sutta » kn » ps » Paṭisambhidāmagga

1 Mahāvagga

1.8. Vipallāsakathā

Purimanidānaṁ.

“Cattārome, bhikkhave, saññāvipallāsā cittavipallāsā diṭṭhivipallāsā.

Katame cattāro?

Anicce, bhikkhave, niccanti saññāvipallāso cittavipallāso diṭṭhivipallāso.

Dukkhe, bhikkhave, sukhanti saññāvipallāso cittavipallāso diṭṭhivipallāso.

Anattani, bhikkhave, attāti saññāvipallāso cittavipallāso diṭṭhivipallāso.

Asubhe, bhikkhave, subhanti saññāvipallāso cittavipallāso diṭṭhivipallāso.

Ime kho, bhikkhave, cattāro saññāvipallāsā cittavipallāsā diṭṭhivipallāsā.

Cattārome, bhikkhave, nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsā.

Katame cattāro?

Anicce, bhikkhave, aniccanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso.

Dukkhe, bhikkhave, dukkhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso.

Anattani, bhikkhave, anattāti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso.

Asubhe, bhikkhave, asubhanti nasaññāvipallāso nacittavipallāso nadiṭṭhivipallāso.

Ime kho, bhikkhave, cattāro nasaññāvipallāsā nacittavipallāsā nadiṭṭhivipallāsā”ti.

“Anicce niccasaññino,

dukkhe ca sukhasaññino;

Anattani ca attāti,

asubhe subhasaññino;

Micchādiṭṭhihatā sattā,

khittacittā visaññino.

Te yogayuttā mārassa,

ayogakkhemino janā;

Sattā gacchanti saṁsāraṁ,

jātimaraṇagāmino.

Yadā ca buddhā lokasmiṁ,

uppajjanti pabhaṅkarā;

Te imaṁ dhammaṁ pakāsenti,

dukkhūpasamagāminaṁ.

Tesaṁ sutvāna sappaññā,

sacittaṁ paccaladdhu te;

Aniccaṁ aniccato dakkhuṁ,

dukkhamaddakkhu dukkhato.

Anattani anattāti,

asubhaṁ asubhataddasuṁ;

Sammādiṭṭhisamādānā,

sabbaṁ dukkhaṁ upaccagun”ti.

Ime cattāro vipallāsā diṭṭhisampannassa puggalassa pahīnā, appahīnāti.

Keci pahīnā, keci appahīnā?

Anicce niccanti saññāvipallāso cittavipallāso diṭṭhivipallāso pahīno.

Dukkhe sukhanti saññā uppajjati, cittaṁ uppajjati, diṭṭhivipallāso pahīno.

Anattani attāti saññāvipallāso cittavipallāso diṭṭhivipallāso pahīno.

Asubhe subhanti saññā uppajjati, cittaṁ uppajjati, diṭṭhivipallāso pahīno.

Dvīsu vatthūsu cha vipallāsā pahīnā.

Dvīsu vatthūsu dve vipallāsā pahīnā, cattāro vipallāsā appahīnā.

Catūsu vatthūsu aṭṭha vipallāsā pahīnā, cattāro vipallāsā appahīnāti.

Vipallāsakathā niṭṭhitā.