sutta » kn » ps » Paṭisambhidāmagga

1 Mahāvagga

1.2. Diṭṭhikathā

Kā diṭṭhi, kati diṭṭhiṭṭhānāni, kati diṭṭhipariyuṭṭhānāni, kati diṭṭhiyo, kati diṭṭhābhinivesā, katamo diṭṭhiṭṭhānasamugghātoti?

<b>Kā diṭṭhī</b>ti abhinivesaparāmāso diṭṭhi.

<b>Kati diṭṭhiṭṭhānānī</b>ti aṭṭha diṭṭhiṭṭhānāni.

<b>Kati diṭṭhipariyuṭṭhānānī</b>ti aṭṭhārasa diṭṭhipariyuṭṭhānāni.

<b>Kati diṭṭhiyo</b>ti soḷasa diṭṭhiyo.

<b>Kati diṭṭhābhinivesā</b>ti tīṇi sataṁ diṭṭhābhinivesā.

<b>Katamo diṭṭhiṭṭhānasamugghāto</b>ti sotāpattimaggo diṭṭhiṭṭhānasamugghāto.

Kathaṁ <b>abhinivesaparāmāso diṭṭhi</b>?

Rūpaṁ etaṁ mama, esohamasmi, eso me attāti—

abhinivesaparāmāso diṭṭhi.

Vedanaṁ etaṁ mama …pe…

saññaṁ etaṁ mama …pe…

saṅkhāre etaṁ mama …pe…

viññāṇaṁ etaṁ mama, esohamasmi, eso me attāti—

abhinivesaparāmāso diṭṭhi.

Cakkhuṁ etaṁ mama …

sotaṁ etaṁ mama …

ghānaṁ etaṁ mama …

jivhaṁ etaṁ mama …

kāyaṁ etaṁ mama …

manaṁ etaṁ mama, esohamasmi, eso me attāti—

abhinivesaparāmāso diṭṭhi.

Rūpe etaṁ mama …

sadde etaṁ mama …

gandhe etaṁ mama …

rase etaṁ mama …

phoṭṭhabbe etaṁ mama …

dhamme etaṁ mama, esohamasmi, eso me attāti—

abhinivesaparāmāso diṭṭhi.

Cakkhuviññāṇaṁ etaṁ mama …

sotaviññāṇaṁ etaṁ mama …

ghānaviññāṇaṁ etaṁ mama …

jivhāviññāṇaṁ etaṁ mama …

kāyaviññāṇaṁ etaṁ mama …

manoviññāṇaṁ etaṁ mama, esohamasmi, eso me attāti—

abhinivesaparāmāso diṭṭhi.

Cakkhusamphassaṁ etaṁ mama …

sotasamphassaṁ etaṁ mama …

ghānasamphassaṁ etaṁ mama …

jivhāsamphassaṁ etaṁ mama …

kāyasamphassaṁ etaṁ mama …

manosamphassaṁ etaṁ mama, esohamasmi, eso me attāti—

abhinivesaparāmāso diṭṭhi.

Cakkhusamphassajaṁ vedanaṁ …

sotasamphassajaṁ vedanaṁ …

ghānasamphassajaṁ vedanaṁ …

jivhāsamphassajaṁ vedanaṁ …

kāyasamphassajaṁ vedanaṁ …

manosamphassajaṁ vedanaṁ etaṁ mama, esohamasmi, eso me attāti—

abhinivesaparāmāso diṭṭhi.

Rūpasaññaṁ etaṁ mama …

saddasaññaṁ etaṁ mama …

gandhasaññaṁ etaṁ mama …

rasasaññaṁ etaṁ mama …

phoṭṭhabbasaññaṁ etaṁ mama …

dhammasaññaṁ etaṁ mama, esohamasmi, eso me attāti—

abhinivesaparāmāso diṭṭhi.

Rūpasañcetanaṁ etaṁ mama …

saddasañcetanaṁ etaṁ mama …

gandhasañcetanaṁ etaṁ mama …

rasasañcetanaṁ etaṁ mama …

phoṭṭhabbasañcetanaṁ etaṁ mama …

dhammasañcetanaṁ etaṁ mama, esohamasmi, eso me attāti—

abhinivesaparāmāso diṭṭhi.

Rūpataṇhaṁ etaṁ mama …

saddataṇhaṁ etaṁ mama …

gandhataṇhaṁ etaṁ mama …

rasataṇhaṁ etaṁ mama …

phoṭṭhabbataṇhaṁ etaṁ mama …

dhammataṇhaṁ etaṁ mama, esohamasmi, eso me attāti—

abhinivesaparāmāso diṭṭhi.

Rūpavitakkaṁ etaṁ mama …

saddavitakkaṁ etaṁ mama …

gandhavitakkaṁ etaṁ mama …

rasavitakkaṁ etaṁ mama …

phoṭṭhabbavitakkaṁ etaṁ mama …

dhammavitakkaṁ etaṁ mama, esohamasmi, eso me attāti—

abhinivesaparāmāso diṭṭhi.

Rūpavicāraṁ etaṁ mama …

saddavicāraṁ etaṁ mama …

gandhavicāraṁ etaṁ mama …

rasavicāraṁ etaṁ mama …

phoṭṭhabbavicāraṁ etaṁ mama …

dhammavicāraṁ etaṁ mama, esohamasmi, eso me attāti—

abhinivesaparāmāso diṭṭhi.

Pathavīdhātuṁ etaṁ mama …

āpodhātuṁ etaṁ mama …

tejodhātuṁ etaṁ mama …

vāyodhātuṁ etaṁ mama …

ākāsadhātuṁ etaṁ mama …

viññāṇadhātuṁ etaṁ mama, esohamasmi, eso me attāti—

abhinivesaparāmāso diṭṭhi.

Pathavīkasiṇaṁ etaṁ mama …

āpokasiṇaṁ …

tejokasiṇaṁ …

vāyokasiṇaṁ …

nīlakasiṇaṁ …

pītakasiṇaṁ …

lohitakasiṇaṁ …

odātakasiṇaṁ …

ākāsakasiṇaṁ …

viññāṇakasiṇaṁ etaṁ mama, esohamasmi, eso me attāti—

abhinivesaparāmāso diṭṭhi.

Kesaṁ etaṁ mama …

lomaṁ etaṁ mama …

nakhaṁ etaṁ mama …

dantaṁ etaṁ mama …

tacaṁ etaṁ mama …

maṁsaṁ etaṁ mama …

nhāruṁ etaṁ mama …

aṭṭhiṁ etaṁ mama …

aṭṭhimiñjaṁ etaṁ mama …

vakkaṁ etaṁ mama …

hadayaṁ etaṁ mama …

yakanaṁ etaṁ mama …

kilomakaṁ etaṁ mama …

pihakaṁ etaṁ mama …

papphāsaṁ etaṁ mama …

antaṁ etaṁ mama …

antaguṇaṁ etaṁ mama …

udariyaṁ etaṁ mama …

karīsaṁ etaṁ mama …

pittaṁ etaṁ mama …

semhaṁ etaṁ mama …

pubbaṁ etaṁ mama …

lohitaṁ etaṁ mama …

sedaṁ etaṁ mama …

medaṁ etaṁ mama …

assuṁ etaṁ mama …

vasaṁ etaṁ mama …

kheḷaṁ etaṁ mama …

siṅghāṇikaṁ etaṁ mama …

lasikaṁ etaṁ mama …

muttaṁ etaṁ mama …

matthaluṅgaṁ etaṁ mama, esohamasmi, eso me attāti—

abhinivesaparāmāso diṭṭhi.

Cakkhāyatanaṁ etaṁ mama …

rūpāyatanaṁ etaṁ mama …

sotāyatanaṁ etaṁ mama …

saddāyatanaṁ etaṁ mama …

ghānāyatanaṁ etaṁ mama …

gandhāyatanaṁ etaṁ mama …

jivhāyatanaṁ etaṁ mama …

rasāyatanaṁ etaṁ mama …

kāyāyatanaṁ etaṁ mama …

phoṭṭhabbāyatanaṁ etaṁ mama …

manāyatanaṁ etaṁ mama …

dhammāyatanaṁ etaṁ mama.

Cakkhudhātuṁ etaṁ mama …

rūpadhātuṁ etaṁ mama …

cakkhuviññāṇadhātuṁ etaṁ mama …

sotadhātuṁ etaṁ mama …

saddadhātuṁ etaṁ mama …

sotaviññāṇadhātuṁ etaṁ mama …

ghānadhātuṁ etaṁ mama …

gandhadhātuṁ etaṁ mama …

ghānaviññāṇadhātuṁ etaṁ mama …

jivhādhātuṁ etaṁ mama …

rasadhātuṁ etaṁ mama …

jivhāviññāṇadhātuṁ etaṁ mama …

kāyadhātuṁ etaṁ mama …

phoṭṭhabbadhātuṁ etaṁ mama …

kāyaviññāṇadhātuṁ etaṁ mama …

manodhātuṁ etaṁ mama …

dhammadhātuṁ etaṁ mama …

manoviññāṇadhātuṁ etaṁ mama, esohamasmi, eso me attāti—

abhinivesaparāmāso diṭṭhi.

Cakkhundriyaṁ etaṁ mama …

sotindriyaṁ etaṁ mama …

ghānindriyaṁ etaṁ mama …

jivhindriyaṁ etaṁ mama …

kāyindriyaṁ etaṁ mama …

manindriyaṁ etaṁ mama …

jīvitindriyaṁ etaṁ mama …

itthindriyaṁ etaṁ mama …

purisindriyaṁ etaṁ mama …

sukhindriyaṁ etaṁ mama …

dukkhindriyaṁ etaṁ mama …

somanassindriyaṁ etaṁ mama …

domanassindriyaṁ etaṁ mama …

upekkhindriyaṁ etaṁ mama …

saddhindriyaṁ etaṁ mama …

vīriyindriyaṁ etaṁ mama …

satindriyaṁ etaṁ mama …

samādhindriyaṁ etaṁ mama …

paññindriyaṁ etaṁ mama, esohamasmi, eso me attāti—

abhinivesaparāmāso diṭṭhi.

Kāmadhātuṁ etaṁ mama …

rūpadhātuṁ etaṁ mama …

arūpadhātuṁ etaṁ mama …

kāmabhavaṁ etaṁ mama …

rūpabhavaṁ etaṁ mama …

arūpabhavaṁ etaṁ mama …

saññābhavaṁ etaṁ mama …

asaññābhavaṁ etaṁ mama …

nevasaññānāsaññābhavaṁ etaṁ mama …

ekavokārabhavaṁ etaṁ mama …

catuvokārabhavaṁ etaṁ mama …

pañcavokārabhavaṁ etaṁ mama …

paṭhamajjhānaṁ etaṁ mama …

dutiyajjhānaṁ etaṁ mama …

tatiyajjhānaṁ etaṁ mama …

catutthajjhānaṁ etaṁ mama …

mettaṁ cetovimuttiṁ etaṁ mama …

karuṇaṁ cetovimuttiṁ etaṁ mama …

muditaṁ cetovimuttiṁ etaṁ mama …

upekkhaṁ cetovimuttiṁ etaṁ mama …

ākāsānañcāyatanasamāpattiṁ etaṁ mama …

viññāṇañcāyatanasamāpattiṁ etaṁ mama …

ākiñcaññāyatanasamāpattiṁ etaṁ mama …

nevasaññānāsaññāyatanasamāpattiṁ etaṁ mama, esohamasmi, eso me attāti—

abhinivesaparāmāso diṭṭhi.

Avijjaṁ etaṁ mama …

saṅkhāre etaṁ mama …

viññāṇaṁ etaṁ mama …

nāmarūpaṁ etaṁ mama …

saḷāyatanaṁ etaṁ mama …

phassaṁ etaṁ mama …

vedanaṁ etaṁ mama …

taṇhaṁ etaṁ mama …

upādānaṁ etaṁ mama …

bhavaṁ etaṁ mama …

jātiṁ etaṁ mama …

jarāmaraṇaṁ etaṁ mama, esohamasmi, eso me attāti—

abhinivesaparāmāso diṭṭhi.

Evaṁ abhinivesaparāmāso diṭṭhi.

Katamāni <b>aṭṭha diṭṭhiṭṭhānāni?</b>

Khandhāpi diṭṭhiṭṭhānaṁ, avijjāpi diṭṭhiṭṭhānaṁ, phassopi diṭṭhiṭṭhānaṁ, saññāpi diṭṭhiṭṭhānaṁ, vitakkopi diṭṭhiṭṭhānaṁ, ayoniso manasikāropi diṭṭhiṭṭhānaṁ, pāpamittopi diṭṭhiṭṭhānaṁ, paratoghosopi diṭṭhiṭṭhānaṁ.

Khandhā hetu khandhā paccayo diṭṭhiṭṭhānaṁ upādāya samuṭṭhānaṭṭhena—

evaṁ khandhāpi diṭṭhiṭṭhānaṁ.

Avijjā hetu avijjā paccayo diṭṭhiṭṭhānaṁ upādāya samuṭṭhānaṭṭhena—

evaṁ avijjāpi diṭṭhiṭṭhānaṁ.

Phasso hetu phasso paccayo diṭṭhiṭṭhānaṁ upādāya samuṭṭhānaṭṭhena—

evaṁ phassopi diṭṭhiṭṭhānaṁ.

Saññā hetu saññā paccayo diṭṭhiṭṭhānaṁ upādāya samuṭṭhānaṭṭhena—

evaṁ saññāpi diṭṭhiṭṭhānaṁ.

Vitakko hetu vitakko paccayo diṭṭhiṭṭhānaṁ upādāya, samuṭṭhānaṭṭhena—

evaṁ vitakkopi diṭṭhiṭṭhānaṁ.

Ayoniso manasikāro hetu ayoniso manasikāro paccayo diṭṭhiṭṭhānaṁ upādāya samuṭṭhānaṭṭhena—

evaṁ ayoniso manasikāropi diṭṭhiṭṭhānaṁ.

Pāpamitto hetu pāpamitto paccayo diṭṭhiṭṭhānaṁ upādāya, samuṭṭhānaṭṭhena—

evaṁ pāpamittopi diṭṭhiṭṭhānaṁ.

Paratoghoso hetu paratoghoso paccayo diṭṭhiṭṭhānaṁ upādāya samuṭṭhānaṭṭhena—

evaṁ paratoghosopi diṭṭhiṭṭhānaṁ.

Imāni aṭṭha diṭṭhiṭṭhānāni.

Katamāni <b>aṭṭhārasa diṭṭhipariyuṭṭhānāni?</b>

Yā diṭṭhi diṭṭhigataṁ, diṭṭhigahanaṁ, diṭṭhikantāraṁ, diṭṭhivisūkaṁ, diṭṭhivipphanditaṁ, diṭṭhisaññojanaṁ, diṭṭhisallaṁ, diṭṭhisambādho, diṭṭhipalibodho, diṭṭhibandhanaṁ, diṭṭhipapāto, diṭṭhānusayo, diṭṭhisantāpo, diṭṭhipariḷāho, diṭṭhigantho, diṭṭhupādānaṁ, diṭṭhābhiniveso, diṭṭhiparāmāso—

imāni aṭṭhārasa diṭṭhipariyuṭṭhānāni.

Katamā <b>soḷasa diṭṭhiyo?</b>

Assādadiṭṭhi, attānudiṭṭhi, micchādiṭṭhi, sakkāyadiṭṭhi, sakkāyavatthukā sassatadiṭṭhi, sakkāyavatthukā ucchedadiṭṭhi, antaggāhikā diṭṭhi, pubbantānudiṭṭhi, aparantānudiṭṭhi, saññojanikā diṭṭhi, ahanti mānavinibandhā diṭṭhi, mamanti mānavinibandhā diṭṭhi, attavādapaṭisaṁyuttā diṭṭhi, lokavādapaṭisaṁyuttā diṭṭhi, bhavadiṭṭhi, vibhavadiṭṭhi—

imā soḷasa diṭṭhiyo.

Katame <b>tīṇi sataṁ diṭṭhābhinivesā?</b>

Assādadiṭṭhiyā katihākārehi abhiniveso hoti?

Attānudiṭṭhiyā katihākārehi abhiniveso hoti?

Micchādiṭṭhiyā katihākārehi abhiniveso hoti?

Sakkāyadiṭṭhiyā katihākārehi abhiniveso hoti?

Sakkāyavatthukāya sassatadiṭṭhiyā katihākārehi abhiniveso hoti?

Sakkāyavatthukāya ucchedadiṭṭhiyā katihākārehi abhiniveso hoti?

Antaggāhikāya diṭṭhiyā katihākārehi abhiniveso hoti?

Pubbantānudiṭṭhiyā katihākārehi abhiniveso hoti?

Aparantānudiṭṭhiyā katihākārehi abhiniveso hoti?

Saññojanikāya diṭṭhiyā katihākārehi abhiniveso hoti?

Ahanti mānavinibandhāya diṭṭhiyā katihākārehi abhiniveso hoti?

Mamanti mānavinibandhāya diṭṭhiyā katihākārehi abhiniveso hoti?

Attavādapaṭisaṁyuttāya diṭṭhiyā katihākārehi abhiniveso hoti?

Lokavādapaṭisaṁyuttāya diṭṭhiyā katihākārehi abhiniveso hoti?

Bhavadiṭṭhiyā katihākārehi abhiniveso hoti?

Vibhavadiṭṭhiyā katihākārehi abhiniveso hoti?

Assādadiṭṭhiyā pañcatiṁsāya ākārehi abhiniveso hoti.

Attānudiṭṭhiyā vīsatiyā ākārehi abhiniveso hoti.

Micchādiṭṭhiyā dasahākārehi abhiniveso hoti.

Sakkāyadiṭṭhiyā vīsatiyā ākārehi abhiniveso hoti.

Sakkāyavatthukāya sassatadiṭṭhiyā pannarasahi ākārehi abhiniveso hoti.

Sakkāyavatthukāya ucchedadiṭṭhiyā pañcahākārehi abhiniveso hoti.

Antaggāhikāya diṭṭhiyā paññāsāya ākārehi abhiniveso hoti.

Pubbantānudiṭṭhiyā aṭṭhārasahi ākārehi abhiniveso hoti.

Aparantānudiṭṭhiyā catucattālīsāya ākārehi abhiniveso hoti.

Saññojanikāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso hoti.

Ahanti mānavinibandhāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso hoti.

Mamanti mānavinibandhāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso hoti.

Attavādapaṭisaṁyuttāya diṭṭhiyā vīsatiyā ākārehi abhiniveso hoti.

Lokavādapaṭisaṁyuttāya diṭṭhiyā aṭṭhahi ākārehi abhiniveso hoti.

Bhavadiṭṭhiyā ekena ākārena abhiniveso hoti.

Vibhavadiṭṭhiyā ekena ākārena abhiniveso hoti.

1.2.1. Assādadiṭṭhiniddesa

Assādadiṭṭhiyā katamehi pañcatiṁsāya ākārehi abhiniveso hoti?

Yaṁ rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpassa assādoti—

abhinivesaparāmāso diṭṭhi.

Diṭṭhi na assādo, assādo na diṭṭhi.

Aññā diṭṭhi, añño assādo.

Yā ca diṭṭhi yo ca assādo—

ayaṁ vuccati assādadiṭṭhi.

Assādadiṭṭhi micchādiṭṭhi diṭṭhivipatti.

Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno.

Diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo.

Taṁ kissa hetu?

Diṭṭhi hissa pāpikā.

Yo diṭṭhiyā rāgo, so na diṭṭhi.

Diṭṭhi na rāgo.

Aññā diṭṭhi, añño rāgo.

Yā ca diṭṭhi yo ca rāgo—

ayaṁ vuccati diṭṭhirāgo.

Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto.

Diṭṭhirāgaratte puggale dinnaṁ dānaṁ na mahapphalaṁ hoti na mahānisaṁsaṁ.

Taṁ kissa hetu?

Diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi.

Micchādiṭṭhikassa purisapuggalassa dveva gatiyo—

nirayo vā tiracchānayoni vā.

Micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṁ yathādiṭṭhi samattaṁ samādinnaṁ, yañca vacīkammaṁ …pe…

yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti.

Taṁ kissa hetu?

Diṭṭhi hissa pāpikā.

Seyyathāpi nimbabījaṁ vā kosātakībījaṁ vā tittakālābubījaṁ vā allāya pathaviyā nikkhittaṁ yaṁ ceva pathavirasaṁ upādiyati, yañca āporasaṁ upādiyati, sabbaṁ taṁ tittakattāya kaṭukattāya asātattāya saṁvattati.

Taṁ kissa hetu?

Bījaṁ hissa pāpikaṁ.

Evamevaṁ micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṁ yathādiṭṭhi samattaṁ samādinnaṁ, yañca vacīkammaṁ …pe…

yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti.

Taṁ kissa hetu?

Diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi.

Micchādiṭṭhi diṭṭhigataṁ, diṭṭhigahanaṁ, diṭṭhikantāraṁ, diṭṭhivisūkaṁ, diṭṭhivipphanditaṁ, diṭṭhisaññojanaṁ, diṭṭhisallaṁ, diṭṭhisambādho, diṭṭhipalibodho, diṭṭhibandhanaṁ, diṭṭhipapāto, diṭṭhānusayo, diṭṭhisantāpo, diṭṭhipariḷāho, diṭṭhigantho, diṭṭhupādānaṁ, diṭṭhābhiniveso, diṭṭhiparāmāso—

imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo.

Katamāni saññojanāni ceva diṭṭhiyo ca?

Sakkāyadiṭṭhi, sīlabbataparāmāso—

imāni saññojanāni ceva diṭṭhiyo ca.

Katamāni saññojanāni, na ca diṭṭhiyo?

Kāmarāgasaññojanaṁ, paṭighasaññojanaṁ, mānasaññojanaṁ, vicikicchāsaññojanaṁ, bhavarāgasaññojanaṁ, issāsaññojanaṁ, macchariyasaññojanaṁ, anunayasaññojanaṁ, avijjāsaññojanaṁ—

imāni saññojanāni, na ca diṭṭhiyo.

Yaṁ vedanaṁ paṭicca …pe…

yaṁ saññaṁ paṭicca …pe…

yaṁ saṅkhāre paṭicca …pe…

yaṁ viññāṇaṁ paṭicca …

yaṁ cakkhuṁ paṭicca …

yaṁ sotaṁ paṭicca …

yaṁ ghānaṁ paṭicca …

yaṁ jivhaṁ paṭicca …

yaṁ kāyaṁ paṭicca …

yaṁ manaṁ paṭicca …

yaṁ rūpe paṭicca …

yaṁ sadde paṭicca …

yaṁ gandhe paṭicca …

yaṁ rase paṭicca …

yaṁ phoṭṭhabbe paṭicca …

yaṁ dhamme paṭicca …

yaṁ cakkhuviññāṇaṁ paṭicca …

yaṁ sotaviññāṇaṁ paṭicca …

yaṁ ghānaviññāṇaṁ paṭicca …

yaṁ jivhāviññāṇaṁ paṭicca …

yaṁ kāyaviññāṇaṁ paṭicca …

yaṁ manoviññāṇaṁ paṭicca …

yaṁ cakkhusamphassaṁ paṭicca …

yaṁ sotasamphassaṁ paṭicca …

yaṁ ghānasamphassaṁ paṭicca …

yaṁ jivhāsamphassaṁ paṭicca …

yaṁ kāyasamphassaṁ paṭicca …

yaṁ manosamphassaṁ paṭicca …

yaṁ cakkhusamphassajaṁ vedanaṁ paṭicca …

yaṁ sotasamphassajaṁ vedanaṁ paṭicca …

yaṁ ghānasamphassajaṁ vedanaṁ paṭicca …

yaṁ jivhāsamphassajaṁ vedanaṁ paṭicca …

yaṁ kāyasamphassajaṁ vedanaṁ paṭicca …

yaṁ manosamphassajaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ manosamphassajāya vedanāya assādoti—

abhinivesaparāmāso diṭṭhi.

Diṭṭhi na assādo, assādo na diṭṭhi.

Aññā diṭṭhi, añño assādo.

Yā ca diṭṭhi yo ca assādo—

ayaṁ vuccati assādadiṭṭhi.

Assādadiṭṭhi micchādiṭṭhi diṭṭhivipatti.

Tāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno.

Diṭṭhivipanno puggalo na sevitabbo na bhajitabbo na payirupāsitabbo.

Taṁ kissa hetu?

Diṭṭhi hissa pāpikā.

Yo diṭṭhiyā rāgo, so na diṭṭhi.

Diṭṭhi na rāgo.

Aññā diṭṭhi, añño rāgo.

Yā ca diṭṭhi yo ca rāgo, ayaṁ vuccati diṭṭhirāgo.

Tāya ca diṭṭhiyā tena ca rāgena samannāgato puggalo diṭṭhirāgaratto.

Diṭṭhirāgaratte puggale dinnaṁ dānaṁ na mahapphalaṁ hoti na mahānisaṁsaṁ.

Taṁ kissa hetu?

Diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi.

Micchādiṭṭhikassa purisapuggalassa dveva gatiyo—

nirayo vā tiracchānayoni vā.

Micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṁ yathādiṭṭhi samattaṁ samādinnaṁ, yañca vacīkammaṁ …pe…

yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti.

Taṁ kissa hetu?

Diṭṭhi hissa pāpikā.

Seyyathāpi nimbabījaṁ vā kosātakībījaṁ vā tittakālābubījaṁ vā allāya pathaviyā nikkhittaṁ yañceva pathavirasaṁ upādiyati yañca āporasaṁ upādiyati, sabbaṁ taṁ tittakattāya kaṭukattāya asātattāya saṁvattati.

Taṁ kissa hetu?

Bījaṁ hissa pāpikaṁ.

Evamevaṁ micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yañca vacīkammaṁ …pe…

yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ, yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā, sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti.

Taṁ kissa hetu?

Diṭṭhi hissa pāpikā assādadiṭṭhi micchādiṭṭhi.

Micchādiṭṭhi diṭṭhigataṁ diṭṭhigahanaṁ …pe…

diṭṭhābhiniveso diṭṭhiparāmāso—

imehi aṭṭhārasahi ākārehi pariyuṭṭhitacittassa saññogo.

Atthi saññojanāni ceva diṭṭhiyo ca, atthi saññojanāni na ca diṭṭhiyo.

Katamāni saññojanāni ceva diṭṭhiyo ca?

Sakkāyadiṭṭhi, sīlabbataparāmāso—

imāni saññojanāni ceva diṭṭhiyo ca.

Katamāni saññojanāni, na ca diṭṭhiyo?

Kāmarāgasaññojanaṁ, paṭighasaññojanaṁ, mānasaññojanaṁ, vicikicchāsaññojanaṁ, bhavarāgasaññojanaṁ, issāsaññojanaṁ, macchariyasaññojanaṁ, anunayasaññojanaṁ, avijjāsaññojanaṁ—

imāni saññojanāni, na ca diṭṭhiyo.

Assādadiṭṭhiyā imehi pañcatiṁsāya ākārehi abhiniveso hoti.

Assādadiṭṭhiniddeso paṭhamo.

1.2.2. Attānudiṭṭhiniddesa

Attānudiṭṭhiyā katamehi vīsatiyā ākārehi abhiniveso hoti?

Idha assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṁ attato samanupassati rūpavantaṁ vā attānaṁ attani vā rūpaṁ rūpasmiṁ vā attānaṁ;

vedanaṁ …pe…

saññaṁ …pe…

saṅkhāre …pe…

viññāṇaṁ attato samanupassati viññāṇavantaṁ vā attānaṁ attani vā viññāṇaṁ viññāṇasmiṁ vā attānaṁ.

Kathaṁ <b>rūpaṁ attato samanupassati?</b>

Idhekacco pathavīkasiṇaṁ attato samanupassati—

“yaṁ pathavīkasiṇaṁ, so ahaṁ;

yo ahaṁ, taṁ pathavīkasiṇan”ti.

Pathavīkasiṇañca attañca advayaṁ samanupassati.

Seyyathāpi telappadīpassa jhāyato “yā acci so vaṇṇo, yo vaṇṇo sā accī”ti—

acciñca vaṇṇañca advayaṁ samanupassati.

Evamevaṁ idhekacco pathavīkasiṇaṁ attato samanupassati—

“yaṁ pathavīkasiṇaṁ, so ahaṁ;

yo ahaṁ, taṁ pathavīkasiṇan”ti.

Pathavīkasiṇañca attañca advayaṁ samanupassati.

Abhinivesaparāmāso diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ paṭhamā rūpavatthukā attānudiṭṭhi.

Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti …pe…

attānudiṭṭhi micchādiṭṭhi.

Micchādiṭṭhikassa purisapuggalassa dveva gatiyo …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Idhekacco āpokasiṇaṁ …

tejokasiṇaṁ …

vāyokasiṇaṁ …

nīlakasiṇaṁ …

pītakasiṇaṁ …

lohitakasiṇaṁ …

odātakasiṇaṁ attato samanupassati—

“yaṁ odātakasiṇaṁ, so ahaṁ;

yo ahaṁ, taṁ odātakasiṇan”ti.

Odātakasiṇañca attañca advayaṁ samanupassati.

Seyyathāpi telappadīpassa jhāyato “yā acci, so vaṇṇo;

yo vaṇṇo, sā accī”ti—

acciñca vaṇṇañca advayaṁ samanupassati.

Evamevaṁ idhekacco …pe…

odātakasiṇañca attañca advayaṁ samanupassati.

Abhinivesaparāmāso diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ paṭhamā rūpavatthukā attānudiṭṭhi.

Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Evaṁ rūpaṁ attato samanupassati.

Kathaṁ <b>rūpavantaṁ attānaṁ samanupassati?</b>

Idhekacco vedanaṁ …

saññaṁ …

saṅkhāre …

viññāṇaṁ attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

So kho pana me ayaṁ attā iminā rūpena rūpavā”ti.

Rūpavantaṁ attānaṁ samanupassati.

Seyyathāpi rukkho chāyāsampanno assa.

Tamenaṁ puriso evaṁ vadeyya—

“ayaṁ rukkho, ayaṁ chāyā.

Añño rukkho, aññā chāyā.

So kho panāyaṁ rukkho imāya chāyāya chāyāvā”ti.

Chāyāvantaṁ rukkhaṁ samanupassati.

Evamevaṁ idhekacco vedanaṁ …

saññaṁ …

saṅkhāre …

viññāṇaṁ attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

So kho pana ayaṁ attā iminā rūpena rūpavā”ti.

Rūpavantaṁ attānaṁ samanupassati.

Abhinivesaparāmāso diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ dutiyā rūpavatthukā attānudiṭṭhi.

Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Evaṁ rūpavantaṁ attānaṁ samanupassati.

Kathaṁ <b>attani rūpaṁ samanupassati?</b>

Idhekacco vedanaṁ …

saññaṁ …

saṅkhāre …

viññāṇaṁ attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

Imasmiñca pana attani idaṁ rūpan”ti.

Attani rūpaṁ samanupassati.

Seyyathāpi pupphaṁ gandhasampannaṁ assa.

Tamenaṁ puriso evaṁ vadeyya—

“idaṁ pupphaṁ, ayaṁ gandho;

aññaṁ pupphaṁ, añño gandho.

So kho panāyaṁ gandho imasmiṁ pupphe”ti.

Pupphasmiṁ gandhaṁ samanupassati.

Evamevaṁ idhekacco vedanaṁ …

saññaṁ …

saṅkhāre …

viññāṇaṁ attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

Imasmiñca pana attani idaṁ rūpan”ti.

Attani rūpaṁ samanupassati.

Abhinivesaparāmāso diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ tatiyā rūpavatthukā attānudiṭṭhi.

Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Evaṁ attani rūpaṁ samanupassati.

Kathaṁ <b>rūpasmiṁ attānaṁ samanupassati?</b>

Idhekacco vedanaṁ …

saññaṁ …

saṅkhāre …

viññāṇaṁ attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

So kho pana me ayaṁ attā imasmiṁ rūpe”ti.

Rūpasmiṁ attānaṁ samanupassati.

Seyyathāpi maṇi karaṇḍake pakkhitto assa.

Tamenaṁ puriso evaṁ vadeyya—

“ayaṁ maṇi, ayaṁ karaṇḍako.

Añño maṇi, añño karaṇḍako.

So kho panāyaṁ maṇi imasmiṁ karaṇḍake”ti.

Karaṇḍakasmiṁ maṇiṁ samanupassati.

Evamevaṁ idhekacco vedanaṁ …

saññaṁ …

saṅkhāre …

viññāṇaṁ attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

So kho pana me ayaṁ attā imasmiṁ rūpe”ti.

Rūpasmiṁ attānaṁ samanupassati.

Abhinivesaparāmāso diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ catutthā rūpavatthukā attānudiṭṭhi.

Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Evaṁ rūpasmiṁ attānaṁ samanupassati.

Kathaṁ <b>vedanaṁ attato samanupassati?</b>

Idhekacco cakkhusamphassajaṁ vedanaṁ sotasamphassajaṁ vedanaṁ ghānasamphassajaṁ vedanaṁ jivhāsamphassajaṁ vedanaṁ kāyasamphassajaṁ vedanaṁ manosamphassajaṁ vedanaṁ attato samanupassati.

“Yā manosamphassajā vedanā so ahaṁ, yo ahaṁ sā manosamphassajā vedanā”ti—

manosamphassajaṁ vedanañca attañca advayaṁ samanupassati.

Seyyathāpi telappadīpassa jhāyato “yā acci so vaṇṇo, yo vaṇṇo sā accī”ti—

acciñca vaṇṇañca advayaṁ samanupassati.

Evamevaṁ idhekacco manosamphassajaṁ vedanaṁ attato samanupassati.

“Yā manosamphassajā vedanā so ahaṁ, yo ahaṁ sā manosamphassajā vedanā”ti—

manosamphassajaṁ vedanañca attañca advayaṁ samanupassati.

Abhinivesaparāmāso diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ paṭhamā vedanāvatthukā attānudiṭṭhi.

Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Evaṁ vedanaṁ attato samanupassati.

Kathaṁ <b>vedanāvantaṁ attānaṁ samanupassati?</b>

Idhekacco saññaṁ …

saṅkhāre …

viññāṇaṁ …

rūpaṁ attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

So kho pana me ayaṁ attā imāya vedanāya vedanāvā”ti.

Vedanāvantaṁ attānaṁ samanupassati.

Seyyathāpi rukkho chāyāsampanno assa.

Tamenaṁ puriso evaṁ vadeyya—

“ayaṁ rukkho, ayaṁ chāyā.

Añño rukkho, aññā chāyā.

So kho panāyaṁ rukkho imāya chāyāya chāyāvā”ti.

Chāyāvantaṁ rukkhaṁ samanupassati.

Evamevaṁ idhekacco saññaṁ …

saṅkhāre …

viññāṇaṁ …

rūpaṁ attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

So kho pana me ayaṁ attā imāya vedanāya vedanāvā”ti.

Vedanāvantaṁ attānaṁ samanupassati.

Abhinivesaparāmāso diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ dutiyā vedanāvatthukā attānudiṭṭhi.

Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Evaṁ vedanāvantaṁ attānaṁ samanupassati.

Kathaṁ <b>attani vedanaṁ samanupassati?</b>

Idhekacco saññaṁ …

saṅkhāre …

viññāṇaṁ …

rūpaṁ attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

Imasmiñca pana attani ayaṁ vedanā”ti.

Attani vedanaṁ samanupassati.

Seyyathāpi pupphaṁ gandhasampannaṁ assa.

Tamenaṁ puriso evaṁ vadeyya—

“idaṁ pupphaṁ, ayaṁ gandho;

aññaṁ pupphaṁ, añño gandho.

So kho panāyaṁ gandho imasmiṁ pupphe”ti.

Pupphasmiṁ gandhaṁ samanupassati.

Evamevaṁ idhekacco saññaṁ …

saṅkhāre …

viññāṇaṁ …

rūpaṁ attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

Imasmiñca pana attani ayaṁ vedanā”ti.

Attani vedanaṁ samanupassati.

Abhinivesaparāmāso diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ tatiyā vedanāvatthukā attānudiṭṭhi.

Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Evaṁ attani vedanaṁ samanupassati.

Kathaṁ <b>vedanāya attānaṁ samanupassati?</b>

Idhekacco saññaṁ …

saṅkhāre …

viññāṇaṁ …

rūpaṁ attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

So kho pana me ayaṁ attā imāya vedanāyā”ti.

Vedanāya attānaṁ samanupassati.

Seyyathāpi maṇi karaṇḍake pakkhitto assa.

Tamenaṁ puriso evaṁ vadeyya—

“ayaṁ maṇi, ayaṁ karaṇḍako.

Añño maṇi, añño karaṇḍako.

So kho panāyaṁ maṇi imasmiṁ karaṇḍake”ti.

Karaṇḍakasmiṁ maṇiṁ samanupassati.

Evamevaṁ idhekacco saññaṁ …

saṅkhāre …

viññāṇaṁ …

rūpaṁ attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

So kho pana me ayaṁ attā imāya vedanāyā”ti.

Vedanāya attānaṁ samanupassati.

Abhinivesaparāmāso diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ catutthā vedanāvatthukā attānudiṭṭhi.

Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Evaṁ vedanāya attānaṁ samanupassati.

Kathaṁ <b>saññaṁ attato samanupassati?</b>

Idhekacco cakkhusamphassajaṁ saññaṁ …

sotasamphassajaṁ saññaṁ …

ghānasamphassajaṁ saññaṁ …

jivhāsamphassajaṁ saññaṁ …

kāyasamphassajaṁ saññaṁ …

manosamphassajaṁ saññaṁ attato samanupassati.

“Yā manosamphassajā saññā so ahaṁ, yo ahaṁ sā manosamphassajā saññā”ti—

manosamphassajaṁ saññañca attañca advayaṁ samanupassati.

Seyyathāpi telappadīpassa jhāyato “yā acci so vaṇṇo, yo vaṇṇo sā accī”ti—

acciñca vaṇṇañca advayaṁ samanupassati.

Evamevaṁ idhekacco manosamphassajaṁ saññaṁ attato samanupassati.

“Yā manosamphassajā saññā so ahaṁ, yo ahaṁ sā manosamphassajā saññā”ti.

Manosamphassajaṁ saññañca attañca advayaṁ samanupassati.

Abhinivesaparāmāso diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ paṭhamā saññāvatthukā attānudiṭṭhi.

Attānudiṭṭhi micchādiṭṭhi diṭṭhivipatti …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Evaṁ saññaṁ attato samanupassati.

Kathaṁ <b>saññāvantaṁ attānaṁ samanupassati?</b>

Idhekacco saṅkhāre …

viññāṇaṁ …

rūpaṁ …

vedanaṁ attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

So kho pana me ayaṁ attā imāya saññāya saññāvā”ti.

Saññāvantaṁ attānaṁ samanupassati.

Seyyathāpi rukkho chāyāsampanno assa.

Tamenaṁ puriso evaṁ vadeyya—

“ayaṁ rukkho, ayaṁ chāyā.

Añño rukkho, aññā chāyā.

So kho panāyaṁ rukkho imāya chāyāya chāyāvā”ti.

Chāyāvantaṁ rukkhaṁ samanupassati.

Evamevaṁ idhekacco saṅkhāre …

viññāṇaṁ …

rūpaṁ …

vedanaṁ attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

So kho pana me ayaṁ attā imāya saññāya saññāvā”ti.

Saññāvantaṁ attānaṁ samanupassati.

Abhinivesaparāmāso diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ dutiyā saññāvatthukā attānudiṭṭhi.

Attānudiṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Evaṁ saññāvantaṁ attānaṁ samanupassati.

Kathaṁ <b>attani saññaṁ samanupassati?</b>

Idhekacco saṅkhāre …

viññāṇaṁ …

rūpaṁ …

vedanaṁ attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

Imasmiñca pana attani ayaṁ saññā”ti.

Attani saññaṁ samanupassati.

Seyyathāpi pupphaṁ gandhasampannaṁ assa.

Tamenaṁ puriso evaṁ vadeyya—

“idaṁ pupphaṁ, ayaṁ gandho.

Aññaṁ pupphaṁ, añño gandho.

So kho panāyaṁ gandho imasmiṁ pupphe”ti.

Pupphasmiṁ gandhaṁ samanupassati.

Evamevaṁ idhekacco saṅkhāre …

viññāṇaṁ …

rūpaṁ …

vedanaṁ attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

Imasmiñca pana attani ayaṁ saññā”ti.

Attani saññaṁ samanupassati.

Abhinivesaparāmāso diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ tatiyā saññāvatthukā attānudiṭṭhi.

Attānudiṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Evaṁ attani saññaṁ samanupassati.

Kathaṁ <b>saññāya attānaṁ samanupassati?</b>

Idhekacco saṅkhāre …

viññāṇaṁ …

rūpaṁ …

vedanaṁ attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

So kho pana me ayaṁ attā imāya saññāyā”ti.

Saññāya attānaṁ samanupassati.

Seyyathāpi maṇi karaṇḍake pakkhitto assa.

Tamenaṁ puriso evaṁ vadeyya—

“ayaṁ maṇi, ayaṁ karaṇḍako.

Añño maṇi, añño karaṇḍako.

So kho panāyaṁ maṇi imasmiṁ karaṇḍake”ti.

Karaṇḍakasmiṁ maṇiṁ samanupassati.

Evamevaṁ idhekacco saṅkhāre …

viññāṇaṁ …

rūpaṁ …

vedanaṁ attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

So kho pana me ayaṁ attā imāya saññāyā”ti.

Saññāya attānaṁ samanupassati.

Abhinivesaparāmāso diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ catutthā saññāvatthukā attānudiṭṭhi.

Attānudiṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni na ca diṭṭhiyo.

Evaṁ saññāya attānaṁ samanupassati.

Kathaṁ <b>saṅkhāre attato samanupassati?</b>

Idhekacco cakkhusamphassajaṁ cetanaṁ sotasamphassajaṁ cetanaṁ ghānasamphassajaṁ cetanaṁ jivhāsamphassajaṁ cetanaṁ kāyasamphassajaṁ cetanaṁ manosamphassajaṁ cetanaṁ attato samanupassati.

“Yā manosamphassajā cetanā, so ahaṁ;

yo ahaṁ sā manosamphassajā cetanā”ti—

manosamphassajaṁ cetanañca attañca advayaṁ samanupassati.

Seyyathāpi telappadīpassa jhāyato “yā acci so vaṇṇo, yo vaṇṇo sā accī”ti—

acciñca vaṇṇañca advayaṁ samanupassati.

Evamevaṁ idhekacco manosamphassajaṁ cetanaṁ attato samanupassati.

“Yā manosamphassajā cetanā so ahaṁ, yo ahaṁ sā manosamphassajā cetanā”ti—

manosamphassajaṁ cetanañca attañca advayaṁ samanupassati.

Abhinivesaparāmāso diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ paṭhamā saṅkhāravatthukā attānudiṭṭhi.

Attānudiṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Evaṁ saṅkhāre attato samanupassati.

Kathaṁ <b>saṅkhāravantaṁ attānaṁ samanupassati?</b>

Idhekacco viññāṇaṁ …

rūpaṁ …

vedanaṁ …

saññaṁ attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

So kho pana me ayaṁ attā imehi saṅkhārehi saṅkhāravā”ti.

Saṅkhāravantaṁ attānaṁ samanupassati.

Seyyathāpi rukkho chāyāsampanno assa.

Tamenaṁ puriso evaṁ vadeyya—

“ayaṁ rukkho, ayaṁ chāyā.

Añño rukkho, aññā chāyā.

So kho panāyaṁ rukkho imāya chāyāya chāyāvā”ti.

Chāyāvantaṁ rukkhaṁ samanupassati.

Evamevaṁ idhekacco viññāṇaṁ …

rūpaṁ …

vedanaṁ …

saññaṁ attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

So kho pana me ayaṁ attā.

Imehi saṅkhārehi saṅkhāravā”ti.

Saṅkhāravantaṁ attānaṁ samanupassati.

Abhinivesaparāmāso diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ dutiyā saṅkhāravatthukā attānudiṭṭhi.

Attānudiṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Evaṁ saṅkhāravantaṁ attānaṁ samanupassati.

Kathaṁ <b>attani saṅkhāre samanupassati?</b>

Idhekacco viññāṇaṁ …

rūpaṁ …

vedanaṁ …

saññaṁ attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

Imasmiñca pana attani ime saṅkhārā”ti.

Attani saṅkhāre samanupassati.

Seyyathāpi pupphaṁ gandhasampannaṁ assa.

Tamenaṁ puriso evaṁ vadeyya—

“idaṁ pupphaṁ, ayaṁ gandho;

aññaṁ pupphaṁ, añño gandho.

So kho panāyaṁ gandho imasmiṁ pupphe”ti.

Pupphasmiṁ gandhaṁ samanupassati.

Evamevaṁ idhekacco viññāṇaṁ …

rūpaṁ …

vedanaṁ …

saññaṁ attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

Imasmiñca pana attani ime saṅkhārā”ti.

Attani saṅkhāre samanupassati.

Abhinivesaparāmāso diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ tatiyā saṅkhāravatthukā attānudiṭṭhi.

Attānudiṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Evaṁ attani saṅkhāre samanupassati.

Kathaṁ <b>saṅkhāresu attānaṁ samanupassati?</b>

Idhekacco viññāṇaṁ …

rūpaṁ …

vedanaṁ …

saññaṁ attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

So kho pana me ayaṁ attā imesu saṅkhāresū”ti.

Saṅkhāresu attānaṁ samanupassati.

Seyyathāpi maṇi karaṇḍake pakkhitto assa.

Tamenaṁ puriso evaṁ vadeyya—

“ayaṁ maṇi, ayaṁ karaṇḍako.

Añño maṇi, añño karaṇḍako.

So kho panāyaṁ maṇi imasmiṁ karaṇḍake”ti.

Karaṇḍakasmiṁ maṇiṁ samanupassati.

Evamevaṁ idhekacco viññāṇaṁ …

rūpaṁ …

vedanaṁ …

saññaṁ attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

So kho pana me ayaṁ attā imesu saṅkhāresū”ti.

Saṅkhāresu attānaṁ samanupassati.

Abhinivesaparāmāso diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ catutthā saṅkhāravatthukā attānudiṭṭhi.

Attānudiṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Evaṁ saṅkhāresu attānaṁ samanupassati.

Kathaṁ <b>viññāṇaṁ attato samanupassati?</b>

Idhekacco cakkhuviññāṇaṁ …

sotaviññāṇaṁ …

ghānaviññāṇaṁ …

jivhāviññāṇaṁ kāyaviññāṇaṁ …

manoviññāṇaṁ attato samanupassati.

“Yaṁ manoviññāṇaṁ, so ahaṁ;

yo ahaṁ, taṁ manoviññāṇan”ti—

manoviññāṇañca attañca advayaṁ samanupassati.

Seyyathāpi telappadīpassa jhāyato “yā acci so vaṇṇo, yo vaṇṇo sā accī”ti—

acciñca vaṇṇañca advayaṁ samanupassati.

Evamevaṁ idhekacco manoviññāṇaṁ attato samanupassati.

“Yaṁ manoviññāṇaṁ, so ahaṁ;

yo ahaṁ taṁ manoviññāṇan”ti—

manoviññāṇañca attañca advayaṁ samanupassati.

Abhinivesaparāmāso diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ paṭhamā viññāṇavatthukā attānudiṭṭhi.

Attānudiṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Evaṁ viññāṇaṁ attato samanupassati.

Kathaṁ <b>viññāṇavantaṁ attānaṁ samanupassati?</b>

Idhekacco rūpaṁ …

vedanaṁ …

saññaṁ …

saṅkhāre attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

So kho pana me ayaṁ attā iminā viññāṇena viññāṇavā”ti.

Viññāṇavantaṁ attānaṁ samanupassati.

Seyyathāpi rukkho chāyāsampanno assa.

Tamenaṁ puriso evaṁ vadeyya—

“ayaṁ rukkho, ayaṁ chāyā.

Añño rukkho, aññā chāyā.

So kho panāyaṁ rukkho imāya chāyāya chāyāvā”ti.

Chāyāvantaṁ rukkhaṁ samanupassati.

Evamevaṁ idhekacco rūpaṁ …

vedanaṁ …

saññaṁ …

saṅkhāre attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

So kho pana me ayaṁ attā iminā viññāṇena viññāṇavā”ti.

Viññāṇavantaṁ attānaṁ samanupassati.

Abhinivesaparāmāso diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ dutiyā viññāṇavatthukā attānudiṭṭhi.

Attānudiṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Evaṁ viññāṇavantaṁ attānaṁ samanupassati.

Kathaṁ <b>attani viññāṇaṁ samanupassati?</b>

Idhekacco rūpaṁ …

vedanaṁ …

saññaṁ …

saṅkhāre attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

Imasmiñca pana attani idaṁ viññāṇan”ti.

Attani viññāṇaṁ samanupassati.

Seyyathāpi pupphaṁ gandhasampannaṁ assa.

Tamenaṁ puriso evaṁ vadeyya—

“idaṁ pupphaṁ, ayaṁ gandho;

aññaṁ pupphaṁ, añño gandho.

So kho panāyaṁ gandho imasmiṁ pupphe”ti.

Pupphasmiṁ gandhaṁ samanupassati.

Evamevaṁ idhekacco rūpaṁ …

vedanaṁ …

saññaṁ …

saṅkhāre attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

Imasmiñca pana attani idaṁ viññāṇan”ti.

Attani viññāṇaṁ samanupassati.

Abhinivesaparāmāso diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ tatiyā viññāṇavatthukā attānudiṭṭhi.

Attānudiṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Evaṁ attani viññāṇaṁ samanupassati.

Kathaṁ <b>viññāṇasmiṁ attānaṁ samanupassati?</b>

Idhekacco rūpaṁ …

vedanaṁ …

saññaṁ …

saṅkhāre attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

So kho pana me ayaṁ attā imasmiṁ viññāṇe”ti.

Viññāṇasmiṁ attānaṁ samanupassati.

Seyyathāpi maṇi karaṇḍake pakkhitto assa.

Tamenaṁ puriso evaṁ vadeyya—

“ayaṁ maṇi, ayaṁ karaṇḍako.

Añño maṇi, añño karaṇḍako.

So kho panāyaṁ maṇi imasmiṁ karaṇḍake”ti.

Karaṇḍakasmiṁ maṇiṁ samanupassati.

Evamevaṁ idhekacco rūpaṁ …

vedanaṁ …

saññaṁ …

saṅkhāre attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

So kho pana me ayaṁ attā imasmiṁ viññāṇe”ti.

Viññāṇasmiṁ attānaṁ samanupassati.

Abhinivesaparāmāso diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ catutthā viññāṇavatthukā attānudiṭṭhi.

Attānudiṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Evaṁ viññāṇasmiṁ attānaṁ samanupassati.

Attānudiṭṭhiyā imehi vīsatiyā ākārehi abhiniveso hoti.

Attānudiṭṭhiniddeso dutiyo.

1.2.3. Micchādiṭṭhiniddesa

Micchādiṭṭhiyā katamehi dasahākārehi abhiniveso hoti?

“Natthi dinnan”ti— vatthu.

Evaṁvādo micchābhinivesaparāmāso diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ paṭhamā micchāvatthukā micchādiṭṭhi.

Micchādiṭṭhi diṭṭhivipatti …pe…

imāni saññojanāni, na ca diṭṭhiyo.

“Natthi yiṭṭhan”ti—vatthu …pe…

“natthi hutan”ti—vatthu …

“natthi sukatadukkaṭānaṁ kammānaṁ phalaṁ vipāko”ti—vatthu …

“natthi ayaṁ loko”ti—vatthu …

“natthi paro loko”ti—vatthu …

“natthi mātā”ti—vatthu …

“natthi pitā”ti—vatthu …

“natthi sattā opapātikā”ti—vatthu …

“natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā, ye imañca lokaṁ, parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedentī”ti—vatthu.

Evaṁvādo micchābhinivesaparāmāso diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ dasamā micchāvatthukā micchādiṭṭhi.

Micchādiṭṭhi diṭṭhivipatti …pe…

micchādiṭṭhikassa purisapuggalassa dveva gatiyo …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Micchādiṭṭhiyā imehi dasahākārehi abhiniveso hoti.

Micchādiṭṭhiniddeso tatiyo.

1.2.4. Sakkāyadiṭṭhiniddesa

Sakkāyadiṭṭhiyā katamehi vīsatiyā ākārehi abhiniveso hoti?

Idha assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṁ attato samanupassati rūpavantaṁ vā attānaṁ attani vā rūpaṁ rūpasmiṁ vā attānaṁ.

Vedanaṁ …

saññaṁ …

saṅkhāre …

viññāṇaṁ attato samanupassati viññāṇavantaṁ vā attānaṁ attani vā viññāṇaṁ viññāṇasmiṁ vā attānaṁ.

Kathaṁ <b>rūpaṁ attato samanupassati?</b>

Idhekacco pathavīkasiṇaṁ …pe…

odātakasiṇaṁ attato samanupassati.

“Yaṁ odātakasiṇaṁ, so ahaṁ;

yo ahaṁ, taṁ odātakasiṇan”ti—

odātakasiṇañca attañca advayaṁ samanupassati.

Seyyathāpi telappadīpassa jhāyato …pe…

evamevaṁ idhekacco odātakasiṇaṁ attato samanupassati.

Abhinivesaparāmāso diṭṭhi …pe…

ayaṁ paṭhamā rūpavatthukā sakkāyadiṭṭhi.

Sakkāyadiṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Evaṁ rūpaṁ attato samanupassati …pe…

sakkāyadiṭṭhiyā imehi vīsatiyā ākārehi abhiniveso hoti.

Sakkāyadiṭṭhiniddeso catuttho.

2.5 Sassatadiṭṭhiniddesa

Sakkāyavatthukāya sassatadiṭṭhiyā katamehi pannarasahi ākārehi abhiniveso hoti?

Idha assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpavantaṁ vā attānaṁ attani vā rūpaṁ rūpasmiṁ vā attānaṁ.

Vedanāvantaṁ vā attānaṁ …pe…

saññāvantaṁ vā attānaṁ …

saṅkhāravantaṁ vā attānaṁ …

viññāṇavantaṁ vā attānaṁ attani vā viññāṇaṁ viññāṇasmiṁ vā attānaṁ.

Kathaṁ <b>rūpavantaṁ attānaṁ samanupassati?</b>

Idhekacco vedanaṁ …

saññaṁ …

saṅkhāre …

viññāṇaṁ attato samanupassati.

Tassa evaṁ hoti—

“ayaṁ kho me attā.

So kho pana me ayaṁ attā iminā rūpena rūpavā”ti.

Rūpavantaṁ attānaṁ samanupassati.

Seyyathāpi rukkho chāyāsampanno assa.

Tamenaṁ puriso evaṁ vadeyya—

“ayaṁ rukkho, ayaṁ chāyā;

añño rukkho, aññā chāyā.

So kho panāyaṁ rukkho imāya chāyāya chāyāvā”ti.

Chāyāvantaṁ rukkhaṁ samanupassati.

Evamevaṁ idhekacco vedanaṁ …pe…

ayaṁ paṭhamā sakkāyavatthukā sassatadiṭṭhi.

Sassatadiṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Evaṁ rūpavantaṁ attānaṁ samanupassati …pe…

sakkāyavatthukāya sassatadiṭṭhiyā imehi pannarasahi ākārehi abhiniveso hoti.

Sassatadiṭṭhiniddeso pañcamo.

2.6 Ucchedadiṭṭhiniddesa

Sakkāyavatthukāya ucchedadiṭṭhiyā katamehi pañcahi ākārehi abhiniveso hoti?

Idha assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṁ attato samanupassati, vedanaṁ attato samanupassati, saññaṁ attato samanupassati, saṅkhāre attato samanupassati, viññāṇaṁ attato samanupassati.

Kathaṁ <b>rūpaṁ attato samanupassati?</b>

Idhekacco pathavīkasiṇaṁ …pe…

odātakasiṇaṁ attato samanupassati.

“Yaṁ odātakasiṇaṁ, so ahaṁ;

yo ahaṁ, taṁ odātakasiṇan”ti—

odātakasiṇañca attañca advayaṁ samanupassati.

Seyyathāpi telappadīpassa jhāyato …pe…

ayaṁ paṭhamā sakkāyavatthukā ucchedadiṭṭhi.

Ucchedadiṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Evaṁ rūpaṁ attato samanupassati …pe…

sakkāyavatthukāya ucchedadiṭṭhiyā imehi pañcahi ākārehi abhiniveso hoti.

Ucchedadiṭṭhiniddeso chaṭṭho

1.2.7. Antaggāhikādiṭṭhiniddesa

Antaggāhikāya diṭṭhiyā katamehi paññāsāya ākārehi abhiniveso hoti?

“Sassato loko”ti—

antaggāhikāya diṭṭhiyā katihākārehi abhiniveso hoti?

“Asassato loko”ti—

antaggāhikāya diṭṭhiyā katihākārehi abhiniveso hoti?

“Antavā loko”ti—

antaggāhikāya diṭṭhiyā …

“anantavā loko”ti—

antaggāhikāya diṭṭhiyā …

“taṁ jīvaṁ taṁ sarīran”ti—

antaggāhikāya diṭṭhiyā …

“aññaṁ jīvaṁ aññaṁ sarīran”ti—

antaggāhikāya diṭṭhiyā …

“hoti tathāgato paraṁ maraṇā”ti …pe…

“na hoti tathāgato paraṁ maraṇā”ti …

“hoti ca na ca hoti tathāgato paraṁ maraṇā”ti …

“neva hoti na na hoti tathāgato paraṁ maraṇā”ti—

antaggāhikāya diṭṭhiyā katihākārehi abhiniveso hoti?

“Sassato loko”ti—

antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso hoti …pe…

“neva hoti na na hoti tathāgato paraṁ maraṇā”ti—

antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso hoti.

<b>“Sassato loko”</b>ti—

antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti?

Rūpaṁ loko ceva sassataṁ cāti—

abhinivesaparāmāso diṭṭhi.

Tāya diṭṭhiyā so anto gahitoti—

antaggāhikā diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ paṭhamā “sassato loko”ti—

antaggāhikā diṭṭhi.

Antaggāhikā diṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Vedanā loko ceva sassatā cāti …pe…

saññā loko ceva sassatā cāti …pe…

saṅkhārā loko ceva sassatā cāti …pe…

viññāṇaṁ loko ceva sassatañcāti—

abhinivesaparāmāso diṭṭhi.

Tāya diṭṭhiyā so anto gahitoti—

antaggāhikā diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ pañcamī sassato lokoti—

antaggāhikā diṭṭhi.

Antaggāhikā diṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

“Sassato loko”ti—

antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.

<b>“Asassato loko”</b>ti—

antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti?

Rūpaṁ loko ceva asassatañcāti—

abhinivesaparāmāso diṭṭhi.

Tāya diṭṭhiyā so anto gahitoti—

antaggāhikā diṭṭhi …pe…

ayaṁ paṭhamā “asassato loko”ti—

antaggāhikā diṭṭhi.

Antaggāhikā diṭṭhi micchādiṭṭhi diṭṭhivipatti …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Vedanā loko ceva asassatā cāti …pe…

saññā loko ceva asassatā cāti …pe…

saṅkhārā loko ceva asassatā cāti …pe…

viññāṇaṁ loko ceva asassatañcāti—

abhinivesaparāmāso diṭṭhi.

Tāya diṭṭhiyā so anto gahitoti—

antaggāhikā diṭṭhi.

Antaggāhikā diṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

“Asassato loko”ti—

antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.

<b>“Antavā loko”</b>ti—

antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti?

Idhekacco parittaṁ okāsaṁ nīlakato pharati.

Tassa evaṁ hoti—

“antavā ayaṁ loko parivaṭumo”ti.

Antasaññī hoti.

Yaṁ pharati, taṁ vatthu ceva loko ca.

Yena pharati, so attā ceva loko cāti—

abhinivesaparāmāso diṭṭhi.

Tāya diṭṭhiyā so anto gahitoti—

antaggāhikā diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ paṭhamā “antavā loko”ti antaggāhikā diṭṭhi.

Antaggāhikā diṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Idhekacco parittaṁ okāsaṁ pītakato pharati …

lohitakato pharati …

odātakato pharati …

obhāsakato pharati.

Tassa evaṁ hoti—

“antavā ayaṁ loko parivaṭumo”ti.

Antasaññī hoti.

Yaṁ pharati taṁ vatthu ceva loko ca.

Yena pharati so attā ceva loko cāti—

abhinivesaparāmāso diṭṭhi.

Tāya diṭṭhiyā so anto gahitoti—

antaggāhikā diṭṭhi …pe…

antavā lokoti—

antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.

<b>“Anantavā loko”</b>ti—

antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti?

Idhekacco vipulaṁ okāsaṁ nīlakato pharati.

Tassa evaṁ hoti—

“anantavā ayaṁ loko apariyanto”ti.

Anantasaññī hoti.

Yaṁ pharati taṁ vatthu ceva loko ca;

yena pharati so attā ceva loko cāti—

abhinivesaparāmāso diṭṭhi.

Tāya diṭṭhiyā so anto gahitoti—

antaggāhikā diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ paṭhamā “anantavā loko”ti—

antaggāhikā diṭṭhi.

Antaggāhikā diṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Idhekacco vipulaṁ okāsaṁ pītakato pharati …

lohitakato pharati …

odātakato pharati …

obhāsakato pharati.

Tassa evaṁ hoti—

“anantavā ayaṁ loko apariyanto”ti.

Anantasaññī hoti.

Yaṁ pharati taṁ vatthu ceva loko ca;

yena pharati so attā ceva loko cāti—

abhinivesaparāmāso diṭṭhi.

Tāya diṭṭhiyā so anto gahitoti—

antaggāhikā diṭṭhi …pe…

anantavā lokoti—

antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.

<b>“Taṁ jīvaṁ taṁ sarīran”</b>ti—

antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti?

Rūpaṁ jīvañceva sarīrañca;

yaṁ jīvaṁ taṁ sarīraṁ, yaṁ sarīraṁ taṁ jīvanti—

abhinivesaparāmāso diṭṭhi.

Tāya diṭṭhiyā so anto gahitoti—

antaggāhikā diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ paṭhamā “taṁ jīvaṁ taṁ sarīran”ti—

antaggāhikā diṭṭhi.

Antaggāhikā diṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Vedanā jīvā ceva sarīraṁ ca …

saññā jīvā ceva sarīraṁ ca …

saṅkhārā jīvā ceva sarīraṁ ca …

viññāṇaṁ jīvañceva sarīrañca;

yaṁ jīvaṁ taṁ sarīraṁ, yaṁ sarīraṁ taṁ jīvanti—

abhinivesaparāmāso diṭṭhi.

Tāya diṭṭhiyā so anto gahitoti—

antaggāhikā diṭṭhi …pe…

“taṁ jīvaṁ taṁ sarīran”ti—

antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.

<b>“Aññaṁ jīvaṁ aññaṁ sarīran”</b>ti—

antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti?

Rūpaṁ sarīraṁ, na jīvaṁ;

jīvaṁ na sarīraṁ.

Aññaṁ jīvaṁ aññaṁ sarīranti—

abhinivesaparāmāso diṭṭhi.

Tāya diṭṭhiyā so anto gahitoti—

antaggāhikā diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ paṭhamā “aññaṁ jīvaṁ aññaṁ sarīran”ti—

antaggāhikā diṭṭhi.

Antaggāhikā diṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Vedanā sarīraṁ, na jīvaṁ …

saññā sarīraṁ, na jīvaṁ …

saṅkhārā sarīraṁ, na jīvaṁ …

viññāṇaṁ sarīraṁ, na jīvaṁ;

jīvaṁ na sarīraṁ.

Aññaṁ jīvaṁ, aññaṁ sarīranti—

abhinivesaparāmāso diṭṭhi.

Tāya diṭṭhiyā so anto gahitoti—

antaggāhikā diṭṭhi …pe…

aññaṁ jīvaṁ, aññaṁ sarīranti—

antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.

<b>“Hoti tathāgato paraṁ maraṇā”</b>ti—

antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti?

Rūpaṁ idheva maraṇadhammaṁ.

Tathāgato kāyassa bhedā hotipi tiṭṭhatipi uppajjatipi nibbattatipīti—

abhinivesaparāmāso diṭṭhi.

Tāya diṭṭhiyā so anto gahitoti—

antaggāhikā diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ paṭhamā “hoti tathāgato paraṁ maraṇā”ti—

antaggāhikā diṭṭhi.

Antaggāhikā diṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Vedanā idheva maraṇadhammā …pe…

saññā idheva maraṇadhammā …

saṅkhārā idheva maraṇadhammā …

viññāṇaṁ idheva maraṇadhammaṁ.

Tathāgato kāyassa bhedā hotipi tiṭṭhatipi uppajjatipi nibbattatipīti—

abhinivesaparāmāso diṭṭhi.

Tāya diṭṭhiyā so anto gahitoti—

antaggāhikā diṭṭhi …pe…

“hoti tathāgato paraṁ maraṇā”ti—

antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.

<b>“Na hoti tathāgato paraṁ maraṇā”</b>ti—

antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti?

Rūpaṁ idheva maraṇadhammaṁ.

Tathāgatopi kāyassa bhedā ucchijjati vinassati;

na hoti tathāgato paraṁ maraṇāti—

abhinivesaparāmāso diṭṭhi.

Tāya diṭṭhiyā so anto gahitoti—

antaggāhikā diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ paṭhamā “na hoti tathāgato paraṁ maraṇā”ti—

antaggāhikā diṭṭhi.

Antaggāhikā diṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Vedanā idheva maraṇadhammā …

saññā idheva maraṇadhammā …

saṅkhārā idheva maraṇadhammā …

viññāṇaṁ idheva maraṇadhammaṁ.

Tathāgatopi kāyassa bhedā ucchijjati vinassati.

“Na hoti tathāgato paraṁ maraṇā”ti—

abhinivesaparāmāso diṭṭhi.

Tāya diṭṭhiyā so anto gahitoti—

antaggāhikā diṭṭhi …pe…

“na hoti tathāgato paraṁ maraṇā”ti—

antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.

<b>“Hoti ca na ca hoti tathāgato paraṁ maraṇā”</b>ti—

antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti?

Rūpaṁ idheva maraṇadhammaṁ.

Tathāgato kāyassa bhedā hoti ca na ca hotīti—

abhinivesaparāmāso diṭṭhi.

Tāya diṭṭhiyā so anto gahitoti—

antaggāhikā diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ paṭhamā “hoti ca na ca hoti tathāgato paraṁ maraṇā”ti—

antaggāhikā diṭṭhi.

Antaggāhikā diṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni na ca diṭṭhiyo.

Vedanā idheva maraṇadhammā …

saññā idheva maraṇadhammā …

saṅkhārā idheva maraṇadhammā …

viññāṇaṁ idheva maraṇadhammaṁ.

Tathāgato kāyassa bhedā hoti ca na ca hotīti—

abhinivesaparāmāso diṭṭhi.

Tāya diṭṭhiyā so anto gahitoti—

antaggāhikā diṭṭhi …pe…

“hoti ca na ca hoti tathāgato paraṁ maraṇā”ti—

antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.

<b>“Neva hoti na na hoti tathāgato paraṁ maraṇā”</b>ti—

antaggāhikāya diṭṭhiyā katamehi pañcahākārehi abhiniveso hoti?

Rūpaṁ idheva maraṇadhammaṁ.

Tathāgato kāyassa bhedā paraṁ maraṇā neva hoti na na hotīti—

abhinivesaparāmāso diṭṭhi.

Tāya diṭṭhiyā so anto gahitoti—

antaggāhikā diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi, aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ paṭhamā “neva hoti na na hoti tathāgato paraṁ maraṇā”ti—

antaggāhikā diṭṭhi.

Antaggāhikā diṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Vedanā idheva maraṇadhammā …

saññā idheva maraṇadhammā …

saṅkhārā idheva maraṇadhammā …

viññāṇaṁ idheva maraṇadhammaṁ.

Tathāgato kāyassa bhedā paraṁ maraṇā neva hoti na na hotīti—

abhinivesaparāmāso diṭṭhi.

Tāya diṭṭhiyā so anto gahitoti—

antaggāhikā diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ pañcamī “neva hoti na na hoti tathāgato paraṁ maraṇā”ti—

antaggāhikā diṭṭhi.

Antaggāhikā diṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

“Neva hoti na na hoti tathāgato paraṁ maraṇā”ti—

antaggāhikāya diṭṭhiyā imehi pañcahākārehi abhiniveso hoti.

Antaggāhikāya diṭṭhiyā imehi paññāsāya ākārehi abhiniveso hoti.

Antaggāhikādiṭṭhiniddeso sattamo.

1.2.8. Pubbantānudiṭṭhiniddesa

Pubbantānudiṭṭhiyā katamehi aṭṭhārasahi ākārehi abhiniveso hoti?

Cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā—

pubbantānudiṭṭhiyā imehi aṭṭhārasahi ākārehi abhiniveso hoti.

Pubbantānudiṭṭhiniddeso aṭṭhamo.

1.2.9. Aparantānudiṭṭhiniddesa

Aparantānudiṭṭhiyā katamehi catucattālīsāya ākārehi abhiniveso hoti?

Soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādā—

aparantānudiṭṭhiyā imehi catucattālīsāya ākārehi abhiniveso hoti.

Aparantānudiṭṭhiniddeso navamo.

1.2.10. Saññojanikādiṭṭhiniddesa

Saññojanikāya diṭṭhiyā katamehi aṭṭhārasahi ākārehi abhiniveso hoti?

Yā diṭṭhi diṭṭhigataṁ diṭṭhigahanaṁ …pe…

diṭṭhābhiniveso diṭṭhiparāmāso—

saññojanikāya diṭṭhiyā imehi aṭṭhārasahi ākārehi abhiniveso hoti.

Saññojanikādiṭṭhiniddeso dasamo.

1.2.11. Ahantimānavinibandhādiṭṭhiniddesa

“Ahan”ti—

mānavinibandhāya diṭṭhiyā katamehi aṭṭhārasahi ākārehi abhiniveso hoti?

Cakkhu ahanti—

abhinivesaparāmāso.

Ahanti—

mānavinibandhā diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ paṭhamā “ahan”ti—

mānavinibandhā diṭṭhi.

Mānavinibandhā diṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Sotaṁ ahanti …pe…

ghānaṁ ahanti …pe…

jivhā ahanti …pe…

kāyo ahanti …pe…

mano ahanti …pe…

rūpā ahanti …pe…

dhammā ahanti …

cakkhuviññāṇaṁ ahanti …pe…

manoviññāṇaṁ ahanti—

abhinivesaparāmāso.

Ahanti—

mānavinibandhā diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ aṭṭhārasamī “ahan”ti—

mānavinibandhā diṭṭhi.

Mānavinibandhā diṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

“Ahan”ti—

mānavinibandhāya diṭṭhiyā imehi aṭṭhārasahi ākārehi abhiniveso hoti.

Ahantimānavinibandhādiṭṭhiniddeso ekādasamo.

1.2.12. Mamantimānavinibandhādiṭṭhiniddesa

“Maman”ti—

mānavinibandhāya diṭṭhiyā katamehi aṭṭhārasahi ākārehi abhiniveso hoti?

Cakkhu mamanti—

abhinivesaparāmāso.

Mamanti—

mānavinibandhā diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ paṭhamā “maman”ti—

mānavinibandhā diṭṭhi.

Mānavinibandhā diṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Sotaṁ mamanti …pe…

ghānaṁ mamanti …pe…

jivhā mamanti …pe…

kāyo mamanti …pe…

mano mamanti …pe…

rūpā mamanti …pe…

dhammā mamanti …pe…

cakkhuviññāṇaṁ mamanti …pe…

manoviññāṇaṁ mamanti abhinivesaparāmāso.

Mamanti mānavinibandhā diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ aṭṭhārasamī “maman”ti—

mānavinibandhā diṭṭhi.

Mānavinibandhā diṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

“Maman”ti—

mānavinibandhāya diṭṭhiyā imehi aṭṭhārasahi ākārehi abhiniveso hoti.

Mamantimānavinibandhādiṭṭhiniddeso dvādasamo.

1.2.13. Attavādapaṭisaṁyuttadiṭṭhiniddesa

Attavādapaṭisaṁyuttāya diṭṭhiyā katamehi vīsatiyā ākārehi abhiniveso hoti?

Idha assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṁ attato samanupassati rūpavantaṁ vā attānaṁ attani vā rūpaṁ rūpasmiṁ vā attānaṁ …pe…

vedanaṁ …

saññaṁ …

saṅkhāre …

viññāṇaṁ attato samanupassati viññāṇavantaṁ vā attānaṁ attani vā viññāṇaṁ viññāṇasmiṁ vā attānaṁ …pe….

Kathaṁ <b>rūpaṁ attato samanupassati?</b>

Idhekacco pathavīkasiṇaṁ …pe…

odātakasiṇaṁ attato samanupassati.

“Yaṁ odātakasiṇaṁ, so ahaṁ;

yo ahaṁ, taṁ odātakasiṇan”ti—

odātakasiṇañca attañca advayaṁ samanupassati.

Seyyathāpi telappadīpassa jhāyato “yā acci, so vaṇṇo;

yo vaṇṇo, sā accī”ti—

acciñca vaṇṇañca advayaṁ samanupassati.

Evamevaṁ idhekacco odātakasiṇaṁ attato samanupassati …pe…

ayaṁ paṭhamā rūpavatthukā attavādapaṭisaṁyuttā diṭṭhi.

Attavādapaṭisaṁyuttā diṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Evaṁ rūpaṁ attato samanupassati …pe…

attavādapaṭisaṁyuttāya diṭṭhiyā imehi vīsatiyā ākārehi abhiniveso hoti.

Attavādapaṭisaṁyuttadiṭṭhiniddeso terasamo.

1.2.14. Lokavādapaṭisaṁyuttadiṭṭhiniddesa

Lokavādapaṭisaṁyuttāya diṭṭhiyā katamehi aṭṭhahi ākārehi abhiniveso hoti?

Sassato attā ca loko cāti—

abhinivesaparāmāso lokavādapaṭisaṁyuttā diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā, diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ paṭhamā lokavādapaṭisaṁyuttā diṭṭhi.

Lokavādapaṭisaṁyuttā diṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Asassato attā ca loko cāti …pe…

sassato ca asassato ca attā ca loko cāti …pe…

neva sassato nāsassato attā ca loko cāti …

antavā attā ca loko cāti …

anantavā attā ca loko cāti …

antavā ca anantavā ca attā ca loko cāti …

neva antavā na anantavā attā ca loko cāti abhinivesaparāmāso lokavādapaṭisaṁyuttā diṭṭhi.

Diṭṭhi na vatthu, vatthu na diṭṭhi.

Aññā diṭṭhi, aññaṁ vatthu.

Yā ca diṭṭhi yañca vatthu—

ayaṁ aṭṭhamī lokavādapaṭisaṁyuttā diṭṭhi.

Lokavādapaṭisaṁyuttā diṭṭhi micchādiṭṭhi …pe…

imāni saññojanāni, na ca diṭṭhiyo.

Lokavādapaṭisaṁyuttāya diṭṭhiyā imehi aṭṭhahi ākārehi abhiniveso hoti.

Lokavādapaṭisaṁyuttadiṭṭhiniddeso cuddasamo.

1.2.15. Bhavavibhavadiṭṭhiniddesa

Olīyanābhiniveso bhavadiṭṭhi.

Atidhāvanābhiniveso vibhavadiṭṭhi.

Assādadiṭṭhiyā pañcatiṁsāya ākārehi abhiniveso kati bhavadiṭṭhiyo, kati vibhavadiṭṭhiyo?

Attānudiṭṭhiyā vīsatiyā ākārehi abhiniveso kati bhavadiṭṭhiyo kati vibhavadiṭṭhiyo …pe…

lokavādapaṭisaṁyuttāya diṭṭhiyā aṭṭhahi ākārehi abhiniveso kati bhavadiṭṭhiyo kati vibhavadiṭṭhiyo?

Assādadiṭṭhiyā pañcatiṁsāya ākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo.

Attānudiṭṭhiyā vīsatiyā ākārehi abhiniveso pannarasa bhavadiṭṭhiyo, pañca vibhavadiṭṭhiyo.

Micchādiṭṭhiyā dasahi ākārehi abhiniveso sabbāva tā vibhavadiṭṭhiyo.

Sakkāyadiṭṭhiyā vīsatiyā ākārehi abhiniveso pannarasa bhavadiṭṭhiyo, pañca vibhavadiṭṭhiyo.

Sakkāyavatthukāya sassatadiṭṭhiyā pannarasahi ākārehi abhiniveso sabbāva tā bhavadiṭṭhiyo.

Sakkāyavatthukāya ucchedadiṭṭhiyā pañcahākārehi abhiniveso sabbāva tā vibhavadiṭṭhiyo.

“Sassato loko”ti—

antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāva tā bhavadiṭṭhiyo.

“Asassato loko”ti—

antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāva tā vibhavadiṭṭhiyo.

“Antavā loko”ti—

antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo.

“Anantavā loko”ti—

antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo.

“Taṁ jīvaṁ taṁ sarīran”ti—

antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāva tā vibhavadiṭṭhiyo.

“Aññaṁ jīvaṁ aññaṁ sarīran”ti—

antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāva tā bhavadiṭṭhiyo.

“Hoti tathāgato paraṁ maraṇā”ti—

antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāva tā bhavadiṭṭhiyo.

“Na hoti tathāgato paraṁ maraṇā”ti—

antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso sabbāva tā vibhavadiṭṭhiyo.

“Hoti ca na ca hoti tathāgato paraṁ maraṇā”ti—

antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo “neva hoti na na hoti tathāgato paraṁ maraṇā”ti—

antaggāhikāya diṭṭhiyā pañcahākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo.

Pubbantānudiṭṭhiyā aṭṭhārasahi ākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo.

Aparantānudiṭṭhiyā catucattārīsāya ākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo.

Saññojanikāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo.

Ahanti—

mānavinibandhāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso sabbāva tā vibhavadiṭṭhiyo.

Mamanti—

mānavinibandhāya diṭṭhiyā aṭṭhārasahi ākārehi abhiniveso sabbāva tā bhavadiṭṭhiyo.

Attavādapaṭisaṁyuttāya diṭṭhiyā vīsatiyā ākārehi abhiniveso pannarasa bhavadiṭṭhiyo, pañca vibhavadiṭṭhiyo.

Lokavādapaṭisaṁyuttāya diṭṭhiyā aṭṭhahi ākārehi abhiniveso siyā bhavadiṭṭhiyo, siyā vibhavadiṭṭhiyo.

Sabbāva tā diṭṭhiyo assādadiṭṭhiyo.

Sabbāva tā diṭṭhiyo attānudiṭṭhiyo.

Sabbāva tā diṭṭhiyo micchādiṭṭhiyo.

Sabbāva tā diṭṭhiyo sakkāyadiṭṭhiyo.

Sabbāva tā diṭṭhiyo antaggāhikā diṭṭhiyo.

Sabbāva tā diṭṭhiyo saññojanikā diṭṭhiyo.

Sabbāva tā diṭṭhiyo attavādapaṭisaṁyuttā diṭṭhiyo.

Bhavañca diṭṭhiṁ vibhavañca diṭṭhiṁ,

Etaṁ dvayaṁ takkikā nissitāse;

Tesaṁ nirodhamhi na hatthi ñāṇaṁ,

Yatthāyaṁ loko viparītasaññīti.

“Dvīhi, bhikkhave, diṭṭhigatehi pariyuṭṭhitā devamanussā olīyanti eke, atidhāvanti eke;

cakkhumanto ca passanti.

Kathañca, bhikkhave, olīyanti eke?

Bhavārāmā, bhikkhave, devamanussā bhavaratā bhavasammuditā.

Tesaṁ bhavanirodhāya dhamme desiyamāne cittaṁ na pakkhandati na pasīdati na santiṭṭhati nādhimuccati.

Evaṁ kho, bhikkhave, olīyanti eke.

Kathañca, bhikkhave, atidhāvanti eke?

Bhaveneva kho paneke aṭṭīyamānā harāyamānā jigucchamānā vibhavaṁ abhinandanti—

yato kira, bho, ayaṁ attā kāyassa bhedā paraṁ maraṇā ucchijjati vinassati na hoti paraṁ maraṇā, etaṁ santaṁ etaṁ paṇītaṁ etaṁ yāthāvanti.

Evaṁ kho, bhikkhave, atidhāvanti eke.

Kathañca, bhikkhave, cakkhumanto ca passanti?

Idha, bhikkhave, bhikkhu bhūtaṁ bhūtato passati.

Bhūtaṁ bhūtato disvā bhūtassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Evaṁ kho, bhikkhave, cakkhumanto ca passanti.

Yo bhūtaṁ bhūtato disvā,

bhūtassa ca atikkamaṁ;

Yathābhūtedhimuccati,

bhavataṇhā parikkhayā.

Sa ve bhūtapariññāto,

vītataṇho bhavābhave;

Bhūtassa vibhavā bhikkhu,

nāgacchati punabbhavan”ti.

Tayo puggalā vipannadiṭṭhī, tayo puggalā sampannadiṭṭhī.

Katame tayo puggalā vipannadiṭṭhī?

Titthiyo ca, titthiyasāvako ca, yo ca micchādiṭṭhiko—

ime tayo puggalā vipannadiṭṭhī.

Katame tayo puggalā sampannadiṭṭhī?

Tathāgato ca, tathāgatasāvako ca, yo ca sammādiṭṭhiko—

ime tayo puggalā sampannadiṭṭhī.

“Kodhano upanāhī ca,

pāpamakkhī ca yo naro;

Vipannadiṭṭhi māyāvī,

taṁ jaññā vasalo iti”.

Akkodhano anupanāhī,

visuddho suddhataṁ gato;

Sampannadiṭṭhi medhāvī,

taṁ jaññā ariyo itīti.

Tisso vipannadiṭṭhiyo, tisso sampannadiṭṭhiyo.

Katamā tisso vipannadiṭṭhiyo?

Etaṁ mamāti—

vipannadiṭṭhi.

Esohamasmīti—

vipannadiṭṭhi.

Eso me attāti—

vipannadiṭṭhi.

Imā tisso vipannadiṭṭhiyo.

Katamā tisso sampannadiṭṭhiyo?

Netaṁ mamāti—

sampannadiṭṭhi.

Nesohamasmīti—

sampannadiṭṭhi.

Na meso attāti—

sampannadiṭṭhi.

Imā tisso sampannadiṭṭhiyo.

<b>Etaṁ mamā</b>ti—

kā diṭṭhi, kati diṭṭhiyo, katamantānuggahitā tā diṭṭhiyo?

<b>Esohamasmī</b>ti—

kā diṭṭhi, kati diṭṭhiyo, katamantānuggahitā tā diṭṭhiyo?

<b>Eso me attā</b>ti—

kā diṭṭhi, kati diṭṭhiyo, katamantānuggahitā tā diṭṭhiyo?

<b>Etaṁ mamā</b>ti—

pubbantānudiṭṭhi.

Aṭṭhārasa diṭṭhiyo.

Pubbantānuggahitā tā diṭṭhiyo.

<b>Esohamasmī</b>ti—

aparantānudiṭṭhi.

Catucattārīsaṁ diṭṭhiyo.

Aparantānuggahitā tā diṭṭhiyo.

<b>Eso me attā</b>ti—

vīsativatthukā attānudiṭṭhi.

Vīsativatthukā sakkāyadiṭṭhi.

Sakkāyadiṭṭhippamukhāni dvāsaṭṭhi diṭṭhigatāni.

Pubbantāparantānuggahitā tā diṭṭhiyo.

“Ye keci, bhikkhave, mayi niṭṭhaṁ gatā, sabbe te diṭṭhisampannā.

Tesaṁ diṭṭhisampannānaṁ pañcannaṁ idha niṭṭhā, pañcannaṁ idha vihāya niṭṭhā.

Katamesaṁ pañcannaṁ idha niṭṭhā?

Sattakkhattuparamassa, kolaṅkolassa, ekabījissa, sakadāgāmissa, yo ca diṭṭheva dhamme arahā—

imesaṁ pañcannaṁ idha niṭṭhā.

Katamesaṁ pañcannaṁ idha vihāya niṭṭhā?

Antarāparinibbāyissa, upahaccaparinibbāyissa, asaṅkhāraparinibbāyissa, sasaṅkhāraparinibbāyissa, uddhaṁsotassa, akaniṭṭhagāmino—

imesaṁ pañcannaṁ idha vihāya niṭṭhā.

Ye keci, bhikkhave, mayi niṭṭhaṁ gatā, sabbe te diṭṭhisampannā.

Tesaṁ diṭṭhisampannānaṁ imesaṁ pañcannaṁ idha niṭṭhā, imesaṁ pañcannaṁ idha vihāya niṭṭhā.

Ye keci, bhikkhave, mayi aveccappasannā, sabbe te sotāpannā.

Tesaṁ sotāpannānaṁ pañcannaṁ idha niṭṭhā, pañcannaṁ idha vihāya niṭṭhā.

Katamesaṁ pañcannaṁ idha niṭṭhā?

Sattakkhattuparamassa, kolaṅkolassa, ekabījissa, sakadāgāmissa, yo ca diṭṭheva dhamme arahā—

imesaṁ pañcannaṁ idha niṭṭhā.

Katamesaṁ pañcannaṁ idha vihāya niṭṭhā?

Antarāparinibbāyissa, upahaccaparinibbāyissa, asaṅkhāraparinibbāyissa, sasaṅkhāraparinibbāyissa, uddhaṁsotassa, akaniṭṭhagāmino—

imesaṁ pañcannaṁ idha vihāya niṭṭhā.

Ye keci, bhikkhave, mayi aveccappasannā, sabbe te sotāpannā.

Tesaṁ sotāpannānaṁ imesaṁ pañcannaṁ idha niṭṭhā.

Imesaṁ pañcannaṁ idha vihāya niṭṭhā”ti.

Bhavavibhavadiṭṭhiniddeso soḷasamo.

Diṭṭhikathā niṭṭhitā.