sutta » kn » ps » Paṭisambhidāmagga

2 Yuganaddhavagga

2.1. Yuganaddhakathā

Evaṁ me sutaṁ—

ekaṁ samayaṁ āyasmā ānando kosambiyaṁ viharati ghositārāme.

Tatra kho āyasmā ānando bhikkhū āmantesi—

“āvuso bhikkhavo”ti.

“Āvuso”ti kho te bhikkhū āyasmato ānandassa paccassosuṁ.

Āyasmā ānando etadavoca—

“Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā mama santike arahattappattaṁ byākaroti, sabbaso catūhi maggehi etesaṁ vā aññatarena.

Katamehi catūhi?

Idhāvuso, bhikkhu samathapubbaṅgamaṁ vipassanaṁ bhāveti.

Tassa samathapubbaṅgamaṁ vipassanaṁ bhāvayato maggo sañjāyati.

So taṁ maggaṁ āsevati bhāveti bahulīkaroti.

Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantīhonti.

Puna caparaṁ, āvuso, bhikkhu vipassanāpubbaṅgamaṁ samathaṁ bhāveti.

Tassa vipassanāpubbaṅgamaṁ samathaṁ bhāvayato maggo sañjāyati.

So taṁ maggaṁ āsevati bhāveti bahulīkaroti.

Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantīhonti.

Puna caparaṁ, āvuso, bhikkhu samathavipassanaṁ yuganaddhaṁ bhāveti.

Tassa samathavipassanaṁ yuganaddhaṁ bhāvayato maggo sañjāyati.

So taṁ maggaṁ āsevati bhāveti bahulīkaroti.

Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantīhonti.

Puna caparaṁ, āvuso, bhikkhuno dhammuddhaccaviggahitaṁ mānasaṁ hoti;

hoti so, āvuso, samayo yaṁ taṁ cittaṁ ajjhattameva santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Tassa maggo sañjāyati.

So taṁ maggaṁ āsevati bhāveti bahulīkaroti.

Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantīhonti.

Yo hi koci, āvuso, bhikkhu vā bhikkhunī vā mama santike arahattappattaṁ byākaroti, sabbaso imehi catūhi maggehi, etesaṁ vā aññatarenā”ti.

2.1.1. Suttantaniddesa

Kathaṁ <b>samathapubbaṅgamaṁ vipassanaṁ bhāveti?</b>

Nekkhammavasena cittassa ekaggatā avikkhepo samādhi.

Tattha jāte dhamme aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā.

Iti paṭhamaṁ samatho, pacchā vipassanā.

Tena vuccati—

“samathapubbaṅgamaṁ vipassanaṁ bhāvetī”ti.

<b>Bhāvetī</b>ti catasso bhāvanā—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā, indriyānaṁ ekarasaṭṭhena bhāvanā, tadupagavīriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

<b>Maggo sañjāyatī</b>ti kathaṁ maggo sañjāyati?

Dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati, pariggahaṭṭhena sammāvācā maggo sañjāyati, samuṭṭhānaṭṭhena sammākammanto maggo sañjāyati, vodānaṭṭhena sammāājīvo maggo sañjāyati, paggahaṭṭhena sammāvāyāmo maggo sañjāyati, upaṭṭhānaṭṭhena sammāsati maggo sañjāyati, avikkhepaṭṭhena sammāsamādhi maggo sañjāyati—

evaṁ maggo sañjāyati.

<b>So taṁ maggaṁ āsevati bhāveti bahulīkaroti āsevatī</b>ti kathaṁ āsevati?

Āvajjanto āsevati, jānanto āsevati, passanto āsevati, paccavekkhanto āsevati, cittaṁ adhiṭṭhahanto āsevati, saddhāya adhimuccanto āsevati, vīriyaṁ paggaṇhanto āsevati, satiṁ upaṭṭhāpento āsevati, cittaṁ samādahanto āsevati, paññāya pajānanto āsevati, abhiññeyyaṁ abhijānanto āsevati, pariññeyyaṁ parijānanto āsevati, pahātabbaṁ pajahanto āsevati, bhāvetabbaṁ bhāvento āsevati, sacchikātabbaṁ sacchikaronto āsevati—

evaṁ āsevati.

<b>Bhāvetī</b>ti kathaṁ bhāveti?

Āvajjanto bhāveti, jānanto bhāveti, passanto bhāveti, paccavekkhanto bhāveti, cittaṁ adhiṭṭhahanto bhāveti, saddhāya adhimuccanto bhāveti, vīriyaṁ paggaṇhanto bhāveti, satiṁ upaṭṭhāpento bhāveti, cittaṁ samādahanto bhāveti, paññāya pajānanto bhāveti, abhiññeyyaṁ abhijānanto bhāveti, pariññeyyaṁ parijānanto bhāveti, pahātabbaṁ pajahanto bhāveti, bhāvetabbaṁ bhāvento bhāveti, sacchikātabbaṁ sacchikaronto bhāveti—

evaṁ bhāveti.

<b>Bahulīkarotī</b>ti kathaṁ bahulīkaroti?

Āvajjanto bahulīkaroti, jānanto bahulīkaroti, passanto bahulīkaroti, paccavekkhanto bahulīkaroti, cittaṁ adhiṭṭhahanto bahulīkaroti, saddhāya adhimuccanto bahulīkaroti, vīriyaṁ paggaṇhanto bahulīkaroti, satiṁ upaṭṭhāpento bahulīkaroti, cittaṁ samādahanto bahulīkaroti, paññāya pajānanto bahulīkaroti, abhiññeyyaṁ abhijānanto bahulīkaroti, pariññeyyaṁ parijānanto bahulīkaroti, pahātabbaṁ pajahanto bahulīkaroti, bhāvetabbaṁ bhāvento bahulīkaroti, sacchikātabbaṁ sacchikaronto bahulīkaroti—

evaṁ bahulīkaroti.

<b>Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantīhontī</b>ti kathaṁ saññojanāni pahīyanti, anusayā byantīhonti?

Sotāpattimaggena, sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso—

imāni tīṇi saññojanāni pahīyanti;

diṭṭhānusayo, vicikicchānusayo—

ime dve anusayā byantīhonti.

Sakadāgāmimaggena oḷārikaṁ kāmarāgasaññojanaṁ, paṭighasaññojanaṁ—

imāni dve saññojanāni pahīyanti;

oḷāriko kāmarāgānusayo, paṭighānusayo—

ime dve anusayā byantīhonti.

Anāgāmimaggena anusahagataṁ kāmarāgasaññojanaṁ, paṭighasaññojanaṁ—

imāni dve saññojanāni pahīyanti;

anusahagato kāmarāgānusayo, paṭighānusayo—

ime dve anusayā byantīhonti.

Arahattamaggena rūparāgo, arūparāgo, māno, uddhaccaṁ, avijjā—

imāni pañca saññojanāni pahīyanti;

mānānusayo, bhavarāgānusayo, avijjānusayo—

ime tayo anusayā byantīhonti.

Evaṁ saññojanāni pahīyanti, anusayā byantīhonti.

Abyāpādavasena cittassa ekaggatā avikkhepo samādhi …pe…

ālokasaññāvasena cittassa ekaggatā avikkhepo samādhi …pe…

paṭinissaggānupassī assāsavasena paṭinissaggānupassī passāsavasena cittassa ekaggatā avikkhepo samādhi.

Tattha jāte dhamme aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā.

Iti paṭhamaṁ samatho, pacchā vipassanā.

Tena vuccati—

“samathapubbaṅgamaṁ vipassanaṁ bhāvetī”ti.

<b>Bhāvetī</b>ti catasso bhāvanā—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā, indriyānaṁ ekarasaṭṭhena bhāvanā, tadupagavīriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

<b>Maggo sañjāyatī</b>ti kathaṁ maggo sañjāyati?

Dassanaṭṭhena sammādiṭṭhi maggo sañjāyati, abhiniropanaṭṭhena sammāsaṅkappo maggo sañjāyati …pe…

avikkhepaṭṭhena sammāsamādhi maggo sañjāyati.

Evaṁ maggo sañjāyati.

<b>So taṁ maggaṁ āsevati bhāveti bahulīkaroti āsevatī</b>ti kathaṁ āsevati?

Āvajjanto āsevati …pe…

sacchikātabbaṁ sacchikaronto āsevati, evaṁ āsevati.

<b>Bhāvetī</b>ti kathaṁ bhāveti?

Āvajjanto bhāveti, jānanto bhāveti …pe…

sacchikātabbaṁ sacchikaronto bhāveti, evaṁ bhāveti.

<b>Bahulīkarotī</b>ti kathaṁ bahulīkaroti?

Āvajjanto bahulīkaroti, jānanto bahulīkaroti …pe…

sacchikātabbaṁ sacchikaronto bahulīkaroti, evaṁ bahulīkaroti.

<b>Tassa taṁ maggaṁ āsevato bhāvayato bahulīkaroto saññojanāni pahīyanti, anusayā byantīhontī</b>ti kathaṁ saññojanā pahīyanti, anusayā byantīhonti?

Sotāpattimaggena sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso—

imāni tīṇi saññojanāni pahīyanti;

diṭṭhānusayo, vicikicchānusayo—

ime dve anusayā byantīhonti.

Sakadāgāmimaggena oḷārikaṁ kāmarāgasaññojanaṁ, paṭighasaññojanaṁ—

imāni dve saññojanāni pahīyanti;

oḷāriko kāmarāgānusayo paṭighānusayo—

ime dve anusayā byantīhonti.

Anāgāmimaggena anusahagataṁ kāmarāgasaññojanaṁ, paṭighasaññojanaṁ—

imāni dve saññojanāni pahīyanti;

anusahagato kāmarāgānusayo, paṭighānusayo—

ime dve anusayā byantīhonti.

Arahattamaggena rūparāgo, arūparāgo, māno, uddhaccaṁ, avijjā—

imāni pañca saññojanāni pahīyanti;

mānānusayo, bhavarāgānusayo, avijjānusayo—

ime tayo anusayā byantīhonti.

Evaṁ saññojanāni pahīyanti, anusayā byantīhonti.

Evaṁ samathapubbaṅgamaṁ vipassanaṁ bhāveti.

Kathaṁ <b>vipassanāpubbaṅgamaṁ samathaṁ bhāveti?</b>

Aniccato anupassanaṭṭhena vipassanā, dukkhato anupassanaṭṭhena vipassanā, anattato anupassanaṭṭhena vipassanā.

Tattha jātānaṁ dhammānañca vosaggārammaṇatā cittassa ekaggatā avikkhepo.

Samādhi iti paṭhamaṁ vipassanā, pacchā samatho.

Tena vuccati—

“vipassanāpubbaṅgamaṁ samathaṁ bhāvetī”ti.

<b>Bhāvetī</b>ti catasso bhāvanā—

āsevanaṭṭhena bhāvanā …pe…

<b>maggo sañjāyatī</b>ti kathaṁ maggo sañjāyati …pe…

evaṁ maggo sañjāyati.

Evaṁ saññojanāni pahīyanti, anusayā byantīhonti.

Rūpaṁ aniccato anupassanaṭṭhena vipassanā, rūpaṁ dukkhato anupassanaṭṭhena vipassanā, rūpaṁ anattato anupassanaṭṭhena vipassanā.

Tattha jātānaṁ dhammānañca vosaggārammaṇatā cittassa ekaggatā avikkhepo samādhi.

Iti paṭhamaṁ vipassanā, pacchā samatho.

Tena vuccati—

“vipassanāpubbaṅgamaṁ samathaṁ bhāvetī”ti.

<b>Bhāvetī</b>ti catasso bhāvanā—

āsevanaṭṭhena bhāvanā …pe…

<b>maggo sañjāyatī</b>ti kathaṁ maggo sañjāyati …pe…

evaṁ maggo sañjāyati.

Evaṁ saññojanāni pahīyanti, anusayā byantīhonti.

Vedanaṁ …pe…

saññaṁ …

saṅkhāre …

viññāṇaṁ …

cakkhuṁ …pe…

jarāmaraṇaṁ aniccato anupassanaṭṭhena vipassanā, jarāmaraṇaṁ dukkhato …pe…

anattato anupassanaṭṭhena vipassanā.

Tattha jātānaṁ dhammānañca vosaggārammaṇatā cittassa ekaggatā avikkhepo samādhi.

Iti paṭhamaṁ vipassanā, pacchā samatho.

Tena vuccati—

“vipassanāpubbaṅgamaṁ samathaṁ bhāvetī”ti.

<b>Bhāvetī</b>ti catasso bhāvanā—

āsevanaṭṭhena bhāvanā …pe…

<b>maggo sañjāyatī</b>ti kathaṁ maggo sañjāyati …pe…

evaṁ maggo sañjāyati.

Evaṁ saññojanāni pahīyanti, anusayā byantīhonti.

Evaṁ vipassanāpubbaṅgamaṁ samathaṁ bhāveti.

Kathaṁ <b>samathavipassanaṁ yuganaddhaṁ bhāveti?</b>

Soḷasahi ākārehi samathavipassanaṁ yuganaddhaṁ bhāveti.

Ārammaṇaṭṭhena gocaraṭṭhena pahānaṭṭhena pariccāgaṭṭhena vuṭṭhānaṭṭhena vivaṭṭanaṭṭhena santaṭṭhena paṇītaṭṭhena vimuttaṭṭhena anāsavaṭṭhena taraṇaṭṭhena animittaṭṭhena appaṇihitaṭṭhena suññataṭṭhena ekarasaṭṭhena anativattanaṭṭhena yuganaddhaṭṭhena.

Kathaṁ <b>ārammaṇaṭṭhena samathavipassanaṁ yuganaddhaṁ bhāveti?</b>

Uddhaccaṁ pajahato cittassa ekaggatā avikkhepo samādhi nirodhārammaṇo, avijjaṁ pajahato anupassanaṭṭhena vipassanā nirodhārammaṇā.

Iti ārammaṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṁ nātivattantīti.

Tena vuccati—

“ārammaṇaṭṭhena samathavipassanaṁ yuganaddhaṁ bhāvetī”ti.

<b>Bhāvetī</b>ti catasso bhāvanā—

āsevanaṭṭhena bhāvanā …pe…

<b>maggo sañjāyatī</b>ti kathaṁ maggo sañjāyati …pe…

evaṁ maggo sañjāyati.

Evaṁ saññojanāni pahīyanti, anusayā byantīhonti.

Evaṁ ārammaṇaṭṭhena samathavipassanaṁ yuganaddhaṁ bhāveti.

Kathaṁ <b>gocaraṭṭhena samathavipassanaṁ yuganaddhaṁ bhāveti?</b>

Uddhaccaṁ pajahato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjaṁ pajahato anupassanaṭṭhena vipassanā nirodhagocarā.

Iti gocaraṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṁ nātivattantīti.

Tena vuccati—

“gocaraṭṭhena samathavipassanaṁ yuganaddhaṁ bhāvetī”ti.

Kathaṁ <b>pahānaṭṭhena samathavipassanaṁ yuganaddhaṁ bhāveti?</b>

Uddhaccasahagatakilese ca khandhe ca pajahato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilese ca khandhe ca pajahato anupassanaṭṭhena vipassanā nirodhagocarā.

Iti pahānaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṁ nātivattantīti.

Tena vuccati—

“pahānaṭṭhena samathavipassanaṁ yuganaddhaṁ bhāvetī”ti.

Kathaṁ <b>pariccāgaṭṭhena samathavipassanaṁ yuganaddhaṁ bhāveti?</b>

Uddhaccasahagatakilese ca khandhe ca pariccajato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilese ca khandhe ca pariccajato anupassanaṭṭhena vipassanā nirodhagocarā.

Iti pariccāgaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṁ nātivattantīti.

Tena vuccati—

“pariccāgaṭṭhena samathavipassanaṁ yuganaddhaṁ bhāvetī”ti.

Kathaṁ <b>vuṭṭhānaṭṭhena samathavipassanaṁ yuganaddhaṁ bhāveti?</b>

Uddhaccasahagatakilesehi ca khandhehi ca vuṭṭhahato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilesehi ca khandhehi ca vuṭṭhahato anupassanaṭṭhena vipassanā nirodhagocarā.

Iti vuṭṭhānaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṁ nātivattantīti.

Tena vuccati—

“vuṭṭhānaṭṭhena samathavipassanaṁ yuganaddhaṁ bhāvetī”ti.

Kathaṁ <b>vivaṭṭanaṭṭhena samathavipassanaṁ yuganaddhaṁ bhāveti?</b>

Uddhaccasahagatakilesehi ca khandhehi ca vivaṭṭato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilesehi ca khandhehi ca vivaṭṭato anupassanaṭṭhena vipassanā nirodhagocarā.

Iti vivaṭṭanaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṁ nātivattantīti.

Tena vuccati—

“vivaṭṭanaṭṭhena samathavipassanaṁ yuganaddhaṁ bhāvetī”ti.

Kathaṁ <b>santaṭṭhena samathavipassanaṁ yuganaddhaṁ bhāveti?</b>

Uddhaccaṁ pajahato cittassa ekaggatā avikkhepo samādhi santo honti nirodhagocaro, avijjaṁ pajahato anupassanaṭṭhena vipassanā santā hoti nirodhagocarā.

Iti santaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṁ nātivattantīti.

Tena vuccati—

“santaṭṭhena samathavipassanaṁ yuganaddhaṁ bhāvetī”ti.

Kathaṁ <b>paṇītaṭṭhena samathavipassanaṁ yuganaddhaṁ bhāveti?</b>

Uddhaccaṁ pajahato cittassa ekaggatā avikkhepo samādhi paṇīto hoti nirodhagocaro, avijjaṁ pajahato anupassanaṭṭhena vipassanā paṇītā hoti nirodhagocarā.

Iti paṇītaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṁ nātivattantīti.

Tena vuccati—

“paṇītaṭṭhena samathavipassanaṁ yuganaddhaṁ bhāvetī”ti.

Kathaṁ <b>vimuttaṭṭhena samathavipassanaṁ yuganaddhaṁ bhāveti?</b>

Uddhaccaṁ pajahato cittassa ekaggatā avikkhepo samādhi kāmāsavā vimutto hoti nirodhagocaro, avijjaṁ pajahato anupassanaṭṭhena vipassanā avijjāsavā vimuttā hoti nirodhagocarā.

Iti rāgavirāgā cetovimutti avijjāvirāgā paññāvimutti vimuttaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṁ nātivattantīti.

Tena vuccati—

“vimuttaṭṭhena samathavipassanaṁ yuganaddhaṁ bhāvetī”ti.

Kathaṁ <b>anāsavaṭṭhena samathavipassanaṁ yuganaddhaṁ bhāveti?</b>

Uddhaccaṁ pajahato cittassa ekaggatā avikkhepo samādhi kāmāsavena anāsavo hoti nirodhagocaro, avijjaṁ pajahato anupassanaṭṭhena vipassanā avijjāsavena anāsavā hoti nirodhagocarā.

Iti anāsavaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṁ nātivattantīti.

Tena vuccati—

“anāsavaṭṭhena samathavipassanaṁ yuganaddhaṁ bhāvetī”ti.

Kathaṁ <b>taraṇaṭṭhena samathavipassanaṁ yuganaddhaṁ bhāveti?</b>

Uddhaccasahagatakilese ca khandhe ca tarato cittassa ekaggatā avikkhepo samādhi nirodhagocaro, avijjāsahagatakilese ca khandhe ca tarato anupassanaṭṭhena vipassanā nirodhagocarā.

Iti taraṇaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṁ nātivattantīti.

Tena vuccati—

“taraṇaṭṭhena samathavipassanaṁ yuganaddhaṁ bhāvetī”ti.

Kathaṁ <b>animittaṭṭhena samathavipassanaṁ yuganaddhaṁ bhāveti?</b>

Uddhaccaṁ pajahato cittassa ekaggatā avikkhepo samādhi sabbanimittehi animitto hoti nirodhagocaro, avijjaṁ pajahato anupassanaṭṭhena vipassanā sabbanimittehi animittā hoti nirodhagocarā.

Iti animittaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṁ nātivattantīti.

Tena vuccati—

“animittaṭṭhena samathavipassanaṁ yuganaddhaṁ bhāvetī”ti.

Kathaṁ <b>appaṇihitaṭṭhena samathavipassanaṁ yuganaddhaṁ bhāveti?</b>

Uddhaccaṁ pajahato cittassa ekaggatā avikkhepo samādhi sabbapaṇidhīhi appaṇihito hoti nirodhagocaro, avijjaṁ pajahato anupassanaṭṭhena vipassanā sabbapaṇidhīhi appaṇihitā hoti nirodhagocarā.

Iti appaṇihitaṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṁ nātivattantīti.

Tena vuccati—

“appaṇihitaṭṭhena samathavipassanaṁ yuganaddhaṁ bhāvetī”ti.

Kathaṁ <b>suññataṭṭhena samathavipassanaṁ yuganaddhaṁ bhāveti?</b>

Uddhaccaṁ pajahato cittassa ekaggatā avikkhepo samādhi sabbābhinivesehi suñño hoti nirodhagocaro, avijjaṁ pajahato anupassanaṭṭhena vipassanā sabbābhinivesehi suññā hoti nirodhagocarā.

Iti suññataṭṭhena samathavipassanā ekarasā honti, yuganaddhā honti, aññamaññaṁ nātivattantīti.

Tena vuccati—

“suññataṭṭhena samathavipassanaṁ yuganaddhaṁ bhāvetī”ti.

<b>Bhāvetī</b>ti catasso bhāvanā—

āsevanaṭṭhena bhāvanā …pe…

<b>maggo sañjāyatī</b>ti kathaṁ maggo sañjāyati …pe…

evaṁ maggo sañjāyati.

Evaṁ saññojanāni pahīyanti, anusayā byantīhonti.

Evaṁ suññataṭṭhena samathavipassanaṁ yuganaddhaṁ bhāveti.

Imehi soḷasahi ākārehi samathavipassanaṁ yuganaddhaṁ bhāveti, evaṁ samathavipassanaṁ yuganaddhaṁ bhāveti.

Suttantaniddeso.

2. Dhammuddhaccavāraniddesa

Kathaṁ <b>dhammuddhaccaviggahitaṁ mānasaṁ hoti?</b>

Aniccato manasikaroto obhāso uppajjati, obhāso dhammoti obhāsaṁ āvajjati, tato vikkhepo uddhaccaṁ.

Tena uddhaccena viggahitamānaso aniccato upaṭṭhānaṁ yathābhūtaṁ nappajānāti, dukkhato upaṭṭhānaṁ yathābhūtaṁ nappajānāti, anattato upaṭṭhānaṁ yathābhūtaṁ nappajānāti.

Tena vuccati—

“dhammuddhaccaviggahitamānaso hoti so samayo, yaṁ taṁ cittaṁ ajjhattameva santiṭṭhati sannisīdati ekodi hoti samādhiyati.

<b>Tassa maggo sañjāyatī”</b>ti kathaṁ maggo sañjāyati …pe…

evaṁ maggo sañjāyati, evaṁ saññojanāni pahīyanti, anusayā byantīhonti.

Aniccato manasikaroto ñāṇaṁ uppajjati, pīti uppajjati, passaddhi uppajjati, sukhaṁ uppajjati, adhimokkho uppajjati, paggaho uppajjati, upaṭṭhānaṁ uppajjati, upekkhā uppajjati, nikanti uppajjati, “nikanti dhammo”ti nikantiṁ āvajjati.

Tato vikkhepo uddhaccaṁ.

Tena uddhaccena viggahitamānaso aniccato upaṭṭhānaṁ yathābhūtaṁ nappajānāti, dukkhato upaṭṭhānaṁ yathābhūtaṁ nappajānāti, anattato upaṭṭhānaṁ yathābhūtaṁ nappajānāti.

Tena vuccati—

“dhammuddhaccaviggahitamānaso hoti so samayo, yaṁ taṁ cittaṁ ajjhattameva santiṭṭhati sannisīdati ekodi hoti samādhiyati.

<b>Tassa maggo sañjāyatī</b>”ti.

Kathaṁ maggo sañjāyati …pe…

evaṁ maggo sañjāyati, evaṁ saññojanāni pahīyanti, anusayā byantīhonti.

Dukkhato manasikaroto …pe…

anattato manasikaroto obhāso uppajjati …pe… ñāṇaṁ uppajjati, pīti uppajjati, passaddhi uppajjati, sukhaṁ uppajjati, adhimokkho uppajjati, paggaho uppajjati, upaṭṭhānaṁ uppajjati, upekkhā uppajjati, nikanti uppajjati, “nikanti dhammo”ti nikantiṁ āvajjati.

Tato vikkhepo uddhaccaṁ.

Tena uddhaccena viggahitamānaso anattato upaṭṭhānaṁ, aniccato upaṭṭhānaṁ, dukkhato upaṭṭhānaṁ yathābhūtaṁ nappajānāti.

Tena vuccati—

“dhammuddhaccaviggahitamānaso …pe…

evaṁ saññojanāni pahīyanti, anusayā byantīhonti”.

Rūpaṁ aniccato manasikaroto …pe…

rūpaṁ dukkhato manasikaroto …

rūpaṁ anattato manasikaroto …

vedanaṁ …pe…

saññaṁ …

saṅkhāre …

viññāṇaṁ …

cakkhuṁ …pe…

jarāmaraṇaṁ aniccato manasikaroto …pe…

jarāmaraṇaṁ dukkhato manasikaroto, jarāmaraṇaṁ anattato manasikaroto obhāso uppajjati …pe… ñāṇaṁ uppajjati, pīti uppajjati, passaddhi uppajjati, sukhaṁ uppajjati, adhimokkho uppajjati, paggaho uppajjati, upaṭṭhānaṁ uppajjati, upekkhā uppajjati, nikanti uppajjati, “nikanti dhammo”ti nikantiṁ āvajjati.

Tato vikkhepo uddhaccaṁ.

Tena uddhaccena viggahitamānaso.

Jarāmaraṇaṁ anattato upaṭṭhānaṁ yathābhūtaṁ nappajānāti.

Jarāmaraṇaṁ aniccato upaṭṭhānaṁ yathābhūtaṁ nappajānāti, jarāmaraṇaṁ dukkhato upaṭṭhānaṁ yathābhūtaṁ nappajānāti.

Tena vuccati—

“dhammuddhaccaviggahitamānaso hoti.

So samayo, yaṁ taṁ cittaṁ ajjhattameva santiṭṭhati sannisīdati ekodi hoti samādhiyati.

<b>Tassa maggo sañjāyatī</b>”ti.

Kathaṁ maggo sañjāyati …pe…

evaṁ maggo sañjāyati.

Evaṁ saññojanāni pahīyanti, anusayā byantīhonti.

Evaṁ dhammuddhaccaviggahitaṁ mānasaṁ hoti.

Obhāse ceva ñāṇe ca,

pītiyā ca vikampati;

Passaddhiyā sukhe ceva,

yehi cittaṁ pavedhati.

Adhimokkhe ca paggāhe,

upaṭṭhāne ca kampati;

Upekkhāvajjanāya ceva,

upekkhāya ca nikantiyā.

Imāni dasa ṭhānāni,

paññā yassa pariccitā;

Dhammuddhaccakusalo hoti,

na ca sammoha gacchati.

Vikkhipati ceva kilissati ca,

Cavati cittabhāvanā;

Vikkhipati na kilissati,

Bhāvanā parihāyati.

Vikkhipati na kilissati,

Bhāvanā na parihāyati;

Na ca vikkhipate cittaṁ na kilissati,

Na cavati cittabhāvanā.

Imehi catūhi ṭhānehi cittassa saṅkhepavikkhepaviggahitaṁ dasa ṭhāne sampajānātīti.

Yuganaddhakathā niṭṭhitā.