sutta » kn » ps » Paṭisambhidāmagga

Yuganaddhavagga

2.9. Balakathā

Sāvatthinidānaṁ.

“Pañcimāni, bhikkhave, balāni.

Katamāni pañca?

Saddhābalaṁ, vīriyabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ—

imāni kho, bhikkhave, pañca balāni.

Api ca aṭṭhasaṭṭhi balāni—

saddhābalaṁ, vīriyabalaṁ, satibalaṁ, samādhibalaṁ, paññābalaṁ, hiribalaṁ, ottappabalaṁ, paṭisaṅkhānabalaṁ, bhāvanābalaṁ, anavajjabalaṁ, saṅgahabalaṁ, khantibalaṁ, paññattibalaṁ, nijjhattibalaṁ, issariyabalaṁ, adhiṭṭhānabalaṁ, samathabalaṁ, vipassanābalaṁ, dasa sekhabalāni, dasa asekhabalāni, dasa khīṇāsavabalāni, dasa iddhibalāni, dasa tathāgatabalāni”.

Katamaṁ <b>saddhābalaṁ?</b>

Assaddhiye na kampatīti—saddhābalaṁ.

Sahajātānaṁ dhammānaṁ upatthambhanaṭṭhena saddhābalaṁ, kilesānaṁ pariyādānaṭṭhena saddhābalaṁ, paṭivedhādivisodhanaṭṭhena saddhābalaṁ, cittassa adhiṭṭhānaṭṭhena saddhābalaṁ, cittassa vodānaṭṭhena saddhābalaṁ, visesādhigamaṭṭhena saddhābalaṁ, uttaripaṭivedhaṭṭhena saddhābalaṁ, saccābhisamayaṭṭhena saddhābalaṁ, nirodhe patiṭṭhāpakaṭṭhena saddhābalaṁ.

Idaṁ saddhābalaṁ.

Katamaṁ <b>vīriyabalaṁ?</b>

Kosajje na kampatīti—vīriyabalaṁ.

Sahajātānaṁ dhammānaṁ upatthambhanaṭṭhena vīriyabalaṁ, kilesānaṁ pariyādānaṭṭhena vīriyabalaṁ, paṭivedhādivisodhanaṭṭhena vīriyabalaṁ, cittassa adhiṭṭhānaṭṭhena vīriyabalaṁ, cittassa vodānaṭṭhena vīriyabalaṁ, visesādhigamaṭṭhena vīriyabalaṁ, uttaripaṭivedhaṭṭhena vīriyabalaṁ, saccābhisamayaṭṭhena vīriyabalaṁ, nirodhe patiṭṭhāpakaṭṭhena vīriyabalaṁ.

Idaṁ vīriyabalaṁ.

Katamaṁ <b>satibalaṁ?</b>

Pamāde na kampatīti—satibalaṁ.

Sahajātānaṁ dhammānaṁ upatthambhanaṭṭhena satibalaṁ …pe…

nirodhe patiṭṭhāpakaṭṭhena satibalaṁ.

Idaṁ satibalaṁ.

Katamaṁ <b>samādhibalaṁ?</b>

Uddhacce na kampatīti—samādhibalaṁ.

Sahajātānaṁ dhammānaṁ upatthambhanaṭṭhena samādhibalaṁ …pe…

nirodhe patiṭṭhāpakaṭṭhena samādhibalaṁ.

Idaṁ samādhibalaṁ.

Katamaṁ <b>paññābalaṁ?</b>

Avijjāya na kampatīti—paññābalaṁ.

Sahajātānaṁ dhammānaṁ upatthambhanaṭṭhena paññābalaṁ …pe…

nirodhe patiṭṭhāpakaṭṭhena paññābalaṁ.

Idaṁ paññābalaṁ.

Katamaṁ <b>hiribalaṁ?</b>

Nekkhammena kāmacchandaṁ hirīyatīti—

hiribalaṁ.

Abyāpādena byāpādaṁ hirīyatīti—hiribalaṁ.

Ālokasaññāya thinamiddhaṁ hirīyatīti—hiribalaṁ.

Avikkhepena uddhaccaṁ hirīyatīti—hiribalaṁ.

Dhammavavatthānena vicikicchaṁ hirīyatīti—hiribalaṁ.

Ñāṇena avijjaṁ hirīyatīti—hiribalaṁ.

Pāmojjena aratiṁ hirīyatīti—hiribalaṁ.

Paṭhamena jhānena nīvaraṇe hirīyatīti—hiribalaṁ …pe…

arahattamaggena sabbakilese hirīyatīti—hiribalaṁ.

Idaṁ hiribalaṁ.

Katamaṁ <b>ottappabalaṁ?</b>

Nekkhammena kāmacchandaṁ ottappatīti—ottappabalaṁ.

Abyāpādena byāpādaṁ ottappatīti—ottappabalaṁ.

Ālokasaññāya thinamiddhaṁ ottappatīti— ottappabalaṁ.

Avikkhepena uddhaccaṁ ottappatīti—ottappabalaṁ.

Dhammavavatthānena vicikicchaṁ ottappatīti—ottappabalaṁ.

Ñāṇena avijjaṁ ottappatīti—ottappabalaṁ.

Pāmojjena aratiṁ ottappatīti—ottappabalaṁ.

Paṭhamena jhānena nīvaraṇe ottappatīti—ottappabalaṁ …pe…

arahattamaggena sabbakilese ottappatīti—ottappabalaṁ.

Idaṁ ottappabalaṁ.

Katamaṁ <b>paṭisaṅkhānabalaṁ?</b>

Nekkhammena kāmacchandaṁ paṭisaṅkhātīti—paṭisaṅkhānabalaṁ.

Abyāpādena byāpādaṁ paṭisaṅkhātīti—paṭisaṅkhānabalaṁ.

Ālokasaññāya thinamiddhaṁ paṭisaṅkhātīti—paṭisaṅkhānabalaṁ.

Avikkhepena uddhaccaṁ paṭisaṅkhātīti— paṭisaṅkhānabalaṁ.

Dhammavavatthānena vicikicchaṁ paṭisaṅkhātīti— paṭisaṅkhānabalaṁ.

Ñāṇena avijjaṁ paṭisaṅkhātīti—paṭisaṅkhānabalaṁ.

Pāmojjena aratiṁ paṭisaṅkhātīti—paṭisaṅkhānabalaṁ.

Paṭhamena jhānena nīvaraṇe paṭisaṅkhātīti—paṭisaṅkhānabalaṁ …pe…

arahattamaggena sabbakilese paṭisaṅkhātīti—paṭisaṅkhānabalaṁ.

Idaṁ paṭisaṅkhānabalaṁ.

Katamaṁ <b>bhāvanābalaṁ?</b>

Kāmacchandaṁ pajahanto nekkhammaṁ bhāvetīti—bhāvanābalaṁ.

Byāpādaṁ pajahanto abyāpādaṁ bhāvetīti—bhāvanābalaṁ.

Thinamiddhaṁ pajahanto ālokasaññaṁ bhāvetīti—bhāvanābalaṁ.

Uddhaccaṁ pajahanto avikkhepaṁ bhāvetīti— bhāvanābalaṁ.

Vicikicchaṁ pajahanto dhammavavatthānaṁ bhāvetīti—bhāvanābalaṁ.

Avijjaṁ pajahanto ñāṇaṁ bhāvetīti—bhāvanābalaṁ.

Aratiṁ pajahanto pāmojjaṁ bhāvetīti—bhāvanābalaṁ.

Nīvaraṇe pajahanto paṭhamaṁ jhānaṁ bhāvetīti— bhāvanābalaṁ …pe…

sabbakilese pajahanto arahattamaggaṁ bhāvetīti— bhāvanābalaṁ.

Idaṁ bhāvanābalaṁ.

Katamaṁ <b>anavajjabalaṁ?</b>

Kāmacchandassa pahīnattā nekkhamme natthi kiñci vajjanti—anavajjabalaṁ.

Byāpādassa pahīnattā abyāpāde natthi kiñci vajjanti—anavajjabalaṁ.

Thinamiddhassa pahīnattā ālokasaññāya natthi kiñci vajjanti—anavajjabalaṁ.

Uddhaccassa pahīnattā avikkhepe natthi kiñci vajjanti—anavajjabalaṁ.

Vicikicchāya pahīnattā dhammavavatthāne natthi kiñci vajjanti—anavajjabalaṁ.

Avijjāya pahīnattā ñāṇe natthi kiñci vajjanti—anavajjabalaṁ.

Aratiyā pahīnattā pāmojje natthi kiñci vajjanti anavajjabalaṁ.

Nīvaraṇānaṁ pahīnattā paṭhamajjhāne natthi kiñci vajjanti—anavajjabalaṁ …pe…

sabbakilesānaṁ pahīnattā arahattamagge natthi kiñci vajjanti—anavajjabalaṁ.

Idaṁ anavajjabalaṁ.

Katamaṁ <b>saṅgahabalaṁ?</b>

Kāmacchandaṁ pajahanto nekkhammavasena cittaṁ saṅgaṇhātīti—saṅgahabalaṁ.

Byāpādaṁ pajahanto abyāpādavasena cittaṁ saṅgaṇhātīti—saṅgahabalaṁ.

Thinamiddhaṁ pajahanto ālokasaññāvasena cittaṁ saṅgaṇhātīti—saṅgahabalaṁ …pe…

sabbakilese pajahanto arahattamaggavasena cittaṁ saṅgaṇhātīti—saṅgahabalaṁ.

Idaṁ saṅgahabalaṁ.

Katamaṁ <b>khantibalaṁ?</b>

Kāmacchandassa pahīnattā nekkhammaṁ khamatīti—khantibalaṁ.

Byāpādassa pahīnattā abyāpādo khamatīti—khantibalaṁ.

Thinamiddhassa pahīnattā ālokasaññā khamatīti—khantibalaṁ.

Uddhaccassa pahīnattā avikkhepo khamatīti— khantibalaṁ.

Vicikicchāya pahīnattā dhammavavatthānaṁ khamatīti—khantibalaṁ.

Avijjāya pahīnattā ñāṇaṁ khamatīti—khantibalaṁ.

Aratiyā pahīnattā pāmojjaṁ khamatīti—khantibalaṁ.

Nīvaraṇānaṁ pahīnattā paṭhamaṁ jhānaṁ khamatīti— khantibalaṁ …pe…

sabbakilesānaṁ pahīnattā arahattamaggo khamatīti— khantibalaṁ.

Idaṁ khantibalaṁ.

Katamaṁ <b>paññattibalaṁ?</b>

Kāmacchandaṁ pajahanto nekkhammavasena cittaṁ paññāpetīti—

paññattibalaṁ.

Byāpādaṁ pajahanto abyāpādavasena cittaṁ paññāpetīti—paññattibalaṁ.

Thinamiddhaṁ pajahanto ālokasaññāvasena cittaṁ paññāpetīti—paññattibalaṁ …pe…

sabbakilese pajahanto arahattamaggavasena cittaṁ paññāpetīti—paññattibalaṁ.

Idaṁ paññattibalaṁ.

Katamaṁ <b>nijjhattibalaṁ?</b>

Kāmacchandaṁ pajahanto nekkhammavasena cittaṁ nijjhāpetīti—nijjhattibalaṁ.

Byāpādaṁ pajahanto abyāpādavasena cittaṁ nijjhāpetīti—nijjhattibalaṁ.

Thinamiddhaṁ pajahanto ālokasaññāvasena cittaṁ nijjhāpetīti— nijjhattibalaṁ …pe…

sabbakilese pajahanto arahattamaggavasena cittaṁ nijjhāpetīti—nijjhattibalaṁ.

Idaṁ nijjhattibalaṁ.

Katamaṁ <b>issariyabalaṁ?</b>

Kāmacchandaṁ pajahanto nekkhammavasena cittaṁ vasaṁ vattetīti—issariyabalaṁ.

Byāpādaṁ pajahanto abyāpādavasena cittaṁ vasaṁ vattetīti—issariyabalaṁ.

Thinamiddhaṁ pajahanto ālokasaññāvasena cittaṁ vasaṁ vattetīti— issariyabalaṁ …pe…

sabbakilese pajahanto arahattamaggavasena cittaṁ vasaṁ vattetīti—issariyabalaṁ.

Idaṁ issariyabalaṁ.

Katamaṁ <b>adhiṭṭhānabalaṁ?</b>

Kāmacchandaṁ pajahanto nekkhammavasena cittaṁ adhiṭṭhātīti—adhiṭṭhānabalaṁ.

Byāpādaṁ pajahanto abyāpādavasena cittaṁ adhiṭṭhātīti—adhiṭṭhānabalaṁ.

Thinamiddhaṁ pajahanto ālokasaññāvasena cittaṁ adhiṭṭhātīti— adhiṭṭhānabalaṁ …pe…

sabbakilese pajahanto arahattamaggavasena cittaṁ adhiṭṭhātīti—adhiṭṭhānabalaṁ.

Idaṁ adhiṭṭhānabalaṁ.

Katamaṁ <b>samathabalaṁ?</b>

Nekkhammavasena cittassa ekaggatā avikkhepo samathabalaṁ, abyāpādavasena cittassa ekaggatā avikkhepo samathabalaṁ, ālokasaññāvasena cittassa ekaggatā avikkhepo samathabalaṁ …pe…

paṭinissaggānupassī assāsavasena cittassa ekaggatā avikkhepo samathabalaṁ, paṭinissaggānupassī passāsavasena cittassa ekaggatā avikkhepo samathabalaṁ.

<b>Samathabalan</b>ti kenaṭṭhena samathabalaṁ?

Paṭhamena jhānena nīvaraṇe na kampatīti— samathabalaṁ.

Dutiyena jhānena vitakkavicāre na kampatīti—samathabalaṁ.

Tatiyena jhānena pītiyā na kampatīti—samathabalaṁ.

Catutthena jhānena sukhadukkhe na kampatīti—samathabalaṁ.

Ākāsānañcāyatanasamāpattiyā rūpasaññāya paṭighasaññāya nānattasaññāya na kampatīti—samathabalaṁ.

Viññāṇañcāyatanasamāpattiyā ākāsānañcāyatanasaññāya na kampatīti— samathabalaṁ.

Ākiñcaññāyatanasamāpattiyā viññāṇañcāyatanasaññāya na kampatīti— samathabalaṁ.

Nevasaññānāsaññāyatanasamāpattiyā ākiñcaññāyatanasaññāya na kampatīti—samathabalaṁ.

Uddhacce ca uddhaccasahagatakilese ca khandhe ca na kampati na calati na vedhatīti—samathabalaṁ.

Idaṁ samathabalaṁ.

Katamaṁ <b>vipassanābalaṁ</b>?

Aniccānupassanā vipassanābalaṁ, dukkhānupassanā vipassanābalaṁ …pe…

paṭinissaggānupassanā vipassanābalaṁ, rūpe aniccānupassanā vipassanābalaṁ, rūpe dukkhānupassanā vipassanābalaṁ …pe…

rūpe paṭinissaggānupassanā vipassanābalaṁ, vedanāya …pe…

saññāya …

saṅkhāresu …

viññāṇe …

cakkhusmiṁ …pe…

jarāmaraṇe aniccānupassanā vipassanābalaṁ, jarāmaraṇe dukkhānupassanā vipassanābalaṁ …pe…

jarāmaraṇe paṭinissaggānupassanā vipassanābalaṁ.

<b>Vipassanābalan</b>ti kenaṭṭhena vipassanābalaṁ?

Aniccānupassanāya niccasaññāya na kampatīti— vipassanābalaṁ.

Dukkhānupassanāya sukhasaññāya na kampatīti—vipassanābalaṁ.

Anattānupassanāya attasaññāya kampatīti—vipassanābalaṁ.

Nibbidānupassanāya nandiyā na kampatīti—vipassanābalaṁ.

Virāgānupassanāya rāge na kampatīti— vipassanābalaṁ.

Nirodhānupassanāya samudaye na kampatīti—vipassanābalaṁ.

Paṭinissaggānupassanāya ādāne na kampatīti—vipassanābalaṁ.

Avijjāya ca avijjāsahagatakilese ca khandhe ca na kampati na calati na vedhatīti— vipassanābalaṁ.

Idaṁ vipassanābalaṁ.

Katamāni <b>dasa sekhabalāni, dasa asekhabalāni?</b>

Sammādiṭṭhiṁ sikkhatīti—sekhabalaṁ.

Tattha sikkhitattā asekhabalaṁ.

Sammāsaṅkappaṁ sikkhatīti—sekhabalaṁ.

Tattha sikkhitattā—

asekhabalaṁ.

Sammāvācaṁ …pe…

sammākammantaṁ …

sammāājīvaṁ …

sammāvāyāmaṁ …

sammāsatiṁ …

sammāsamādhiṁ …

sammāñāṇaṁ …pe…

sammāvimuttiṁ sikkhatīti—sekhabalaṁ.

Tattha sikkhitattā—

asekhabalaṁ.

Imāni dasa sekhabalāni, dasa asekhabalāni.

Katamāni <b>dasa khīṇāsavabalāni?</b>

Idha khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti.

Yampi khīṇāsavassa bhikkhuno aniccato sabbe saṅkhārā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti—“khīṇā me āsavā”ti.

Puna caparaṁ khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṁ sammappaññāya sudiṭṭhā honti.

Yampi khīṇāsavassa bhikkhuno aṅgārakāsūpamā kāmā yathābhūtaṁ sammappaññāya sudiṭṭhā honti, idampi khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti—“khīṇā me āsavā”ti.

Puna caparaṁ khīṇāsavassa bhikkhuno vivekaninnaṁ cittaṁ hoti vivekapoṇaṁ vivekapabbhāraṁ vivekaṭṭhaṁ nekkhammābhirataṁ byantībhūtaṁ sabbaso āsavaṭṭhāniyehi dhammehi.

Yampi khīṇāsavassa bhikkhuno vivekaninnaṁ cittaṁ hoti vivekapoṇaṁ vivekapabbhāraṁ vivekaṭṭhaṁ nekkhammābhirataṁ byantībhūtaṁ sabbaso āsavaṭṭhāniyehi dhammehi, idampi khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti—“khīṇā me āsavā”ti.

Puna caparaṁ khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā.

Yampi khīṇāsavassa bhikkhuno cattāro satipaṭṭhānā bhāvitā honti subhāvitā, idampi khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti—“khīṇā me āsavā”ti.

Puna caparaṁ khīṇāsavassa bhikkhuno cattāro sammappadhānā bhāvitā honti subhāvitā …pe…

cattāro iddhipādā bhāvitā honti subhāvitā …

pañcindriyāni bhāvitāni honti subhāvitāni …

pañca balāni bhāvitāni honti subhāvitāni …

satta bojjhaṅgā bhāvitā honti subhāvitā …pe…

ariyo aṭṭhaṅgiko maggo bhāvito hoti subhāvito.

Yampi khīṇāsavassa bhikkhuno aṭṭhaṅgiko maggo bhāvito hoti subhāvito, idampi khīṇāsavassa bhikkhuno balaṁ hoti, yaṁ balaṁ āgamma khīṇāsavo bhikkhu āsavānaṁ khayaṁ paṭijānāti—“khīṇā me āsavā”ti.

Imāni dasa khīṇāsavabalāni.

Katamāni <b>dasa iddhibalāni?</b>

Adhiṭṭhānā iddhi, vikubbanā iddhi, manomayā iddhi, ñāṇavipphārā iddhi, samādhivipphārā iddhi, ariyā iddhi, kammavipākajā iddhi, puññavato iddhi, vijjāmayā iddhi, tattha tattha sammā payogappaccayā ijjhanaṭṭhena iddhi—

imāni dasa iddhibalāni.

Katamāni <b>dasa tathāgatabalāni?</b>

Idha tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ pajānāti.

Yampi tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṁ pajānāti, idampi tathāgatassa tathāgatabalaṁ hoti, yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.

Puna caparaṁ tathāgato atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ pajānāti.

Yampi tathāgato atītānāgatapaccuppannānaṁ kammasamādānānaṁ ṭhānaso hetuso vipākaṁ yathābhūtaṁ pajānāti, idampi tathāgatassa tathāgatabalaṁ hoti, yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ, nadati, brahmacakkaṁ pavatteti.

Puna caparaṁ tathāgato sabbatthagāminiṁ paṭipadaṁ yathābhūtaṁ pajānāti.

Yampi tathāgato sabbatthagāminiṁ paṭipadaṁ yathābhūtaṁ pajānāti, idampi tathāgatassa tathāgatabalaṁ hoti, yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.

Puna caparaṁ tathāgato anekadhātuṁ nānādhātuṁ lokaṁ yathābhūtaṁ pajānāti.

Yampi tathāgato anekadhātuṁ nānādhātuṁ lokaṁ yathābhūtaṁ pajānāti, idampi tathāgatassa …pe….

Puna caparaṁ tathāgato sattānaṁ nānādhimuttikataṁ yathābhūtaṁ pajānāti.

Yampi tathāgato sattānaṁ nānādhimuttikataṁ yathābhūtaṁ pajānāti, idampi tathāgatassa …pe….

Puna caparaṁ tathāgato parasattānaṁ parapuggalānaṁ indriyaparopariyattaṁ yathābhūtaṁ pajānāti.

Yampi tathāgato parasattānaṁ parapuggalānaṁ indriyaparopariyattaṁ yathābhūtaṁ pajānāti, idampi tathāgatassa …pe….

Puna caparaṁ tathāgato jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathābhūtaṁ pajānāti.

Yampi tathāgato jhānavimokkhasamādhisamāpattīnaṁ saṅkilesaṁ vodānaṁ vuṭṭhānaṁ yathābhūtaṁ pajānāti, idampi tathāgatassa …pe….

Puna caparaṁ tathāgato anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—

ekampi jātiṁ dvepi jātiyo …pe…

iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.

Yampi tathāgato anekavihitaṁ pubbenivāsaṁ anussarati.

Seyyathidaṁ—

ekampi jātiṁ dvepi jātiyo …pe…

idampi tathāgatassa …pe….

Puna caparaṁ tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne …pe…

yampi tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne …pe…

idampi tathāgatassa …pe….

Puna caparaṁ tathāgato āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

Yampi tathāgato āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati, idampi tathāgatassa tathāgatabalaṁ hoti, yaṁ balaṁ āgamma tathāgato āsabhaṁ ṭhānaṁ paṭijānāti, parisāsu sīhanādaṁ nadati, brahmacakkaṁ pavatteti.

Imāni dasa tathāgatabalāni.

Kenaṭṭhena saddhābalaṁ?

Kenaṭṭhena vīriyabalaṁ?

Kenaṭṭhena satibalaṁ?

Kenaṭṭhena samādhibalaṁ?

Kenaṭṭhena paññābalaṁ?

Kenaṭṭhena hiribalaṁ?

Kenaṭṭhena ottappabalaṁ?

Kenaṭṭhena paṭisaṅkhānabalaṁ …pe…

kenaṭṭhena tathāgatabalaṁ?

Assaddhiye akampiyaṭṭhena saddhābalaṁ.

Kosajje akampiyaṭṭhena vīriyabalaṁ.

Pamāde akampiyaṭṭhena satibalaṁ.

Uddhacce akampiyaṭṭhena samādhibalaṁ.

Avijjāya akampiyaṭṭhena paññābalaṁ.

Hirīyati pāpake akusale dhammeti—hiribalaṁ.

Ottappati pāpake akusale dhammeti—ottappabalaṁ.

Ñāṇena kilese paṭisaṅkhātīti—paṭisaṅkhānabalaṁ.

Tattha jātā dhammā ekarasā hontīti— bhāvanābalaṁ.

Tattha natthi kiñci vajjanti—anavajjabalaṁ.

Tena cittaṁ saṅgaṇhātīti—saṅgahabalaṁ.

Taṁ tassa khamatīti—

khantibalaṁ.

Tena cittaṁ paññapetīti—paññattibalaṁ.

Tena cittaṁ nijjhāpetīti—nijjhattibalaṁ.

Tena cittaṁ vasaṁ vattetīti—issariyabalaṁ.

Tena cittaṁ adhiṭṭhātīti— adhiṭṭhānabalaṁ.

Tena cittaṁ ekagganti—samathabalaṁ.

Tattha jāte dhamme anupassatīti—vipassanābalaṁ.

Tattha sikkhatīti—sekhabalaṁ.

Tattha sikkhitattā—

asekhabalaṁ.

Tena āsavā khīṇāti—khīṇāsavabalaṁ.

Tassa ijjhatīti—iddhibalaṁ.

Appameyyaṭṭhena tathāgatabalanti.

Balakathā niṭṭhitā.