abhidhamma » pp » pp2 » Puggalapaññatti

Niddesa

7. Sattakapuggalapaññatti

Kathañca puggalo sakiṁ nimuggo nimuggova hoti?

Idhekacco puggalo samannāgato hoti ekantakāḷakehi akusalehi dhammehi.

Evaṁ puggalo sakiṁ nimuggo nimuggova hoti.

Kathañca puggalo ummujjitvā nimujjati?

Idhekacco puggalo ummujjati “sāhu saddhā kusalesu dhammesu, sādhu hirī kusalesu dhammesu, sādhu ottappaṁ kusalesu dhammesu, sādhu vīriyaṁ kusalesu dhammesu, sādhu paññā kusalesu dhammesū”ti.

Tassa sā saddhā neva tiṭṭhati no vaḍḍhati hāyatiyeva, tassa sā hirī neva tiṭṭhati no vaḍḍhati hāyatiyeva, tassa taṁ ottappaṁ neva tiṭṭhati no vaḍḍhati hāyatiyeva, tassa taṁ vīriyaṁ neva tiṭṭhati no vaḍḍhati hāyatiyeva, tassa sā paññā neva tiṭṭhati no vaḍḍhati hāyatiyeva.

Evaṁ puggalo ummujjitvā nimujjati.

Kathañca puggalo ummujjitvā ṭhito hoti?

Idhekacco puggalo ummujjati “sāhu saddhā kusalesu dhammesu, sādhu hirī kusalesu dhammesu, sādhu ottappaṁ kusalesu dhammesu, sādhu vīriyaṁ kusalesu dhammesu, sādhu paññā kusalesu dhammesū”ti.

Tassa sā saddhā neva hāyati no vaḍḍhati ṭhitā hoti, tassa sā hirī neva hāyati no vaḍḍhati ṭhitā hoti, tassa taṁ ottappaṁ neva hāyati no vaḍḍhati ṭhitaṁ hoti, tassa taṁ vīriyaṁ neva hāyati no vaḍḍhati ṭhitaṁ hoti, tassa sā paññā neva hāyati no vaḍḍhati ṭhitā hoti.

Evaṁ puggalo ummujjitvā ṭhito hoti.

Kathañca puggalo ummujjitvā vipassati viloketi?

Idhekacco puggalo ummujjati “sāhu saddhā kusalesu dhammesu, sādhu hirī kusalesu dhammesu, sādhu ottappaṁ kusalesu dhammesu, sādhu vīriyaṁ kusalesu dhammesu, sādhu paññā kusalesu dhammesū”ti.

So tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano.

Evaṁ puggalo ummujjitvā vipassati viloketi.

Kathañca puggalo ummujjitvā patarati?

Idhekacco puggalo ummujjati “sāhu saddhā kusalesu dhammesu, sādhu hirī kusalesu dhammesu, sādhu ottappaṁ kusalesu dhammesu, sādhu vīriyaṁ kusalesu dhammesu, sādhu paññā kusalesu dhammesū”ti.

So tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti sakideva imaṁ lokaṁ āgantvā dukkhassantakaro hoti.

Evaṁ puggalo ummujjitvā patarati.

Kathañca puggalo ummujjitvā patigādhappatto hoti?

Idhekacco puggalo ummujjati “sāhu saddhā kusalesu dhammesu, sādhu hirī kusalesu dhammesu, sādhu ottappaṁ kusalesu dhammesu, sādhu vīriyaṁ kusalesu dhammesu, sādhu paññā kusalesu dhammesū”ti.

So pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā.

Evaṁ puggalo ummujjitvā paṭigādhappatto hoti.

Kathañca puggalo ummujjitvā tiṇṇo hoti pāraṅgato thale tiṭṭhati brāhmaṇo?

Idhekacco puggalo ummujjati “sāhu saddhā kusalesu dhammesu, sādhu hirī kusalesu dhammesu, sādhu ottappaṁ kusalesu dhammesu, sādhu vīriyaṁ kusalesu dhammesu, sādhu paññā kusalesu dhammesū”ti.

So āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

Evaṁ puggalo ummujjitvā tiṇṇo hoti pāraṅgato thale tiṭṭhati brāhmaṇo.

Katamo ca puggalo ubhatobhāgavimutto?

Idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati paññāya cassa disvā āsavā parikkhīṇā honti.

Ayaṁ vuccati puggalo ubhatobhāgavimutto.

Katamo ca puggalo paññāvimutto …pe….

Kāyasakkhī ….

Diṭṭhippatto ….

Saddhāvimutto ….

Dhammānusārī ….

Katamo ca puggalo saddhānusārī?

Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṁ adhimattaṁ hoti, saddhāvāhiṁ saddhāpubbaṅgamaṁ ariyamaggaṁ bhāveti.

Ayaṁ vuccati puggalo saddhānusārī.

Sotāpattiphalasacchikiriyāya paṭipanno puggalo saddhānusārī, phale ṭhito saddhāvimuttoti.

Sattakaniddeso.