sutta » kn » ps » Paṭisambhidāmagga

1 Mahāvagga

1.6. Gatikathā

Gatisampattiyā ñāṇasampayutte katinaṁ hetūnaṁ paccayā upapatti hoti?

Khattiyamahāsālānaṁ brāhmaṇamahāsālānaṁ gahapatimahāsālānaṁ kāmāvacarānaṁ devānaṁ ñāṇasampayutte katinaṁ hetūnaṁ paccayā upapatti hoti?

Rūpāvacarānaṁ devānaṁ katinaṁ hetūnaṁ paccayā upapatti hoti?

Arūpāvacarānaṁ devānaṁ katinaṁ hetūnaṁ paccayā upapatti hoti?

Gatisampattiyā ñāṇasampayutte aṭṭhannaṁ hetūnaṁ paccayā upapatti hoti.

Khattiyamahāsālānaṁ brāhmaṇamahāsālānaṁ gahapatimahāsālānaṁ kāmāvacarānaṁ devānaṁ ñāṇasampayutte aṭṭhannaṁ hetūnaṁ paccayā upapatti hoti.

Rūpāvacarānaṁ devānaṁ aṭṭhannaṁ hetūnaṁ paccayā upapatti hoti.

Arūpāvacarānaṁ devānaṁ aṭṭhannaṁ hetūnaṁ paccayā upapatti hoti.

Gatisampattiyā ñāṇasampayutte katamesaṁ aṭṭhannaṁ hetūnaṁ paccayā upapatti hoti?

Kusalakammassa javanakkhaṇe tayo hetū kusalā;

tasmiṁ khaṇe jātacetanāya sahajātapaccayā honti.

Tena vuccati—

kusalamūlapaccayāpi saṅkhārā.

Nikantikkhaṇe dve hetū akusalā;

tasmiṁ khaṇe jātacetanāya sahajātapaccayā honti.

Tena vuccati—

akusalamūlapaccayāpi saṅkhārā.

Paṭisandhikkhaṇe tayo hetū abyākatā;

tasmiṁ khaṇe jātacetanāya sahajātapaccayā honti.

Tena vuccati—

“nāmarūpapaccayāpi viññāṇaṁ, viññāṇapaccayāpi nāmarūpaṁ”.

Paṭisandhikkhaṇe pañcakkhandhā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Paṭisandhikkhaṇe cattāro mahābhūtā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti.

Paṭisandhikkhaṇe tayo jīvitasaṅkhārā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Paṭisandhikkhaṇe nāmañca rūpañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paṭisandhikkhaṇe pañcindriyāni sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paṭisandhikkhaṇe tayo hetū sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paṭisandhikkhaṇe nāmañca viññāṇañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paṭisandhikkhaṇe ime aṭṭhavīsati dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Gatisampattiyā ñāṇasampayutte imesaṁ aṭṭhannaṁ hetūnaṁ paccayā upapatti hoti.

Khattiyamahāsālānaṁ brāhmaṇamahāsālānaṁ gahapatimahāsālānaṁ kāmāvacarānaṁ devānaṁ ñāṇasampayutte katamesaṁ aṭṭhannaṁ hetūnaṁ paccayā upapatti hoti?

Kusalakammassa javanakkhaṇe tayo hetū kusalā;

tasmiṁ khaṇe jātacetanāya sahajātapaccayā honti.

Tena vuccati—

“kusalamūlapaccayāpi saṅkhārā”.

Nikantikkhaṇe dve hetū akusalā;

tasmiṁ khaṇe jātacetanāya sahajātapaccayā honti.

Tena vuccati—

“akusalamūlapaccayāpi saṅkhārā”.

Paṭisandhikkhaṇe tayo hetū abyākatā;

tasmiṁ khaṇe jātacetanāya sahajātapaccayā honti.

Tena vuccati—

“nāmarūpapaccayāpi viññāṇaṁ, viññāṇapaccayāpi nāmarūpaṁ”.

Paṭisandhikkhaṇe pañcakkhandhā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Paṭisandhikkhaṇe cattāro mahābhūtā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti.

Paṭisandhikkhaṇe tayo jīvitasaṅkhārā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Paṭisandhikkhaṇe nāmañca rūpañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paṭisandhikkhaṇe pañcindriyāni sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paṭisandhikkhaṇe tayo hetū sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paṭisandhikkhaṇe nāmañca viññāṇañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paṭisandhikkhaṇe ime aṭṭhavīsati dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Khattiyamahāsālānaṁ brāhmaṇamahāsālānaṁ gahapatimahāsālānaṁ kāmāvacarānaṁ devānaṁ ñāṇasampayutte imesaṁ aṭṭhannaṁ hetūnaṁ paccayā upapatti hoti.

Rūpāvacarānaṁ devānaṁ katamesaṁ aṭṭhannaṁ hetūnaṁ paccayā upapatti hoti?

Kusalakammassa javanakkhaṇe tayo hetū kusalā …pe…

rūpāvacarānaṁ devānaṁ imesaṁ aṭṭhannaṁ hetūnaṁ paccayā upapatti hoti.

Arūpāvacarānaṁ devānaṁ katamesaṁ aṭṭhannaṁ hetūnaṁ paccayā upapatti hoti?

Kusalakammassa javanakkhaṇe tayo hetū kusalā;

tasmiṁ khaṇe jātacetanāya sahajātapaccayā honti.

Tena vuccati—

“kusalamūlapaccayāpi saṅkhārā”.

Nikantikkhaṇe dve hetū akusalā;

tasmiṁ khaṇe jātacetanāya sahajātapaccayā honti.

Tena vuccati—

“akusalamūlapaccayāpi saṅkhārā”.

Paṭisandhikkhaṇe tayo hetū abyākatā;

tasmiṁ khaṇe jātacetanāya sahajātapaccayā honti.

Tena vuccati—

“nāmapaccayāpi viññāṇaṁ viññāṇapaccayāpi nāmaṁ”.

Paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paṭisandhikkhaṇe pañcindriyāni sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paṭisandhikkhaṇe tayo hetū sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paṭisandhikkhaṇe nāmañca viññāṇañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Arūpāvacarānaṁ devānaṁ imesaṁ aṭṭhannaṁ hetūnaṁ paccayā upapatti hoti.

Gatisampattiyā ñāṇavippayutte katinaṁ hetūnaṁ paccayā upapatti hoti?

Khattiyamahāsālānaṁ brāhmaṇamahāsālānaṁ gahapatimahāsālānaṁ kāmāvacarānaṁ devānaṁ ñāṇavippayutte katinaṁ hetūnaṁ paccayā upapatti hoti?

Gatisampattiyā ñāṇavippayutte channaṁ hetūnaṁ paccayā upapatti hoti.

Khattiyamahāsālānaṁ brāhmaṇamahāsālānaṁ gahapatimahāsālānaṁ kāmāvacarānaṁ devānaṁ ñāṇavippayutte channaṁ hetūnaṁ paccayā upapatti hoti.

Gatisampattiyā ñāṇavippayutte katamesaṁ channaṁ hetūnaṁ paccayā upapatti hoti?

Kusalakammassa javanakkhaṇe dve hetū kusalā;

tasmiṁ khaṇe jātacetanāya sahajātapaccayā honti.

Tena vuccati—

“kusalamūlapaccayāpi saṅkhārā”.

Nikantikkhaṇe dve hetū akusalā;

tasmiṁ khaṇe jātacetanāya sahajātapaccayā honti.

Tena vuccati—

“akusalamūlapaccayāpi saṅkhārā”.

Paṭisandhikkhaṇe dve hetū abyākatā;

tasmiṁ khaṇe jātacetanāya sahajātapaccayā honti.

Tena vuccati—

“nāmarūpapaccayāpi viññāṇaṁ, viññāṇapaccayāpi nāmarūpaṁ”.

Paṭisandhikkhaṇe pañcakkhandhā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Paṭisandhikkhaṇe cattāro mahābhūtā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti.

Paṭisandhikkhaṇe tayo jīvitasaṅkhārā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Paṭisandhikkhaṇe nāmañca rūpañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Paṭisandhikkhaṇe ime cuddasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Paṭisandhikkhaṇe cattāro khandhā arūpino sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paṭisandhikkhaṇe cattāri indriyāni sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paṭisandhikkhaṇe dve hetū sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paṭisandhikkhaṇe nāmañca viññāṇañca sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paṭisandhikkhaṇe ime dvādasa dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, sampayuttapaccayā honti.

Paṭisandhikkhaṇe ime chabbīsati dhammā sahajātapaccayā honti, aññamaññapaccayā honti, nissayapaccayā honti, vippayuttapaccayā honti.

Gatisampattiyā ñāṇavippayutte imesaṁ channaṁ hetūnaṁ paccayā upapatti hoti.

Khattiyamahāsālānaṁ brāhmaṇamahāsālānaṁ gahapatimahāsālānaṁ kāmāvacarānaṁ devānaṁ ñāṇavippayutte katamesaṁ channaṁ hetūnaṁ paccayā upapatti hoti?

Kusalakammassa javanakkhaṇe dve hetū kusalā;

tasmiṁ khaṇe jātacetanāya sahajātapaccayā honti.

Tena vuccati—

“kusalamūlapaccayāpi saṅkhārā …pe…

khattiyamahāsālānaṁ brāhmaṇamahāsālānaṁ gahapatimahāsālānaṁ kāmāvacarānaṁ devānaṁ ñāṇavippayutte imesaṁ channaṁ hetūnaṁ paccayā upapatti hotī”ti.

Gatikathā niṭṭhitā.