sutta » kn » ps » Paṭisambhidāmagga

2 Yuganaddhavagga

2.5. Virāgakathā

Virāgo maggo, vimutti phalaṁ.

Kathaṁ <b>virāgo maggo?</b>

Sotāpattimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati.

Virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito.

<b>Virāgo</b>ti dve virāgā—

nibbānañca virāgo, ye ca nibbānārammaṇatājātā dhammā sabbe virāgā hontīti—virāgā.

Sahajātāni sattaṅgāni virāgaṁ gacchantīti—virāgo maggo.

Etena maggena buddhā ca sāvakā ca agataṁ disaṁ nibbānaṁ gacchantīti—

aṭṭhaṅgiko maggo.

Yāvatā puthusamaṇabrāhmaṇānaṁ parappavādānaṁ maggā, ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti—

maggānaṁ aṭṭhaṅgiko seṭṭho.

Abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā virajjati.

Pariggahaṭṭhena sammāvācā micchāvācāya virajjati.

Samuṭṭhānaṭṭhena sammākammanto micchākammantā virajjati.

Vodānaṭṭhena sammāājīvo micchāājīvā virajjati.

Paggahaṭṭhena sammāvāyāmo micchāvāyāmā virajjati.

Upaṭṭhānaṭṭhena sammāsati micchāsatiyā virajjati.

Avikkhepaṭṭhena sammāsamādhi micchāsamādhito virajjati.

Tadanuvattakakilesehi ca khandhehi ca virajjati.

Bahiddhā ca sabbanimittehi virajjati.

Virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito.

<b>Virāgo</b>ti dve virāgā—

nibbānañca virāgo, ye ca nibbānārammaṇatājātā dhammā sabbe virāgā hontīti—virāgā.

Sahajātāni sattaṅgāni virāgaṁ gacchantīti—virāgo maggo.

Etena maggena buddhā ca sāvakā ca agataṁ disaṁ nibbānaṁ gacchantīti—

aṭṭhaṅgiko maggo.

Yāvatā puthusamaṇabrāhmaṇānaṁ parappavādānaṁ maggā, ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti—

maggānaṁ aṭṭhaṅgiko seṭṭho.

Sakadāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi …pe…

avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati.

Virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito.

<b>Virāgo</b>ti dve virāgā—

nibbānañca virāgo, ye ca nibbānārammaṇatājātā dhammā sabbe virāgā hontīti—virāgā.

Sahajātāni sattaṅgāni virāgaṁ gacchantīti—virāgo maggo.

Etena maggena buddhā ca sāvakā ca agataṁ disaṁ nibbānaṁ gacchantīti—

aṭṭhaṅgiko maggo.

Yāvatā puthusamaṇabrāhmaṇānaṁ parappavādānaṁ maggā.

Ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti—

maggānaṁ aṭṭhaṅgiko seṭṭho.

Anāgāmimaggakkhaṇe dassanaṭṭhena sammādiṭṭhi …pe…

avikkhepaṭṭhena sammāsamādhi anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati.

Virāgo virāgārammaṇo …pe…

maggānaṁ aṭṭhaṅgiko seṭṭho.

Arahattamaggakkhaṇe dassanaṭṭhena sammādiṭṭhi …pe…

avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā virajjati, tadanuvattakakilesehi ca khandhehi ca virajjati, bahiddhā ca sabbanimittehi virajjati virāgo virāgārammaṇo virāgagocaro virāge samudāgato virāge ṭhito virāge patiṭṭhito.

<b>Virāgo</b>ti dve virāgā—

nibbānañca virāgo, ye ca nibbānārammaṇatājātā dhammā sabbe virāgā hontīti—virāgā.

Sahajātāni sattaṅgāni virāgaṁ gacchantīti—virāgo maggo.

Etena maggena buddhā ca sāvakā ca agataṁ disaṁ nibbānaṁ gacchantīti—

aṭṭhaṅgiko maggo.

Yāvatā puthusamaṇabrāhmaṇānaṁ parappavādānaṁ maggā.

Ayameva ariyo aṭṭhaṅgiko maggo aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti—

maggānaṁ aṭṭhaṅgiko seṭṭho.

Dassanavirāgo sammādiṭṭhi.

Abhiniropanavirāgo sammāsaṅkappo.

Pariggahavirāgo sammāvācā.

Samuṭṭhānavirāgo sammākammanto.

Vodānavirāgo sammāājīvo.

Paggahavirāgo sammāvāyāmo.

Upaṭṭhānavirāgo sammāsati.

Avikkhepavirāgo sammāsamādhi.

Upaṭṭhānavirāgo satisambojjhaṅgo.

Pavicayavirāgo dhammavicayasambojjhaṅgo.

Paggahavirāgo vīriyasambojjhaṅgo.

Pharaṇavirāgo pītisambojjhaṅgo.

Upasamavirāgo passaddhisambojjhaṅgo.

Avikkhepavirāgo samādhisambojjhaṅgo.

Paṭisaṅkhānavirāgo upekkhāsambojjhaṅgo.

Assaddhiye akampiyavirāgo saddhābalaṁ.

Kosajje akampiyavirāgo vīriyabalaṁ.

Pamāde akampiyavirāgo satibalaṁ.

Uddhacce akampiyavirāgo samādhibalaṁ.

Avijjāya akampiyavirāgo paññābalaṁ.

Adhimokkhavirāgo saddhindriyaṁ.

Paggahavirāgo vīriyindriyaṁ.

Upaṭṭhānavirāgo satindriyaṁ.

Avikkhepavirāgo samādhindriyaṁ.

Dassanavirāgo paññindriyaṁ.

Ādhipateyyaṭṭhena indriyāni virāgo.

Akampiyaṭṭhena balaṁ virāgo.

Niyyānaṭṭhena bojjhaṅgā virāgo.

Hetuṭṭhena maggo virāgo.

Upaṭṭhānaṭṭhena satipaṭṭhānā virāgo.

Padahanaṭṭhena sammappadhānā virāgo.

Ijjhanaṭṭhena iddhipādā virāgo.

Tathaṭṭhena saccā virāgo.

Avikkhepaṭṭhena samatho virāgo.

Anupassanaṭṭhena vipassanā virāgo.

Ekarasaṭṭhena samathavipassanā virāgo.

Anativattanaṭṭhena yuganaddhaṁ virāgo.

Saṁvaraṭṭhena sīlavisuddhi virāgo.

Avikkhepaṭṭhena cittavisuddhi virāgo.

Dassanaṭṭhena diṭṭhivisuddhi virāgo.

Vimuttaṭṭhena vimokkho virāgo.

Paṭivedhaṭṭhena vijjā virāgo.

Pariccāgaṭṭhena vimutti virāgo.

Samucchedaṭṭhena khaye ñāṇaṁ virāgo.

Chando mūlaṭṭhena virāgo.

Manasikāro samuṭṭhānaṭṭhena virāgo.

Phasso samodhānaṭṭhena virāgo.

Vedanā samosaraṇaṭṭhena virāgo.

Samādhi pamukhaṭṭhena virāgo.

Sati ādhipateyyaṭṭhena virāgo.

Paññā taduttaraṭṭhena virāgo.

Vimutti sāraṭṭhena virāgo.

Amatogadhaṁ nibbānaṁ pariyosānaṭṭhena maggo.

Dassanamaggo sammādiṭṭhi, abhiniropanamaggo sammāsaṅkappo …pe…

amatogadhaṁ nibbānaṁ pariyosānaṭṭhena maggo.

Evaṁ virāgo maggo.

Kathaṁ <b>vimutti phalaṁ?</b>

Sotāpattiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi micchādiṭṭhiyā vimuttā hoti, tadanuvattakakilesehi ca khandhehi ca vimuttā hoti, bahiddhā ca sabbanimittehi vimuttā hoti, vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

<b>Vimuttī</b>ti dve muttiyo—

nibbānañca vimutti, ye ca nibbānārammaṇatājātā dhammā sabbe ca vimuttā hontīti—

vimutti phalaṁ.

Abhiniropanaṭṭhena sammāsaṅkappo micchāsaṅkappā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

<b>Vimuttī</b>ti dve vimuttiyo—

nibbānañca vimutti, ye ca nibbānārammaṇatājātā dhammā sabbe vimuttā hontīti—

vimutti phalaṁ.

Pariggahaṭṭhena sammāvācā micchāvācāya vimuttā hoti, samuṭṭhānaṭṭhena sammākammanto micchākammantā vimutto hoti, vodānaṭṭhena sammāājīvo micchāājīvā vimutto hoti, paggahaṭṭhena sammāvāyāmo micchāvāyāmā vimutto hoti, upaṭṭhānaṭṭhena sammāsati micchāsatiyā vimuttā hoti, avikkhepaṭṭhena sammāsamādhi micchāsamādhito vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

<b>Vimuttī</b>ti dve vimuttiyo—

nibbānañca vimutti, ye ca nibbānārammaṇatājātā dhammā sabbe vimuttā hontīti—

vimutti phalaṁ.

Sakadāgāmiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi …pe…

avikkhepaṭṭhena sammāsamādhi oḷārikā kāmarāgasaññojanā paṭighasaññojanā oḷārikā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

<b>Vimuttī</b>ti dve vimuttiyo—

nibbānañca vimutti, ye ca nibbānārammaṇatājātā dhammā sabbe vimuttā hontīti—

vimutti phalaṁ.

Anāgāmiphalakkhaṇe dassanaṭṭhena sammādiṭṭhi …pe…

avikkhepaṭṭhena sammāsamādhi anusahagatā kāmarāgasaññojanā paṭighasaññojanā anusahagatā kāmarāgānusayā paṭighānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā …pe….

Arahattaphalakkhaṇe dassanaṭṭhena sammādiṭṭhi …pe…

avikkhepaṭṭhena sammāsamādhi rūparāgā arūparāgā mānā uddhaccā avijjāya mānānusayā bhavarāgānusayā avijjānusayā vimutto hoti, tadanuvattakakilesehi ca khandhehi ca vimutto hoti, bahiddhā ca sabbanimittehi vimutto hoti, vimutti vimuttārammaṇā vimuttigocarā vimuttiyā samudāgatā vimuttiyā ṭhitā vimuttiyā patiṭṭhitā.

<b>Vimuttī</b>ti dve vimuttiyo—

nibbānañca vimutti, ye ca nibbānārammaṇatājātā dhammā sabbe vimuttā hontīti—

vimutti phalaṁ.

Dassanavimutti sammādiṭṭhi …pe…

avikkhepavimutti sammāsamādhi, upaṭṭhānavimutti satisambojjhaṅgo, paṭisaṅkhānavimutti upekkhāsambojjhaṅgo.

Assaddhiye akampiyavimutti saddhābalaṁ …pe…

avijjāya akampiyavimutti paññābalaṁ.

Adhimokkhavimutti saddhindriyaṁ …pe…

dassanavimutti paññindriyaṁ.

Ādhipateyyaṭṭhena indriyā vimutti.

Akampiyaṭṭhena balā vimutti, niyyānaṭṭhena bojjhaṅgā vimutti, hetuṭṭhena maggo vimutti, upaṭṭhānaṭṭhena satipaṭṭhānā vimutti, padahanaṭṭhena sammappadhānā vimutti, ijjhanaṭṭhena iddhipādā vimutti, tathaṭṭhena saccā vimutti, avikkhepaṭṭhena samatho vimutti, anupassanaṭṭhena vipassanā vimutti, ekarasaṭṭhena samathavipassanā vimutti, anativattanaṭṭhena yuganaddhaṁ vimutti, saṁvaraṭṭhena sīlavisuddhi vimutti, avikkhepaṭṭhena cittavisuddhi vimutti, dassanaṭṭhena diṭṭhivisuddhi vimutti, vimuttaṭṭhena vimokkho vimutti, paṭivedhaṭṭhena vijjā vimutti, pariccāgaṭṭhena vimutti vimutti, paṭippassaddhiyaṭṭhena anuppāde ñāṇaṁ vimutti, chando mūlaṭṭhena vimutti, manasikāro samuṭṭhānaṭṭhena vimutti, phasso samodhānaṭṭhena vimutti, vedanā samosaraṇaṭṭhena vimutti, samādhi pamukhaṭṭhena vimutti, sati ādhipateyyaṭṭhena vimutti, paññā taduttaraṭṭhena vimutti, vimutti sāraṭṭhena vimutti, amatogadhaṁ nibbānaṁ pariyosānaṭṭhena vimutti.

Evaṁ vimutti phalaṁ.

Evaṁ virāgo maggo, vimutti phalanti.

Virāgakathā niṭṭhitā.