sutta » kn » ps » Paṭisambhidāmagga

2 Yuganaddhavagga

2.7. Dhammacakkakathā

2.7.1. Saccavāra

Ekaṁ samayaṁ bhagavā bārāṇasiyaṁ viharati …pe…

iti hidaṁ āyasmato koṇḍaññassa “aññāsikoṇḍañño” tveva nāmaṁ ahosi.

“Idaṁ dukkhaṁ ariyasaccan”ti pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

Cakkhuṁ udapādīti—

kenaṭṭhena?

Ñāṇaṁ udapādīti—

kenaṭṭhena?

Paññā udapādīti—

kenaṭṭhena?

Vijjā udapādīti—

kenaṭṭhena?

Āloko udapādīti—

kenaṭṭhena?

<b>Cakkhuṁ udapādī</b>ti—

dassanaṭṭhena.

<b>Ñāṇaṁ udapādī</b>ti—

ñātaṭṭhena.

<b>Paññā udapādī</b>ti—

pajānanaṭṭhena.

<b>Vijjā udapādī</b>ti—

paṭivedhaṭṭhena.

<b>Āloko udapādī</b>ti—

obhāsaṭṭhena.

Cakkhuṁ dhammo, dassanaṭṭho attho.

Ñāṇaṁ dhammo, ñātaṭṭho attho.

Paññā dhammo, pajānanaṭṭho attho.

Vijjā dhammo, paṭivedhaṭṭho attho.

Āloko dhammo, obhāsaṭṭho attho.

Ime pañca dhammā pañca atthā dukkhavatthukā saccavatthukā saccārammaṇā saccagocarā saccasaṅgahitā saccapariyāpannā sacce samudāgatā sacce ṭhitā sacce patiṭṭhitā.

<b>Dhammacakkan</b>ti kenaṭṭhena dhammacakkaṁ?

Dhammañca pavatteti cakkañcāti—dhammacakkaṁ.

Cakkañca pavatteti dhammañcāti—dhammacakkaṁ.

Dhammena pavattetīti—dhammacakkaṁ.

Dhammacariyāya pavattetīti—dhammacakkaṁ.

Dhamme ṭhito pavattetīti—dhammacakkaṁ.

Dhamme patiṭṭhito pavattetīti—dhammacakkaṁ.

Dhamme patiṭṭhāpento pavattetīti—dhammacakkaṁ.

Dhamme vasippatto pavattetīti—dhammacakkaṁ.

Dhamme vasiṁ pāpento pavattetīti—dhammacakkaṁ.

Dhamme pāramippatto pavattetīti—dhammacakkaṁ.

Dhamme pāramiṁ pāpento pavattetīti—dhammacakkaṁ.

Dhamme vesārajjappatto pavattetīti—dhammacakkaṁ.

Dhamme vesārajjaṁ pāpento pavattetīti—dhammacakkaṁ.

Dhammaṁ sakkaronto pavattetīti—dhammacakkaṁ.

Dhammaṁ garuṁ karonto pavattetīti—dhammacakkaṁ.

Dhammaṁ mānento pavattetīti—dhammacakkaṁ.

Dhammaṁ pūjento pavattetīti—dhammacakkaṁ.

Dhammaṁ apacāyamāno pavattetīti—dhammacakkaṁ.

Dhammaddhajo pavattetīti—dhammacakkaṁ.

Dhammaketu pavattetīti—dhammacakkaṁ.

Dhammādhipateyyo pavattetīti—dhammacakkaṁ.

Taṁ kho pana dhammacakkaṁ appaṭivattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti—dhammacakkaṁ.

Saddhindriyaṁ dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Vīriyindriyaṁ dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Satindriyaṁ dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Samādhindriyaṁ dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Paññindriyaṁ dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Saddhābalaṁ dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Vīriyabalaṁ dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Satibalaṁ dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Samādhibalaṁ dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Paññābalaṁ dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Satisambojjhaṅgo dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Dhammavicayasambojjhaṅgo dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Vīriyasambojjhaṅgo dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Pītisambojjhaṅgo dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Passaddhisambojjhaṅgo dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Samādhisambojjhaṅgo dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Upekkhāsambojjhaṅgo dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Sammādiṭṭhi dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Sammāsaṅkappo dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Sammāvācā dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Sammākammanto dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Sammāājīvo dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Sammāvāyāmo dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Sammāsati dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Sammāsamādhi dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Ādhipateyyaṭṭhena indriyaṁ dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Akampiyaṭṭhena balaṁ dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Niyyānikaṭṭhena bojjhaṅgo dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Hetuṭṭhena maggo dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Upaṭṭhānaṭṭhena satipaṭṭhānā dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Padahanaṭṭhena sammappadhānā dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Ijjhanaṭṭhena iddhipādā dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Tathaṭṭhena saccā dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Avikkhepaṭṭhena samatho dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Anupassanaṭṭhena vipassanā dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Ekarasaṭṭhena samathavipassanā dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Anativattanaṭṭhena yuganaddhaṁ dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Saṁvaraṭṭhena sīlavisuddhi dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Avikkhepaṭṭhena cittavisuddhi dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Dassanaṭṭhena diṭṭhivisuddhi dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Muttaṭṭhena vimokkho dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Paṭivedhaṭṭhena vijjā dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Pariccāgaṭṭhena vimutti dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Samucchedaṭṭhena khaye ñāṇaṁ dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Paṭippassaddhaṭṭhena anuppāde ñāṇaṁ dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Chando mūlaṭṭhena dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Manasikāro samuṭṭhānaṭṭhena dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Phasso samodhānaṭṭhena dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Vedanā samosaraṇaṭṭhena dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Samādhi pamukhaṭṭhena dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Sati ādhipateyyaṭṭhena dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Paññā taduttaraṭṭhena dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Vimutti sāraṭṭhena dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Amatogadhaṁ nibbānaṁ pariyosānaṭṭhena dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

“Taṁ kho panidaṁ dukkhaṁ ariyasaccaṁ pariññeyyan”ti …pe…

pariññātanti pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi.

Cakkhuṁ udapādīti—

kenaṭṭhena …pe…

āloko udapādīti—

kenaṭṭhena?

<b>Cakkhuṁ udapādī</b>ti—

dassanaṭṭhena …pe…

<b>āloko udapādī</b>ti—

obhāsaṭṭhena.

Cakkhuṁ dhammo, dassanaṭṭho attho …pe…

āloko dhammo, obhāsaṭṭho attho.

Ime pañca dhammā pañca atthā dukkhavatthukā saccavatthukā saccārammaṇā saccagocarā saccasaṅgahitā saccapariyāpannā sacce samudāgatā sacce ṭhitā sacce patiṭṭhitā.

<b>Dhammacakkan</b>ti kenaṭṭhena dhammacakkaṁ?

Dhammañca pavatteti cakkañcāti—dhammacakkaṁ.

Cakkañca pavatteti dhammañcāti—dhammacakkaṁ.

Dhammena pavattetīti—dhammacakkaṁ.

Dhammacariyāya pavattetīti—dhammacakkaṁ.

Dhamme ṭhito pavattetīti—dhammacakkaṁ.

Dhamme patiṭṭhito pavattetīti—dhammacakkaṁ …pe…

amatogadhaṁ nibbānaṁ pariyosānaṭṭhena dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

“Idaṁ dukkhasamudayaṁ ariyasaccan”ti pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi …pe…

“taṁ kho panidaṁ dukkhasamudayaṁ ariyasaccaṁ pahātabban”ti …pe…

“pahīnan”ti pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi.

Cakkhuṁ udapādīti—

kenaṭṭhena …pe…

āloko udapādīti—

kenaṭṭhena?

<b>Cakkhuṁ udapādī</b>ti—

dassanaṭṭhena …pe…

<b>āloko udapādī</b>ti—

obhāsaṭṭhena.

Cakkhuṁ dhammo, dassanaṭṭho attho …pe…

āloko dhammo, obhāsaṭṭho attho.

Ime pañca dhammā pañca atthā samudayavatthukā saccavatthukā …pe…

nirodhavatthukā saccavatthukā …pe…

maggavatthukā saccavatthukā saccārammaṇā saccagocarā saccasaṅgahitā saccapariyāpannā sacce samudāgatā sacce ṭhitā sacce patiṭṭhitā.

<b>Dhammacakkan</b>ti kenaṭṭhena dhammacakkaṁ?

Dhammañca pavatteti cakkañcāti—dhammacakkaṁ.

Cakkañca pavatteti dhammañcāti—dhammacakkaṁ.

Dhammena pavattetīti—dhammacakkaṁ.

Dhammacariyāya pavattetīti—dhammacakkaṁ.

Dhamme ṭhito pavattetīti—dhammacakkaṁ.

Dhamme patiṭṭhito pavattetīti—dhammacakkaṁ …pe…

amatogadhaṁ nibbānaṁ pariyosānaṭṭhena dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

2.7.2. Satipaṭṭhānavāra

“‘Ayaṁ kāye kāyānupassanā’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi.

Sā kho panāyaṁ kāye kāyānupassanā bhāvetabbāti me, bhikkhave …pe…

bhāvitāti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi.

Ayaṁ vedanāsu …pe…

ayaṁ citte …

ayaṁ dhammesu dhammānupassanāti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi.

Sā kho panāyaṁ dhammesu dhammānupassanā bhāvetabbāti me, bhikkhave …pe…

bhāvitāti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi”.

“Ayaṁ kāye kāyānupassanā”ti pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi …pe…

sā kho panāyaṁ kāye kāyānupassanā bhāvetabbāti …pe…

bhāvitāti pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi.

Cakkhuṁ udapādīti—

kenaṭṭhena …pe…

āloko udapādīti—

kenaṭṭhena?

<b>Cakkhuṁ udapādī</b>ti—

dassanaṭṭhena …pe…

<b>āloko udapādī</b>ti—

obhāsaṭṭhena.

Cakkhuṁ dhammo, dassanaṭṭho attho …pe…

āloko dhammo, obhāsaṭṭho attho.

Ime pañca dhammā pañca atthā kāyavatthukā satipaṭṭhānavatthukā …pe…

vedanāvatthukā satipaṭṭhānavatthukā …

cittavatthukā satipaṭṭhānavatthukā …

dhammavatthukā satipaṭṭhānavatthukā satipaṭṭhānārammaṇā satipaṭṭhānagocarā satipaṭṭhānasaṅgahitā satipaṭṭhānapariyāpannā satipaṭṭhāne samudāgatā satipaṭṭhāne ṭhitā satipaṭṭhāne patiṭṭhitā.

<b>Dhammacakkan</b>ti kenaṭṭhena dhammacakkaṁ?

Dhammañca pavatteti cakkañcāti—dhammacakkaṁ.

Cakkañca pavatteti dhammañcāti—dhammacakkaṁ.

Dhammena pavattetīti—dhammacakkaṁ.

Dhammacariyāya pavattetīti—dhammacakkaṁ.

Dhamme ṭhito pavattetīti—dhammacakkaṁ.

Dhamme patiṭṭhito pavattetīti—dhammacakkaṁ …pe…

amatogadhaṁ nibbānaṁ pariyosānaṭṭhena dhammo taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

2.7.3. Iddhipādavāra

“‘Ayaṁ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo’ti me, bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi.

‘So kho panāyaṁ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabbo’ti me, bhikkhave …pe…

bhāvitoti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi.

Ayaṁ vīriyasamādhi …pe…

ayaṁ cittasamādhi …pe…

ayaṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgato iddhipādoti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi.

So kho panāyaṁ vīmaṁsāsamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti me, bhikkhave …pe…

bhāvitoti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi”.

“Ayaṁ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo”ti pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi …pe…

so kho panāyaṁ chandasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti …pe…

bhāvitoti pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

Cakkhuṁ udapādīti—

kenaṭṭhena?

Ñāṇaṁ udapādīti—

kenaṭṭhena?

Paññā udapādīti—

kenaṭṭhena?

Vijjā udapādīti—

kenaṭṭhena?

Āloko udapādīti—

kenaṭṭhena?

<b>Cakkhuṁ udapādī</b>ti—

dassanaṭṭhena.

<b>Ñāṇaṁ udapādī</b>ti—

ñātaṭṭhena.

<b>Paññā udapādī</b>ti—

pajānanaṭṭhena.

<b>Vijjā udapādī</b>ti—

paṭivedhaṭṭhena.

<b>Āloko udapādī</b>ti—

obhāsaṭṭhena.

Cakkhuṁ dhammo, dassanaṭṭho attho.

Ñāṇaṁ dhammo, ñātaṭṭho attho.

Paññā dhammo, pajānanaṭṭho attho.

Vijjā dhammo, paṭivedhaṭṭho attho.

Āloko dhammo, obhāsaṭṭho attho.

Ime pañca dhammā pañca atthā chandavatthukā iddhipādavatthukā iddhipādārammaṇā iddhipādagocarā iddhipādasaṅgahitā iddhipādapariyāpannā iddhipāde samudāgatā iddhipāde ṭhitā iddhipāde patiṭṭhitā.

<b>Dhammacakkan</b>ti kenaṭṭhena dhammacakkaṁ?

Dhammañca pavatteti cakkañcāti—dhammacakkaṁ.

Cakkañca pavatteti dhammañcāti—dhammacakkaṁ.

Dhammena pavattetīti—dhammacakkaṁ.

Dhammacariyāya pavattetīti—dhammacakkaṁ.

Dhamme ṭhito pavattetīti—dhammacakkaṁ.

Dhamme patiṭṭhito pavattetīti—dhammacakkaṁ.

Dhamme patiṭṭhāpento pavattetīti—dhammacakkaṁ.

Dhamme vasippatto pavattetīti—dhammacakkaṁ.

Dhamme vasiṁ pāpento pavattetīti—dhammacakkaṁ.

Dhamme pāramippatto pavattetīti—dhammacakkaṁ.

Dhamme pāramiṁ pāpento pavattetīti—dhammacakkaṁ …pe…

dhammaṁ apacāyamāno pavattetīti—dhammacakkaṁ.

Dhammaddhajo pavattetīti—dhammacakkaṁ.

Dhammaketu pavattetīti—dhammacakkaṁ.

Dhammādhipateyyo pavattetīti—dhammacakkaṁ.

Taṁ kho pana dhammacakkaṁ appaṭivattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasminti—dhammacakkaṁ.

“Saddhindriyaṁ dhammo.

Taṁ dhammaṁ pavattetī”ti—dhammacakkaṁ …pe…

amatogadhaṁ nibbānaṁ pariyosānaṭṭhena dhammo.

Taṁ dhammaṁ pavattetīti—dhammacakkaṁ.

Ayaṁ vīriyasamādhipadhānasaṅkhārasamannāgato iddhipādoti pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi …pe…

so kho panāyaṁ vīriyasamādhipadhānasaṅkhārasamannāgato iddhipādo bhāvetabboti …pe…

bhāvitoti pubbe ananussutesu dhammesu cakkhuṁ udapādi …pe…

āloko udapādi.

Cakkhuṁ udapādīti—

kenaṭṭhena …pe…

āloko udapādīti—

kenaṭṭhena?

<b>Cakkhuṁ udapādī</b>ti—

dassanaṭṭhena …pe…

<b>āloko udapādī</b>ti—

obhāsaṭṭhena.

Cakkhuṁ dhammo, dassanaṭṭho attho …pe…

āloko dhammo, obhāsaṭṭho attho.

Ime pañca dhammā pañca atthā vīriyavatthukā iddhipādavatthukā …pe…

cittavatthukā iddhipādavatthukā …

vīmaṁsāvatthukā iddhipādavatthukā iddhipādārammaṇā iddhipādagocarā iddhipādasaṅgahitā iddhipādapariyāpannā iddhipāde samudāgatā iddhipāde ṭhitā iddhipāde patiṭṭhitā.

<b>Dhammacakkan</b>ti kenaṭṭhena dhammacakkaṁ?

Dhammañca pavatteti cakkañcāti—dhammacakkaṁ.

Cakkañca pavatteti dhammañcāti—dhammacakkaṁ.

Dhammena pavattetīti—dhammacakkaṁ.

Dhammacariyāya pavattetīti—dhammacakkaṁ.

Dhamme ṭhito pavattetīti—dhammacakkaṁ.

Dhamme patiṭṭhito pavattetīti—dhammacakkaṁ …pe…

amatogadhaṁ nibbānaṁ pariyosānaṭṭhena dhammo.

Taṁ dhammaṁ pavattetīti—dhammacakkanti.

Dhammacakkakathā niṭṭhitā.