abhidhamma » pp » pp2 » Puggalapaññatti

Niddesa

6. Chakkapuggalapaññatti

Tatra yvāyaṁ puggalo pubbe ananussutesu dhammesu sāmaṁ saccāni abhisambujjhati, tattha ca sabbaññutaṁ pāpuṇāti balesu ca vasībhāvaṁ, sammāsambuddho tena daṭṭhabbo.

Tatra yvāyaṁ puggalo pubbe ananussutesu dhammesu sāmaṁ saccāni abhisambujjhati, na ca tattha sabbaññutaṁ pāpuṇāti na ca balesu vasībhāvaṁ, paccekasambuddho tena daṭṭhabbo.

Tatra yvāyaṁ puggalo pubbe ananussutesu dhammesu sāmaṁ saccāni anabhisambujjhati, diṭṭheva dhamme dukkhassantakaro hoti, sāvakapāramiñca pāpuṇāti, sāriputtamoggallānā tena daṭṭhabbā.

Tatra yvāyaṁ puggalo pubbe ananussutesu dhammesu sāmaṁ saccāni anabhisambujjhati, diṭṭheva dhamme dukkhassantakaro hoti, na ca sāvakapāramiṁ pāpuṇāti, avasesā arahantā tena daṭṭhabbā.

Tatra yvāyaṁ puggalo pubbe ananussutesu dhammesu sāmaṁ saccāni anabhisambujjhati, na ca diṭṭheva dhamme dukkhassantakaro hoti, anāgāmī hoti anāgantā itthattaṁ, anāgāmī tena daṭṭhabbo.

Tatra yvāyaṁ puggalo pubbe ananussutesu dhammesu sāmaṁ saccāni anabhisambujjhati, na ca diṭṭheva dhamme dukkhassantakaro hoti, āgantā itthattaṁ, sotāpannasakadāgāmino tena daṭṭhabbā.

Chakkaniddeso.