sutta » kn » ps » Paṭisambhidāmagga

2 Yuganaddhavagga

2.3. Bojjhaṅgakathā

Sāvatthinidānaṁ.

“Sattime, bhikkhave, bojjhaṅgā.

Katame satta?

Satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo—

ime kho, bhikkhave, satta bojjhaṅgā”.

<b>Bojjhaṅgā</b>ti kenaṭṭhena bojjhaṅgā?

Bodhāya saṁvattantīti—bojjhaṅgā.

Bujjhantīti— bojjhaṅgā.

Anubujjhantīti—bojjhaṅgā.

Paṭibujjhantīti—bojjhaṅgā.

Sambujjhantīti—bojjhaṅgā.

Bujjhanaṭṭhena bojjhaṅgā, anubujjhanaṭṭhena bojjhaṅgā, paṭibujjhanaṭṭhena bojjhaṅgā, sambujjhanaṭṭhena bojjhaṅgā.

Bodhentīti—bojjhaṅgā.

Anubodhentīti—bojjhaṅgā.

Paṭibodhentīti—bojjhaṅgā.

Sambodhentīti—bojjhaṅgā.

Bodhanaṭṭhena bojjhaṅgā, anubodhanaṭṭhena bojjhaṅgā, paṭibodhanaṭṭhena bojjhaṅgā, sambodhanaṭṭhena bojjhaṅgā.

Bodhipakkhiyaṭṭhena bojjhaṅgā, anubodhipakkhiyaṭṭhena bojjhaṅgā, paṭibodhipakkhiyaṭṭhena bojjhaṅgā, sambodhipakkhiyaṭṭhena bojjhaṅgā.

(Pañcamacatukkaṁ)

Buddhilabhanaṭṭhena bojjhaṅgā, buddhipaṭilabhanaṭṭhena bojjhaṅgā, buddhiropanaṭṭhena bojjhaṅgā, buddhiabhiropanaṭṭhena bojjhaṅgā, buddhipāpanaṭṭhena bojjhaṅgā, buddhisampāpanaṭṭhena bojjhaṅgā.

(Chakkaṁ)

2.3.1. Mūlamūlakādidasaka

Mūlaṭṭhena bojjhaṅgā, mūlacariyaṭṭhena bojjhaṅgā, mūlapariggahaṭṭhena bojjhaṅgā, mūlaparivāraṭṭhena bojjhaṅgā, mūlaparipūraṇaṭṭhena bojjhaṅgā, mūlaparipākaṭṭhena bojjhaṅgā, mūlapaṭisambhidaṭṭhena bojjhaṅgā, mūlapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, mūlapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, mūlapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Hetuṭṭhena bojjhaṅgā, hetucariyaṭṭhena bojjhaṅgā, hetupariggahaṭṭhena bojjhaṅgā, hetuparivāraṭṭhena bojjhaṅgā, hetuparipūraṇaṭṭhena bojjhaṅgā, hetuparipākaṭṭhena bojjhaṅgā, hetupaṭisambhidaṭṭhena bojjhaṅgā, hetupaṭisambhidāpāpanaṭṭhena bojjhaṅgā, hetupaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, hetupaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Paccayaṭṭhena bojjhaṅgā, paccayacariyaṭṭhena bojjhaṅgā, paccayapariggahaṭṭhena bojjhaṅgā, paccayaparivāraṭṭhena bojjhaṅgā, paccayaparipūraṇaṭṭhena bojjhaṅgā, paccayaparipākaṭṭhena bojjhaṅgā, paccayapaṭisambhidaṭṭhena bojjhaṅgā, paccayapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, paccayapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, paccayapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Visuddhaṭṭhena bojjhaṅgā, visuddhicariyaṭṭhena bojjhaṅgā, visuddhipariggahaṭṭhena bojjhaṅgā, visuddhiparivāraṭṭhena bojjhaṅgā, visuddhiparipūraṇaṭṭhena bojjhaṅgā, visuddhiparipākaṭṭhena bojjhaṅgā, visuddhipaṭisambhidaṭṭhena bojjhaṅgā, visuddhipaṭisambhidāpāpanaṭṭhena bojjhaṅgā, visuddhipaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, visuddhipaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Anavajjaṭṭhena bojjhaṅgā, anavajjacariyaṭṭhena bojjhaṅgā, anavajjapariggahaṭṭhena bojjhaṅgā, anavajjaparivāraṭṭhena bojjhaṅgā, anavajjaparipūraṇaṭṭhena bojjhaṅgā, anavajjaparipākaṭṭhena bojjhaṅgā, anavajjapaṭisambhidaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, anavajjapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Nekkhammaṭṭhena bojjhaṅgā, nekkhammacariyaṭṭhena bojjhaṅgā, nekkhammapariggahaṭṭhena bojjhaṅgā, nekkhammaparivāraṭṭhena bojjhaṅgā, nekkhammaparipūraṇaṭṭhena bojjhaṅgā, nekkhammaparipākaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, nekkhammapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Vimuttaṭṭhena bojjhaṅgā, vimutticariyaṭṭhena bojjhaṅgā, vimuttipariggahaṭṭhena bojjhaṅgā, vimuttiparivāraṭṭhena bojjhaṅgā, vimuttiparipūraṇaṭṭhena bojjhaṅgā, vimuttiparipākaṭṭhena bojjhaṅgā, vimuttipaṭisambhidaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāpāpanaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, vimuttipaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Anāsavaṭṭhena bojjhaṅgā, anāsavacariyaṭṭhena bojjhaṅgā, anāsavapariggahaṭṭhena bojjhaṅgā, anāsavaparivāraṭṭhena bojjhaṅgā, anāsavaparipūraṇaṭṭhena bojjhaṅgā, anāsavaparipākaṭṭhena bojjhaṅgā, anāsavapaṭisambhidaṭṭhena bojjhaṅgā, anāsavapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, anāsavapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, anāsavapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Vivekaṭṭhena bojjhaṅgā, vivekacariyaṭṭhena bojjhaṅgā, vivekapariggahaṭṭhena bojjhaṅgā, vivekaparivāraṭṭhena bojjhaṅgā, vivekaparipūraṇaṭṭhena bojjhaṅgā, vivekaparipākaṭṭhena bojjhaṅgā, vivekapaṭisambhidaṭṭhena bojjhaṅgā, vivekapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, vivekapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, vivekapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Vosaggaṭṭhena bojjhaṅgā, vosaggacariyaṭṭhena bojjhaṅgā, vosaggapariggahaṭṭhena bojjhaṅgā, vosaggaparivāraṭṭhena bojjhaṅgā, vosaggaparipūraṇaṭṭhena bojjhaṅgā, vosaggaparipākaṭṭhena bojjhaṅgā, vosaggapaṭisambhidaṭṭhena bojjhaṅgā, vosaggapaṭisambhidāpāpanaṭṭhena bojjhaṅgā, vosaggapaṭisambhidāya vasībhāvaṭṭhena bojjhaṅgā, vosaggapaṭisambhidāya vasībhāvappattānampi bojjhaṅgā.

Mūlaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Hetuṭṭhaṁ bujjhantīti—bojjhaṅgā.

Paccayaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Visuddhaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Anavajjaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Nekkhammaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vimuttaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Anāsavaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vivekaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vosaggaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Mūlacariyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Hetucariyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Paccayacariyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Visuddhicariyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Anavajjacariyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Nekkhammacariyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vimutticariyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Anāsavacariyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vivekacariyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vosaggacariyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Mūlapariggahaṭṭhaṁ bujjhantīti—bojjhaṅgā …pe…

vosaggapariggahaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Mūlaparivāraṭṭhaṁ bujjhantīti—bojjhaṅgā …pe…

vosaggaparivāraṭṭhaṁ bujjhantīti—bojjhaṅgā.

Mūlaparipūraṇaṭṭhaṁ bujjhantīti—bojjhaṅgā …pe…

vosaggaparipūraṭṭhaṁ bujjhantīti—bojjhaṅgā.

Mūlaparipākaṭṭhaṁ bujjhantīti—bojjhaṅgā …pe…

vosaggaparipākaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Mūlapaṭisambhidaṭṭhaṁ bujjhantīti—bojjhaṅgā …pe…

vosaggapaṭisambhidaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Mūlapaṭisambhidāpāpanaṭṭhaṁ bujjhantīti—bojjhaṅgā …pe…

vosaggapaṭisambhidāpāpanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Mūlapaṭisambhidāya vasībhāvaṭṭhaṁ bujjhantīti—bojjhaṅgā …pe…

vosaggapaṭisambhidāya vasībhāvaṭṭhaṁ bujjhantīti—bojjhaṅgā …pe….

Pariggahaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Parivāraṭṭhaṁ bujjhantīti—bojjhaṅgā.

Paripūraṇaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekaggaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Avikkhepaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Paggahaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Avisāraṭṭhaṁ bujjhantīti—bojjhaṅgā.

Anāvilaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Aniñjanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekattupaṭṭhānavasena cittassa ṭhitaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ārammaṇaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Gocaraṭṭhaṁ bujjhantīti—bojjhaṅgā.

Pahānaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Pariccāgaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vuṭṭhānaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vivaṭṭanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Santaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Paṇītaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vimuttaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Anāsavaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Taraṇaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Animittaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Appaṇihitaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Suññataṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekarasaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Anativattanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Yuganaddhaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Niyyānaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Hetuṭṭhaṁ bujjhantīti—bojjhaṅgā.

Dassanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ādhipateyyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Samathassa avikkhepaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vipassanāya anupassanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Samathavipassanānaṁ ekarasaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Yuganaddhassa anativattanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Sikkhāya samādānaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ārammaṇassa gocaraṭṭhaṁ bujjhantīti—bojjhaṅgā.

Līnassa cittassa paggahaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Uddhatassa cittassa niggahaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ubhovisuddhānaṁ ajjhupekkhanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Visesādhigamaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Uttari paṭivedhaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Saccābhisamayaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Nirodhe patiṭṭhāpakaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Saddhindriyassa adhimokkhaṭṭhaṁ bujjhantīti—bojjhaṅgā …pe…

paññindriyassa dassanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Saddhābalassa assaddhiye akampiyaṭṭhaṁ bujjhantīti—bojjhaṅgā …pe…

paññābalassa avijjāya akampiyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Satisambojjhaṅgassa upaṭṭhānaṭṭhaṁ bujjhantīti—bojjhaṅgā …pe…

upekkhāsambojjhaṅgassa paṭisaṅkhānaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Sammādiṭṭhiyā dassanaṭṭhaṁ bujjhantīti—bojjhaṅgā …pe…

sammāsamādhissa avikkhepaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Indriyānaṁ ādhipateyyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Balānaṁ akampiyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Niyyānaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Maggassa hetuṭṭhaṁ bujjhantīti—bojjhaṅgā.

Satipaṭṭhānānaṁ upaṭṭhānaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Sammappadhānānaṁ padahanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Iddhipādānaṁ ijjhanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Saccānaṁ tathaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Payogānaṁ paṭippassaddhaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Phalānaṁ sacchikiriyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vitakkassa abhiniropanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vicārassa upavicāraṭṭhaṁ bujjhantīti—bojjhaṅgā.

Pītiyā pharaṇaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Sukhassa abhisandanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Cittassa ekaggaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Āvajjanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vijānanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Pajānanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Sañjānanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekodaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Abhiññāya ñātaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Pariññāya tīraṇaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Pahānassa pariccāgaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Bhāvanāya ekarasaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Sacchikiriyāya phassanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Khandhānaṁ khandhaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Dhātūnaṁ dhātuṭṭhaṁ bujjhantīti—bojjhaṅgā.

Āyatanānaṁ āyatanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Saṅkhatānaṁ saṅkhataṭṭhaṁ bujjhantīti—bojjhaṅgā.

Asaṅkhatassa asaṅkhataṭṭhaṁ bujjhantīti—bojjhaṅgā.

Cittaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Cittānantariyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Cittassa vuṭṭhānaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Cittassa vivaṭṭanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Cittassa hetuṭṭhaṁ bujjhantīti—bojjhaṅgā.

Cittassa paccayaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Cittassa vatthuṭṭhaṁ bujjhantīti—bojjhaṅgā.

Cittassa bhūmaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Cittassa ārammaṇaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Cittassa gocaraṭṭhaṁ bujjhantīti—bojjhaṅgā.

Cittassa cariyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Cittassa gataṭṭhaṁ bujjhantīti—bojjhaṅgā.

Cittassa abhinīhāraṭṭhaṁ bujjhantīti—bojjhaṅgā.

Cittassa niyyānaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Cittassa nissaraṇaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte āvajjanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte vijānanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte pajānanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte sañjānanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte ekodaṭṭhaṁ bujjhantīti—bojjhaṅgā.

(…) Ekatte pakkhandanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte pasīdanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte santiṭṭhanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte vimuccanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte etaṁ santanti passanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte yānīkataṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte vatthukataṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte anuṭṭhitaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte paricitaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte susamāraddhaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte pariggahaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte parivāraṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte paripūraṇaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte samodhānaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte adhiṭṭhānaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte āsevanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte bhāvanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte bahulīkammaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte susamuggataṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte suvimuttaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte bujjhanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte anubujjhanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte paṭibujjhanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte sambujjhanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte bodhanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte anubodhanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte paṭibodhanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte sambujjhanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte bodhipakkhiyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte anubodhipakkhiyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte paṭibodhipakkhiyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte sambodhipakkhiyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte jotanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte ujjotanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte anujotanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte paṭijotanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ekatte sañjotanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Patāpanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Virocanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Kilesānaṁ santāpanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Amalaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vimalaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Nimmalaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Samaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Samayaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vivekaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vivekacariyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Virāgaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Virāgacariyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Nirodhaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Nirodhacariyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vosaggaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vosaggacariyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vimuttaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vimutticariyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Chandaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Chandassa mūlaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Chandassa pādaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Chandassa padhānaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Chandassa ijjhanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Chandassa adhimokkhaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Chandassa paggahaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Chandassa upaṭṭhānaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Chandassa avikkhepaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Chandassa dassanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vīriyaṭṭhaṁ bujjhantīti—bojjhaṅgā …pe…

cittaṭṭhaṁ bujjhantīti—bojjhaṅgā …pe…

vīmaṁsaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vīmaṁsāya mūlaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vīmaṁsāya pādaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vīmaṁsāya padhānaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vīmaṁsāya ijjhanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vīmaṁsāya adhimokkhaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vīmaṁsāya paggahaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vīmaṁsāya upaṭṭhānaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vīmaṁsāya avikkhepaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Vīmaṁsāya dassanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Dukkhaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Dukkhassa pīḷanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Dukkhassa saṅkhataṭṭhaṁ bujjhantīti—bojjhaṅgā.

Dukkhassa santāpaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Dukkhassa vipariṇāmaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Samudayaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Samudayassa āyūhanaṭṭhaṁ … nidānaṭṭhaṁ … saññogaṭṭhaṁ … palibodhaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Nirodhaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Nirodhassa nissaraṇaṭṭhaṁ … vivekaṭṭhaṁ … asaṅkhataṭṭhaṁ … amataṭṭhaṁ bujjhantīti—bojjhaṅgā.

Maggaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Maggassa niyyānaṭṭhaṁ … hetuṭṭhaṁ … dassanaṭṭhaṁ … ādhipateyyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Tathaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Anattaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Saccaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Paṭivedhaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Abhijānanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Parijānanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Dhammaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Dhātuṭṭhaṁ bujjhantīti—bojjhaṅgā.

Ñātaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Sacchikiriyaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Phassanaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Abhisamayaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Nekkhammaṁ bujjhantīti—bojjhaṅgā.

Abyāpādaṁ bujjhantīti—bojjhaṅgā.

Ālokasaññaṁ bujjhantīti—bojjhaṅgā.

Avikkhepaṁ bujjhantīti—bojjhaṅgā.

Dhammavavatthānaṁ bujjhantīti—bojjhaṅgā.

Ñāṇaṁ bujjhantīti—bojjhaṅgā.

Pāmojjaṁ bujjhantīti—bojjhaṅgā.

Paṭhamaṁ jhānaṁ bujjhantīti—bojjhaṅgā …pe…

arahattamaggaṁ bujjhantīti—bojjhaṅgā.

Arahattaphalasamāpattiṁ bujjhantīti—bojjhaṅgā.

Adhimokkhaṭṭhena saddhindriyaṁ bujjhantīti—bojjhaṅgā …pe…

dassanaṭṭhena paññindriyaṁ bujjhantīti—bojjhaṅgā.

Assaddhiye akampiyaṭṭhena saddhābalaṁ bujjhantīti—bojjhaṅgā …pe…

avijjāya akampiyaṭṭhena paññābalaṁ bujjhantīti—bojjhaṅgā.

Upaṭṭhānaṭṭhena satisambojjhaṅgaṁ bujjhantīti—bojjhaṅgā …pe…

paṭisaṅkhānaṭṭhena upekkhāsambojjhaṅgaṁ bujjhantīti—bojjhaṅgā.

Dassanaṭṭhena sammādiṭṭhiṁ bujjhantīti—bojjhaṅgā …pe…

avikkhepaṭṭhena sammāsamādhiṁ bujjhantīti—bojjhaṅgā.

Ādhipateyyaṭṭhena indriyaṁ bujjhantīti—bojjhaṅgā.

Akampiyaṭṭhena balaṁ bujjhantīti—bojjhaṅgā.

Niyyānaṭṭhaṁ bujjhantīti—bojjhaṅgā.

Hetuṭṭhena maggaṁ bujjhantīti—bojjhaṅgā.

Upaṭṭhānaṭṭhena satipaṭṭhānaṁ bujjhantīti—bojjhaṅgā.

Padahanaṭṭhena sammappadhānaṁ bujjhantīti—bojjhaṅgā.

Ijjhanaṭṭhena iddhipādaṁ bujjhantīti—bojjhaṅgā.

Tathaṭṭhena saccaṁ bujjhantīti—bojjhaṅgā.

Avikkhepaṭṭhena samathaṁ bujjhantīti—bojjhaṅgā.

Anupassanaṭṭhena vipassanaṁ …pe…

ekarasaṭṭhena samathavipassanaṁ bujjhantīti—bojjhaṅgā.

Anativattanaṭṭhena yuganaddhaṁ bujjhantīti—bojjhaṅgā.

Saṁvaraṭṭhena sīlavisuddhiṁ bujjhantīti—bojjhaṅgā.

Avikkhepaṭṭhena cittavisuddhiṁ bujjhantīti—bojjhaṅgā.

Dassanaṭṭhena diṭṭhivisuddhiṁ bujjhantīti—bojjhaṅgā.

Muttaṭṭhena vimokkhaṁ bujjhantīti—bojjhaṅgā.

Paṭivedhaṭṭhena vijjaṁ bujjhantīti—bojjhaṅgā.

Pariccāgaṭṭhena vimuttiṁ bujjhantīti—bojjhaṅgā.

Samucchedaṭṭhena khaye ñāṇaṁ bujjhantīti—bojjhaṅgā.

Paṭippassaddhaṭṭhena anuppāde ñāṇaṁ bujjhantīti—bojjhaṅgā.

Chandaṁ mūlaṭṭhena bujjhantīti—bojjhaṅgā.

Manasikāraṁ samuṭṭhānaṭṭhena bujjhantīti—bojjhaṅgā.

Phassaṁ samodhānaṭṭhena bujjhantīti—bojjhaṅgā.

Vedanaṁ samosaraṇaṭṭhena bujjhantīti—bojjhaṅgā.

Samādhiṁ pamukhaṭṭhena bujjhantīti—bojjhaṅgā.

Satiṁ ādhipateyyaṭṭhena bujjhantīti—bojjhaṅgā.

Paññaṁ taduttaraṭṭhena bujjhantīti—bojjhaṅgā.

Vimuttiṁ sāraṭṭhena bujjhantīti—bojjhaṅgā.

Amatogadhaṁ nibbānaṁ pariyosānaṭṭhena bujjhantīti—bojjhaṅgā.

Sāvatthinidānaṁ.

Tatra kho āyasmā sāriputto bhikkhū āmantesi—

“āvuso bhikkhavo”ti.

“Āvuso”ti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ.

Āyasmā sāriputto etadavoca—

“Sattime, āvuso, bojjhaṅgā.

Katame satta?

Satisambojjhaṅgo, dhammavicayasambojjhaṅgo …pe…

upekkhāsambojjhaṅgo—

ime kho, āvuso, satta bojjhaṅgā.

Imesaṁ khvāhaṁ, āvuso, sattannaṁ bojjhaṅgānaṁ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṁ viharituṁ, tena tena bojjhaṅgena pubbaṇhasamayaṁ viharāmi.

Yena yena bojjhaṅgena ākaṅkhāmi majjhanhikasamayaṁ …pe…

sāyanhasamayaṁ viharituṁ, tena tena bojjhaṅgena sāyanhasamayaṁ viharāmi.

Satisambojjhaṅgo iti ce me, ‘āvuso, hoti, appamāṇo’ti me hoti, ‘susamāraddho’ti me hoti.

Tiṭṭhantañca naṁ ‘tiṭṭhatī’ti pajānāmi.

Sacepi me cavati, ‘idappaccayā me cavatī’ti pajānāmi.

Dhammavicayasambojjhaṅgo …pe…

upekkhāsambojjhaṅgo iti ce me, āvuso, hoti, ‘appamāṇo’ti me hoti, ‘susamāraddho’ti me hoti.

Tiṭṭhantañca naṁ ‘tiṭṭhatī’ti pajānāmi.

Sacepi me cavati, ‘idappaccayā me cavatī’ti pajānāmi.

Seyyathāpi, āvuso, rañño vā rājamahāmattassa vā nānārattānaṁ dussānaṁ dussakaraṇḍako pūro assa.

So yaññadeva dussayugaṁ ākaṅkheyya pubbaṇhasamayaṁ pārupituṁ, taṁ tadeva dussayugaṁ pubbaṇhasamayaṁ pārupeyya.

Yaññadeva dussayugaṁ ākaṅkheyya majjhanhikasamayaṁ …pe…

sāyanhasamayaṁ pārupituṁ, taṁ tadeva dussayugaṁ sāyanhasamayaṁ pārupeyya.

Evameva khvāhaṁ, āvuso, imesaṁ sattannaṁ bojjhaṅgānaṁ yena yena bojjhaṅgena ākaṅkhāmi pubbaṇhasamayaṁ viharituṁ, tena tena bojjhaṅgena pubbaṇhasamayaṁ viharāmi.

Yena yena bojjhaṅgena ākaṅkhāmi majjhanhikasamayaṁ …pe…

sāyanhasamayaṁ viharituṁ, tena tena bojjhaṅgena sāyanhasamayaṁ viharāmi.

Satisambojjhaṅgo iti ce me, āvuso, hoti, ‘appamāṇo’ti me hoti, ‘susamāraddho’ti me hoti.

Tiṭṭhantañca naṁ ‘tiṭṭhatī’ti pajānāmi.

Sacepi me cavati, ‘idappaccayā me cavatī’ti pajānāmi …pe…

upekkhāsambojjhaṅgo iti ce me, āvuso, hoti, ‘appamāṇo’ti me hoti, ‘susamāraddho’ti me hoti.

Tiṭṭhantañca naṁ ‘tiṭṭhatī’ti pajānāmi.

Sacepi me cavati, ‘idappaccayā me cavatī’ti pajānāmi”.

2.3.2. Suttantaniddesa

Kathaṁ <b>satisambojjhaṅgo iti ce me hotī</b>ti bojjhaṅgo?

Yāvatā nirodhūpaṭṭhāti tāvatā satisambojjhaṅgo.

Iti ce me hotīti bojjhaṅgo.

Seyyathāpi telappadīpassa jhāyato yāvatā acci tāvatā vaṇṇo, yāvatā vaṇṇo tāvatā acci.

Evameva yāvatā nirodhūpaṭṭhāti tāvatā satisambojjhaṅgo.

Iti ce me hotīti bojjhaṅgo.

Kathaṁ <b>appamāṇo iti ce me hotī</b>ti bojjhaṅgo?

Pamāṇabaddhā kilesā, sabbe ca pariyuṭṭhānā, ye ca saṅkhārā ponobhavikā appamāṇo nirodho acalaṭṭhena asaṅkhataṭṭhena.

Yāvatā nirodhūpaṭṭhāti tāvatā appamāṇo.

Iti ce me hotīti bojjhaṅgo.

Kathaṁ <b>susamāraddho iti ce me hotī</b>ti bojjhaṅgo?

Visamā kilesā, sabbe ca pariyuṭṭhānā, ye ca saṅkhārā ponobhavikā, samadhammo nirodho santaṭṭhena paṇītaṭṭhena.

Yāvatā nirodhūpaṭṭhāti tāvatā susamāraddho iti ce me hotīti bojjhaṅgo.

Kathaṁ <b>“tiṭṭhantañca naṁ tiṭṭhatī”ti pajānāmi; sacepi cavati “idappaccayā cavatī”ti pajānāmi?</b>

Katihākārehi satisambojjhaṅgo tiṭṭhati?

Katihākārehi satisambojjhaṅgo cavati?

Aṭṭhahākārehi satisambojjhaṅgo tiṭṭhati.

Aṭṭhahākārehi satisambojjhaṅgo cavati.

Katamehi <b>aṭṭhahākārehi satisambojjhaṅgo tiṭṭhati?</b>

Anuppādaṁ āvajjitattā satisambojjhaṅgo tiṭṭhati, uppādaṁ anāvajjitattā satisambojjhaṅgo tiṭṭhati, appavattaṁ āvajjitattā satisambojjhaṅgo tiṭṭhati, pavattaṁ anāvajjitattā satisambojjhaṅgo tiṭṭhati, animittaṁ āvajjitattā satisambojjhaṅgo tiṭṭhati, nimittaṁ anāvajjitattā satisambojjhaṅgo tiṭṭhati, nirodhaṁ āvajjitattā satisambojjhaṅgo tiṭṭhati, saṅkhāre anāvajjitattā satisambojjhaṅgo tiṭṭhati—

imehi aṭṭhahākārehi satisambojjhaṅgo tiṭṭhati.

Katamehi <b>aṭṭhahākārehi satisambojjhaṅgo cavati?</b>

Uppādaṁ āvajjitattā satisambojjhaṅgo cavati, anuppādaṁ anāvajjitattā satisambojjhaṅgo cavati, pavattaṁ āvajjitattā satisambojjhaṅgo cavati, appavattaṁ anāvajjitattā satisambojjhaṅgo cavati, nimittaṁ āvajjitattā satisambojjhaṅgo cavati, animittaṁ anāvajjitattā satisambojjhaṅgo cavati, saṅkhāre āvajjitattā satisambojjhaṅgo cavati, nirodhaṁ anāvajjitattā satisambojjhaṅgo cavati—

imehi aṭṭhahākārehi satisambojjhaṅgo cavati.

Evaṁ “tiṭṭhantañca naṁ tiṭṭhatī”ti pajānāmi; sacepi cavati, “idappaccayā me cavatī”ti pajānāmi …pe….

Kathaṁ <b>upekkhāsambojjhaṅgo iti ce me hotī</b>ti bojjhaṅgo?

Yāvatā nirodhūpaṭṭhāti tāvatā upekkhāsambojjhaṅgo iti ce me hotīti bojjhaṅgo.

Seyyathāpi telappadīpassa jhāyato yāvatā acci tāvatā vaṇṇo, yāvatā vaṇṇo tāvatā acci.

Evameva yāvatā nirodhūpaṭṭhāti tāvatā upekkhāsambojjhaṅgo iti ce hotīti bojjhaṅgo.

Kathaṁ <b>appamāṇo iti ce hotī</b>ti bojjhaṅgo?

Pamāṇabaddhā kilesā, sabbe ca pariyuṭṭhānā, ye ca saṅkhārā ponobhavikā appamāṇo nirodho acalaṭṭhena asaṅkhataṭṭhena.

Yāvatā nirodhūpaṭṭhāti tāvatā appamāṇo iti ce hotīti bojjhaṅgo.

Kathaṁ <b>susamāraddho iti ce hotī</b>ti bojjhaṅgo?

Visamā kilesā, sabbe ca pariyuṭṭhānā, ye ca saṅkhārā ponobhavikā samadhammo nirodho santaṭṭhena paṇītaṭṭhena.

Yāvatā nirodhūpaṭṭhāti tāvatā susamāraddho iti ce hotīti bojjhaṅgo.

Kathaṁ <b>“tiṭṭhantañca naṁ tiṭṭhatī”ti pajānāmi; sacepi cavati “idappaccayā me cavatī”ti pajānāmi?</b>

Katihākārehi upekkhāsambojjhaṅgo tiṭṭhati?

Katihākārehi upekkhāsambojjhaṅgo cavati?

Aṭṭhahākārehi upekkhāsambojjhaṅgo tiṭṭhati.

Aṭṭhahākārehi upekkhāsambojjhaṅgo cavati.

Katamehi <b>aṭṭhahākārehi upekkhāsambojjhaṅgo tiṭṭhati?</b>

Anuppādaṁ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, uppādaṁ anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, appavattaṁ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, pavattaṁ anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, animittaṁ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, nimittaṁ anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, nirodhaṁ āvajjitattā upekkhāsambojjhaṅgo tiṭṭhati, saṅkhāre anāvajjitattā upekkhāsambojjhaṅgo tiṭṭhati—

imehi aṭṭhahākārehi upekkhāsambojjhaṅgo tiṭṭhati.

Katamehi <b>aṭṭhahākārehi upekkhāsambojjhaṅgo cavati?</b>

Uppādaṁ āvajjitattā upekkhāsambojjhaṅgo cavati, anuppādaṁ anāvajjitattā upekkhāsambojjhaṅgo cavati, pavattaṁ āvajjitattā upekkhāsambojjhaṅgo cavati, appavattaṁ anāvajjitattā upekkhāsambojjhaṅgo cavati, nimittaṁ āvajjitattā upekkhāsambojjhaṅgo cavati, animittaṁ anāvajjitattā upekkhāsambojjhaṅgo cavati, saṅkhāre āvajjitattā upekkhāsambojjhaṅgo cavati, nirodhaṁ anāvajjitattā upekkhāsambojjhaṅgo cavati—

imehi aṭṭhahākārehi upekkhāsambojjhaṅgo cavati.

Evaṁ “tiṭṭhantañca naṁ tiṭṭhatī”ti pajānāmi; sacepi cavati, “idappaccayā me cavatī”ti pajānāmi.

Bojjhaṅgakathā niṭṭhitā.