁ puggalo tamo hoti jotiparāyano.

Kathañca puggalo joti hoti tamaparāyano?

Idhekacco puggalo ucce kule paccājāto hoti—

khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe.

So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa.

So kāyena duccaritaṁ carati, vācāya duccaritaṁ carati, manasā duccaritaṁ carati.

So kāyena duccaritaṁ caritvā vācāya duccaritaṁ caritvā manasā duccaritaṁ caritvā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.

Evaṁ puggalo joti hoti tamaparāyano.

Kathañca puggalo joti hoti jotiparāyano?

Idhekacco puggalo ucce kule paccājāto hoti—

khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā aḍḍhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe.

So ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato, lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa.

So kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati.

So kāyena sucaritaṁ caritvā vācāya sucaritaṁ caritvā manasā sucaritaṁ caritvā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati.

Evaṁ puggalo joti hoti jotiparāyano.

Kathañca puggalo oṇatoṇato hoti …pe…

evaṁ puggalo oṇatoṇato hoti.

Kathañca puggalo oṇatuṇṇato hoti …pe…

evaṁ puggalo oṇatuṇṇato hoti.

Kathañca puggalo uṇṇatoṇato hoti …pe…

evaṁ puggalo uṇṇatoṇato hoti.

Kathañca puggalo uṇṇatuṇṇato hoti …pe…

evaṁ puggalo uṇṇatuṇṇato hoti.

Tattha katame cattāro rukkhūpamā puggalā?

Cattāro rukkhā—

pheggu sāraparivāro, sāro phegguparivāro, pheggu phegguparivāro, sāro sāraparivāro.

Evamevaṁ cattārome rukkhūpamā puggalā santo saṁvijjamānā lokasmiṁ.

Katame cattāro?

Pheggu sāraparivāro, sāro phegguparivāro, pheggu phegguparivāro, sāro sāraparivāro.

Kathañca puggalo pheggu hoti sāraparivāro?

Idhekacco puggalo dussīlo hoti pāpadhammo, parisā ca khvassa hoti sīlavatī kalyāṇadhammā.

Evaṁ puggalo pheggu hoti sāraparivāro.

Seyyathāpi so rukkho pheggu sāraparivāro, tathūpamo ayaṁ puggalo.

Kathañca puggalo sāro hoti phegguparivāro?

Idhekacco puggalo sīlavā hoti kalyāṇadhammo, parisā ca khvassa hoti dussīlā pāpadhammā.

Evaṁ puggalo sāro hoti phegguparivāro.

Seyyathāpi so rukkho sāro phegguparivāro, tathūpamo ayaṁ puggalo.

Kathañca puggalo pheggu hoti phegguparivāro?

Idhekacco puggalo dussīlo hoti pāpadhammo, parisāpissa hoti dussīlā pāpadhammā.

Evaṁ puggalo pheggu hoti phegguparivāro.

Seyyathāpi so rukkho pheggu phegguparivāro, tathūpamo ayaṁ puggalo.

Kathañca puggalo sāro hoti sāraparivāro?

Idhekacco puggalo sīlavā hoti kalyāṇadhammo, parisāpissa hoti sīlavatī kalyāṇadhammā.

Evaṁ puggalo sāro hoti sāraparivāro.

Seyyathāpi so rukkho sāro sāraparivāro, tathūpamo ayaṁ puggalo.

Ime cattāro rukkhūpamā puggalā santo saṁvijjamānā lokasmiṁ.

Katamo ca puggalo rūpappamāṇo rūpappasanno?

Idhekacco puggalo ārohaṁ vā passitvā pariṇāhaṁ vā passitvā saṇṭhānaṁ vā passitvā pāripūriṁ vā passitvā tattha pamāṇaṁ gahetvā pasādaṁ janeti.

Ayaṁ vuccati puggalo rūpappamāṇo rūpappasanno.

Katamo ca puggalo ghosappamāṇo ghosappasanno?

Idhekacco puggalo paravaṇṇanāya parathomanāya parapasaṁsanāya paravaṇṇahārikāya tattha pamāṇaṁ gahetvā pasādaṁ janeti.

Ayaṁ vuccati puggalo ghosappamāṇo ghosappasanno.

Katamo ca puggalo lūkhappamāṇo lūkhappasanno?

Idhekacco puggalo cīvaralūkhaṁ vā passitvā pattalūkhaṁ vā passitvā senāsanalūkhaṁ vā passitvā vividhaṁ vā dukkarakārikaṁ passitvā tattha pamāṇaṁ gahetvā pasādaṁ janeti.

Ayaṁ vuccati puggalo lūkhappamāṇo lūkhappasanno.

Katamo ca puggalo dhammappamāṇo dhammappasanno?

Idhekacco puggalo sīlaṁ vā passitvā samādhiṁ vā passitvā paññaṁ vā passitvā tattha pamāṇaṁ gahetvā pasādaṁ janeti.

Ayaṁ vuccati puggalo dhammappamāṇo dhammappasanno.

Kathañca puggalo attahitāya paṭipanno hoti no parahitāya?

Idhekacco puggalo attanā sīlasampanno hoti, no paraṁ sīlasampadāya samādapeti;

attanā samādhisampanno hoti, no paraṁ samādhisampadāya samādapeti;

attanā paññāsampanno hoti, no paraṁ paññāsampadāya samādapeti;

attanā vimuttisampanno hoti, no paraṁ vimuttisampadāya samādapeti;

attanā vimuttiñāṇadassanasampanno hoti, no paraṁ vimuttiñāṇadassanasampadāya samādapeti.

Evaṁ puggalo attahitāya paṭipanno hoti no parahitāya.

Kathañca puggalo parahitāya paṭipanno hoti no attahitāya?

Idhekacco puggalo attanā na sīlasampanno hoti, paraṁ sīlasampadāya samādapeti;

attanā na samādhisampanno hoti, paraṁ samādhisampadāya samādapeti;

attanā na paññāsampanno hoti, paraṁ paññāsampadāya samādapeti;

attanā na vimuttisampanno hoti, paraṁ vimuttisampadāya samādapeti;

attanā na vimuttiñāṇadassanasampanno hoti, paraṁ vimuttiñāṇadassanasampadāya samādapeti.

Evaṁ puggalo parahitāya paṭipanno hoti no attahitāya.

Kathañca puggalo attahitāya ceva paṭipanno hoti parahitāya ca?

Idhekacco puggalo attanā ca sīlasampanno hoti, parañca sīlasampadāya samādapeti;

attanā ca samādhisampanno hoti, parañca samādhisampadāya samādapeti;

attanā ca paññāsampanno hoti, parañca paññāsampadāya samādapeti;

attanā ca vimuttisampanno hoti, parañca vimuttisampadāya samādapeti;

attanā ca vimuttiñāṇadassanasampanno hoti, parañca vimuttiñāṇadassanasampadāya samādapeti.

Evaṁ puggalo attahitāya ceva paṭipanno hoti parahitāya ca.

Kathañca puggalo neva attahitāya paṭipanno hoti no parahitāya?

Idhekacco puggalo attanā na sīlasampanno hoti, no paraṁ sīlasampadāya samādapeti;

attanā na samādhisampanno hoti, no paraṁ samādhisampadāya samādapeti;

attanā na paññāsampanno hoti, no paraṁ paññāsampadāya samādapeti;

attanā na vimuttisampanno hoti, no paraṁ vimuttisampadāya samādapeti;

attanā na vimuttiñāṇadassanasampanno hoti, no paraṁ vimuttiñāṇadassanasampadāya samādapeti.

Evaṁ puggalo neva attahitāya paṭipanno hoti no parahitāya.

Kathañca puggalo attantapo hoti attaparitāpanānuyogamanuyutto?

Idhekacco puggalo acelako hoti muttācāro hatthāpalekhano, naehibhaddantiko natiṭṭhabhaddantiko nābhihaṭaṁ na uddissakataṁ na nimantanaṁ sādiyati, so na kumbhimukhā paṭiggaṇhāti na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṁ na daṇḍamantaraṁ na musalamantaraṁ na dvinnaṁ bhuñjamānānaṁ na gabbhiniyā na pāyamānāya na purisantaragatāya, na saṅkittīsu na yattha sā upaṭṭhito hoti na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṁ na maṁsaṁ na suraṁ na merayaṁ na thusodakaṁ pivati.

So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko …pe…

sattāgāriko vā hoti sattālopiko;

ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeti …pe…

sattahipi dattīhi yāpeti;

ekāhikampi āhāraṁ āhāreti, dvīhikampi āhāraṁ āhāreti …pe…

sattāhikampi āhāraṁ āhāreti.

Iti evarūpaṁ aḍḍhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.

So sākabhakkho vā hoti sāmākabhakkho vā hoti nīvārabhakkho vā hoti daddulabhakkho vā hoti haṭabhakkho vā hoti kaṇabhakkho vā hoti ācāmabhakkho vā hoti piññākabhakkho vā hoti tiṇabhakkho vā hoti gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī.

So sāṇānipi dhāreti masāṇānipi dhāreti chavadussānipi dhāreti paṁsukūlānipi dhāreti tirīṭānipi dhāreti ajinampi dhāreti ajinakkhipampi dhāreti kusacīrampi dhāreti vākacīrampi dhāreti phalakacīrampi dhāreti kesakambalampi dhāreti vāḷakambalampi dhāreti ulūkapakkhampi dhāreti, kesamassulocakopi hoti kesamassulocanānuyogamanuyutto, ubbhaṭṭhakopi hoti āsanapaṭikkhitto, ukkuṭikopi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṁ kappeti, sāyatatiyakampi udakorohanānuyogamanuyutto viharati.

Iti evarūpaṁ anekavihitaṁ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati.

Evaṁ puggalo attantapo hoti attaparitāpanānuyogamanuyutto.

Kathañca puggalo parantapo hoti paraparitāpanānuyogamanuyutto?

Idhekacco puggalo orabbhiko hoti sūkariko sākuṇiko māgaviko luddo macchaghātako coro coraghātako goghātako bandhanāgāriko, ye vā panaññepi keci kurūrakammantā.

Evaṁ puggalo parantapo hoti paraparitāpanānuyogamanuyutto.

Kathañca puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto, parantapo ca paraparitāpanānuyogamanuyutto?

Idhekacco puggalo rājā vā hoti khattiyo muddhāvasitto brāhmaṇo vā mahāsālo.

So puratthimena nagarassa navaṁ sandhāgāraṁ kārāpetvā kesamassuṁ ohāretvā kharājinaṁ nivāsetvā sappitelena kāyaṁ abbhañjitvā migavisāṇena piṭṭhiṁ kaṇḍuvamāno sandhāgāraṁ pavisati saddhiṁ mahesiyā brāhmaṇena ca purohitena.

So tattha anantarahitāya bhūmiyā haritupalittāya seyyaṁ kappeti.

Ekissā gāviyā sarūpavacchāya yaṁ ekasmiṁ thane khīraṁ hoti tena rājā yāpeti, yaṁ dutiyasmiṁ thane khīraṁ hoti tena mahesī yāpeti, yaṁ tatiyasmiṁ thane khīraṁ hoti tena brāhmaṇo purohito yāpeti, yaṁ catutthasmiṁ thane khīraṁ hoti tena aggiṁ juhati, avasesena vacchako yāpeti.

So evamāha—

“ettakā usabhā haññantu yaññatthāya, ettakā vacchatarā haññantu yaññatthāya, ettakā vacchatariyo haññantu yaññatthāya, ettakā ajā haññantu yaññatthāya, ettakā urabbhā haññantu yaññatthāya, ettakā assā haññantu yaññatthāya ettakā rukkhā chijjantu yūpatthāya, ettakā dabbhā lūyantu barihisatthāyā”ti.

Yepissa te honti dāsāti vā pessāti vā kammakarāti vā, tepi daṇḍatajjitā bhayatajjitā assumukhā rudamānā parikammāni karonti.

Evaṁ puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto, parantapo ca paraparitāpanānuyogamanuyutto.

Kathañca puggalo neva attantapo ca hoti na attaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto?

So anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṁvedī brahmabhūtena attanā viharati.

Idha tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā.

So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti.

So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ, kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti.

Taṁ dhammaṁ suṇāti gahapati vā gahapatiputto vā aññatarasmiṁ vā kule paccājāto.

So taṁ dhammaṁ sutvā tathāgate saddhaṁ paṭilabhati.

So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati—

“sambādho gharāvāso rajāpatho, abbhokāso pabbajjā.

Nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ.

Yannūnāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan”ti.

So aparena samayena appaṁ vā bhogakkhandhaṁ pahāya mahantaṁ vā bhogakkhandhaṁ pahāya appaṁ vā ñātiparivaṭṭaṁ pahāya mahantaṁ vā ñātiparivaṭṭaṁ pahāya kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.

So evaṁ pabbajito samāno bhikkhūnaṁ sikkhāsājīvasamāpanno pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.

Adinnādānaṁ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī, athenena sucibhūtena attanā viharati.

Abrahmacariyaṁ pahāya brahmacārī hoti ārācārī paṭivirato methunā gāmadhammā.

Musāvādaṁ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṁvādako lokassa.

Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti, ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya.

Iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti.

Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti.

Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā hoti.

Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti, kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.

So bījagāmabhūtagāmasamārambhā paṭivirato hoti, ekabhattiko hoti rattūparato virato vikālabhojanā, naccagītavāditavisūkadassanā paṭivirato hoti, mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti, uccāsayanamahāsayanā paṭivirato hoti, jātarūparajatapaṭiggahaṇā paṭivirato hoti.

Āmakadhaññapaṭiggahaṇā paṭivirato hoti, āmakamaṁsapaṭiggahaṇā paṭivirato hoti, itthikumārikāpaṭiggahaṇā paṭivirato hoti, dāsidāsapaṭiggahaṇā paṭivirato hoti, ajeḷakapaṭiggahaṇā paṭivirato hoti, kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti, hatthigavāssavaḷavapaṭiggahaṇā paṭivirato hoti, khettavatthupaṭiggahaṇā paṭivirato hoti, dūteyyapahiṇagamanānuyogā paṭivirato hoti, kayavikkayā paṭivirato hoti, tulākūṭakaṁsakūṭamānakūṭā paṭivirato hoti, ukkoṭanavañcananikatisāciyogā paṭivirato hoti, chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.

So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena.

So yena yeneva pakkamati samādāyeva pakkamati, seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti sapattabhārova ḍeti.

Evamevaṁ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena.

So yena yeneva pakkamati samādāyeva pakkamati.

So iminā ariyena sīlakkhandhena samannāgato ajjhattaṁ anavajjasukhaṁ paṭisaṁvedeti.

So cakkhunā rūpaṁ disvā na nimittaggāhī hoti nānubyañjanaggāhī.

Yatvādhikaraṇamenaṁ cakkhundriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati cakkhundriyaṁ, cakkhundriye saṁvaraṁ āpajjati;

sotena saddaṁ sutvā …pe…

ghānena gandhaṁ ghāyitvā …pe…

jivhāya rasaṁ sāyitvā …pe…

kāyena phoṭṭhabbaṁ phusitvā …pe…

manasā dhammaṁ viññāya na nimittaggāhī hoti nānubyañjanaggāhī.

Yatvādhikaraṇamenaṁ manindriyaṁ asaṁvutaṁ viharantaṁ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṁ, tassa saṁvarāya paṭipajjati, rakkhati manindriyaṁ, manindriye saṁvaraṁ āpajjati.

So iminā ariyena indriyasaṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti.

So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, samiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṁvarena samannāgato iminā ca ariyena satisampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ.

So pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.

So abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṁ parisodheti;

byāpādapadosaṁ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī, byāpādapadosā cittaṁ parisodheti;

thinamiddhaṁ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṁ parisodheti;

uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto, uddhaccakukkuccā cittaṁ parisodheti;

vicikicchaṁ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti.

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati;

vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati;

pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti—“upekkhako satimā sukhavihārī”ti tatiyaṁ jhānaṁ upasampajja viharati;

sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmeti.

So anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—

ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe—

“amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ;

tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno”ti.

Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmeti.

So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti—

“ime vata bhonto sattā kāyaduccaritena samannāgatā, vacīduccaritena samannāgatā, manoduccaritena samannāgatā, ariyānaṁ upavādakā, micchādiṭṭhikā micchādiṭṭhikammasamādānā.

Te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā.

Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā.

Te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā”ti.

So iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāti.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmeti.

So “idaṁ dukkhan”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhasamudayo”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodho”ti yathābhūtaṁ pajānāti, “ayaṁ dukkhanirodhagāminī paṭipadā”ti yathābhūtaṁ pajānāti,

“ime āsavā”ti yathābhūtaṁ pajānāti, “ayaṁ āsavasamudayo”ti yathābhūtaṁ pajānāti, “ayaṁ āsavanirodho”ti yathābhūtaṁ pajānāti, “ayaṁ āsavanirodhagāminī paṭipadā”ti yathābhūtaṁ pajānāti.

Tassa evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccati, bhavāsavāpi cittaṁ vimuccati, avijjāsavāpi cittaṁ vimuccati.

Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti.

“Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā”ti pajānāti.

Evaṁ puggalo neva attantapo ca hoti na attaparitāpanānuyogamanuyutto, na parantapo na paraparitāpanānuyogamanuyutto.

So anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītībhūto sukhappaṭisaṁvedī brahmabhūtena attanā viharati.

Katamo ca puggalo sarāgo?

Yassa puggalassa rāgo appahīno, ayaṁ vuccati puggalo “sarāgo”.

Katamo ca puggalo sadoso?

Yassa puggalassa doso appahīno, ayaṁ vuccati puggalo “sadoso”.

Katamo ca puggalo samoho?

Yassa puggalassa moho appahīno, ayaṁ vuccati puggalo “samoho”.

Katamo ca puggalo samāno?

Yassa puggalassa māno appahīno, ayaṁ vuccati puggalo “samāno”.

Kathañca puggalo lābhī hoti ajjhattaṁ cetosamathassa, na lābhī adhipaññādhammavipassanāya?

Idhekacco puggalo lābhī hoti rūpasahagatānaṁ vā arūpasahagatānaṁ vā samāpattīnaṁ, na lābhī lokuttaramaggassa vā phalassa vā.

Evaṁ puggalo lābhī hoti ajjhattaṁ cetosamathassa, na lābhī adhipaññādhammavipassanāya.

Kathañca puggalo lābhī hoti adhipaññādhammavipassanāya, na lābhī ajjhattaṁ cetosamathassa?

Idhekacco puggalo lābhī hoti lokuttaramaggassa vā phalassa vā, na lābhī rūpasahagatānaṁ vā arūpasahagatānaṁ vā samāpattīnaṁ.

Evaṁ puggalo lābhī hoti adhipaññādhammavipassanāya, na lābhī ajjhattaṁ cetosamathassa.

Kathañca puggalo lābhī ceva hoti ajjhattaṁ cetosamathassa, lābhī ca adhipaññādhammavipassanāya?

Idhekacco puggalo lābhī hoti rūpasahagatānaṁ vā arūpasahagatānaṁ vā samāpattīnaṁ, lābhī lokuttaramaggassa vā phalassa vā.

Evaṁ puggalo lābhī ceva hoti ajjhattaṁ cetosamathassa, lābhī ca adhipaññādhammavipassanāya.

Kathañca puggalo neva lābhī hoti ajjhattaṁ cetosamathassa, na lābhī adhipaññādhammavipassanāya?

Idhekacco puggalo neva lābhī hoti rūpasahagatānaṁ vā arūpasahagatānaṁ vā samāpattīnaṁ, na lābhī lokuttaramaggassa vā phalassa vā.

Evaṁ puggalo neva lābhī hoti ajjhattaṁ cetosamathassa, na lābhī adhipaññādhammavipassanāya.

Katamo ca puggalo anusotagāmī?

Idhekacco puggalo kāme ca paṭisevati pāpañca kammaṁ karoti.

Ayaṁ vuccati puggalo “anusotagāmī”.

Katamo ca puggalo paṭisotagāmī?

Idhekacco puggalo kāme ca na paṭisevati pāpañca kammaṁ na karoti.

So sahāpi dukkhena sahāpi domanassena assumukhenapi rudamāno paripuṇṇaṁ parisuddhaṁ brahmacariyaṁ carati.

Ayaṁ vuccati puggalo “paṭisotagāmī”.

Katamo ca puggalo ṭhitatto?

Idhekacco puggalo pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

Ayaṁ vuccati puggalo “ṭhitatto”.

Katamo ca puggalo tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo?

Idhekacco puggalo āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

Ayaṁ vuccati puggalo tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo.

Kathañca puggalo appassuto hoti sutena anupapanno?

Idhekaccassa puggalassa appakaṁ sutaṁ hoti suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ.

So tassa appakassa sutassa na atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti.

Evaṁ puggalo appassuto hoti sutena anupapanno.

Kathañca puggalo appassuto hoti sutena upapanno?

Idhekaccassa puggalassa appakaṁ sutaṁ hoti suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ.

So tassa appakassa sutassa atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti.

Evaṁ puggalo appassuto hoti sutena upapanno.

Kathañca puggalo bahussuto hoti sutena anupapanno?

Idhekaccassa puggalassa bahukaṁ sutaṁ hoti suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ.

So tassa bahukassa sutassa na atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti.

Evaṁ puggalo bahussuto hoti sutena anupapanno.

Kathañca puggalo bahussuto hoti sutena upapanno?

Idhekaccassa puggalassa bahukaṁ sutaṁ hoti suttaṁ geyyaṁ veyyākaraṇaṁ gāthaṁ udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ.

So tassa bahukassa sutassa atthamaññāya dhammamaññāya dhammānudhammappaṭipanno hoti.

Evaṁ puggalo bahussuto hoti sutena upapanno.

Katamo ca puggalo samaṇamacalo?

Idhekacco puggalo tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano.

Ayaṁ vuccati puggalo “samaṇamacalo”.

Katamo ca puggalo samaṇapadumo?

Idhekacco puggalo tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti, sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karoti.

Ayaṁ vuccati puggalo “samaṇapadumo”.

Katamo ca puggalo samaṇapuṇḍarīko?

Idhekacco puggalo pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

Ayaṁ vuccati puggalo “samaṇapuṇḍarīko”.

Katamo ca puggalo samaṇesu samaṇasukhumālo?

Idhekacco puggalo āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

Ayaṁ vuccati puggalo “samaṇesu samaṇasukhumālo”ti.

Catukkaniddeso.