sutta » kn » ps » Paṭisambhidāmagga

1 Mahāvagga

1.0 Mātikā

Namo tassa Bhagavato Arahato Sammāsambuddhassa.

Sotāvadhāne paññā sutamaye ñāṇaṁ.

Sutvāna saṁvare paññā sīlamaye ñāṇaṁ.

Saṁvaritvā samādahane paññā samādhibhāvanāmaye ñāṇaṁ.

Paccayapariggahe paññā dhammaṭṭhitiñāṇaṁ.

Atītānāgatapaccuppannānaṁ dhammānaṁ saṅkhipitvā vavatthāne paññā sammasane ñāṇaṁ.

Paccuppannānaṁ dhammānaṁ vipariṇāmānupassane paññā udayabbayānupassane ñāṇaṁ.

Ārammaṇaṁ paṭisaṅkhā bhaṅgānupassane paññā vipassane ñāṇaṁ.

Bhayatupaṭṭhāne paññā ādīnave ñāṇaṁ.

Muñcitukamyatāpaṭisaṅkhāsantiṭṭhanā paññā saṅkhārupekkhāsu ñāṇaṁ.

Bahiddhā vuṭṭhānavivaṭṭane paññā gotrabhuñāṇaṁ.

Dubhato vuṭṭhānavivaṭṭane paññā magge ñāṇaṁ.

Payogappaṭippassaddhi paññā phale ñāṇaṁ.

Chinnavaṭumānupassane paññā vimuttiñāṇaṁ.

Tadā samudāgate dhamme passane paññā paccavekkhaṇe ñāṇaṁ.

Ajjhattavavatthāne paññā vatthunānatte ñāṇaṁ.

Bahiddhāvavatthāne paññā gocaranānatte ñāṇaṁ.

Cariyāvavatthāne paññā cariyānānatte ñāṇaṁ.

Catudhammavavatthāne paññā bhūminānatte ñāṇaṁ.

Navadhammavavatthāne paññā dhammanānatte ñāṇaṁ.

Abhiññāpaññā ñātaṭṭhe ñāṇaṁ.

Pariññāpaññā tīraṇaṭṭhe ñāṇaṁ.

Pahāne paññā pariccāgaṭṭhe ñāṇaṁ.

Bhāvanāpaññā ekarasaṭṭhe ñāṇaṁ.

Sacchikiriyāpaññā phassanaṭṭhe ñāṇaṁ.

Atthanānatte paññā atthapaṭisambhide ñāṇaṁ.

Dhammanānatte paññā dhammapaṭisambhide ñāṇaṁ.

Niruttinānatte paññā niruttipaṭisambhide ñāṇaṁ.

Paṭibhānanānatte paññā paṭibhānapaṭisambhide ñāṇaṁ.

Vihāranānatte paññā vihāraṭṭhe ñāṇaṁ.

Samāpattinānatte paññā samāpattaṭṭhe ñāṇaṁ.

Vihārasamāpattinānatte paññā vihārasamāpattaṭṭhe ñāṇaṁ.

Avikkhepaparisuddhattā āsavasamucchede paññā ānantarikasamādhimhi ñāṇaṁ.

Dassanādhipateyyaṁ santo ca vihārādhigamo paṇītādhimuttatā paññā araṇavihāre ñāṇaṁ.

Dvīhi balehi samannāgatattā tayo ca saṅkhārānaṁ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasibhāvatā paññā nirodhasamāpattiyā ñāṇaṁ.

Sampajānassa pavattapariyādāne paññā parinibbāne ñāṇaṁ.

Sabbadhammānaṁ sammā samucchede nirodhe ca anupaṭṭhānatā paññā samasīsaṭṭhe ñāṇaṁ.

Puthunānattatejapariyādāne paññā sallekhaṭṭhe ñāṇaṁ.

Asallīnattapahitattapaggahaṭṭhe paññā vīriyārambhe ñāṇaṁ.

Nānādhammappakāsanatā paññā atthasandassane ñāṇaṁ.

Sabbadhammānaṁ ekasaṅgahatānānattekattapaṭivedhe paññā dassanavisuddhiñāṇaṁ.

Viditattā paññā khantiñāṇaṁ.

Phuṭṭhattā paññā pariyogāhaṇe ñāṇaṁ.

Samodahane paññā padesavihāre ñāṇaṁ.

Adhipatattā paññā saññāvivaṭṭe ñāṇaṁ.

Nānatte paññā cetovivaṭṭe ñāṇaṁ.

Adhiṭṭhāne paññā cittavivaṭṭe ñāṇaṁ.

Suññate paññā ñāṇavivaṭṭe ñāṇaṁ.

Vosagge paññā vimokkhavivaṭṭe ñāṇaṁ.

Tathaṭṭhe paññā saccavivaṭṭe ñāṇaṁ.

Kāyampi cittampi ekavavatthānatā sukhasaññañca lahusaññañca adhiṭṭhānavasena ijjhanaṭṭhe paññā iddhividhe ñāṇaṁ.

Vitakkavipphāravasena nānattekattasaddanimittānaṁ pariyogāhaṇe paññā sotadhātuvisuddhiñāṇaṁ.

Tiṇṇannaṁ cittānaṁ vipphārattā indriyānaṁ pasādavasena nānattekattaviññāṇacariyā pariyogāhaṇe paññā cetopariyañāṇaṁ.

Paccayappavattānaṁ dhammānaṁ nānattekattakammavipphāravasena pariyogāhaṇe paññā pubbenivāsānussatiñāṇaṁ.

Obhāsavasena nānattekattarūpanimittānaṁ dassanaṭṭhe paññā dibbacakkhuñāṇaṁ.

Catusaṭṭhiyā ākārehi tiṇṇannaṁ indriyānaṁ vasibhāvatā paññā āsavānaṁ khaye ñāṇaṁ.

Pariññaṭṭhe paññā dukkhe ñāṇaṁ.

Pahānaṭṭhe paññā samudaye ñāṇaṁ.

Sacchikiriyaṭṭhe paññā nirodhe ñāṇaṁ.

Bhāvanaṭṭhe paññā magge ñāṇaṁ.

Dukkhe ñāṇaṁ.

Dukkhasamudaye ñāṇaṁ.

Dukkhanirodhe ñāṇaṁ.

Dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ.

Atthapaṭisambhide ñāṇaṁ.

Dhammapaṭisambhide ñāṇaṁ.

Niruttipaṭisambhide ñāṇaṁ.

Paṭibhānapaṭisambhide ñāṇaṁ.

Indriyaparopariyattañāṇaṁ.

Sattānaṁ āsayānusaye ñāṇaṁ.

Yamakapāṭihīre ñāṇaṁ.

Mahākaruṇāsamāpattiyā ñāṇaṁ.

Sabbaññutaññāṇaṁ.

Anāvaraṇañāṇaṁ.

Imāni tesattati ñāṇāni.

Imesaṁ tesattatiyā ñāṇānaṁ sattasaṭṭhi ñāṇāni sāvakasādhāraṇāni;

cha ñāṇāni asādhāraṇāni sāvakehi.

Mātikā niṭṭhitā.