sutta » kn » ps » Paṭisambhidāmagga

3 Paññāvagga

3.1. Mahāpaññākathā

Aniccānupassanā bhāvitā bahulīkatā katamaṁ paññaṁ paripūreti?

Dukkhānupassanā bhāvitā bahulīkatā katamaṁ paññaṁ paripūreti?

Anattānupassanā bhāvitā bahulīkatā katamaṁ paññaṁ paripūreti …pe…

paṭinissaggānupassanā bhāvitā bahulīkatā katamaṁ paññaṁ paripūreti?

Aniccānupassanā bhāvitā bahulīkatā javanapaññaṁ paripūreti.

Dukkhānupassanā bhāvitā bahulīkatā nibbedhikapaññaṁ paripūreti.

Anattānupassanā bhāvitā bahulīkatā mahāpaññaṁ paripūreti.

Nibbidānupassanā bhāvitā bahulīkatā tikkhapaññaṁ paripūreti.

Virāgānupassanā bhāvitā bahulīkatā vipulapaññaṁ paripūreti.

Nirodhānupassanā bhāvitā bahulīkatā gambhīrapaññaṁ paripūreti.

Paṭinissaggānupassanā bhāvitā bahulīkatā asāmantapaññaṁ paripūreti.

Imā satta paññā bhāvitā bahulīkatā paṇḍiccaṁ paripūrenti.

Imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṁ paripūrenti.

Imā nava paññā bhāvitā bahulīkatā hāsapaññaṁ paripūrenti.

Hāsapaññā paṭibhānapaṭisambhidā.

Tassā atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya.

Dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya.

Niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya.

Paṭibhānavavatthānato paṭibhānapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya.

Tassimā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya.

Rūpe aniccānupassanā bhāvitā bahulīkatā katamaṁ paññaṁ paripūreti …pe…

rūpe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṁ paññaṁ paripūreti?

Rūpe aniccānupassanā bhāvitā bahulīkatā javanapaññaṁ paripūreti …pe…

rūpe paṭinissaggānupassanā bhāvitā bahulīkatā asāmantapaññaṁ paripūreti.

Imā satta paññā bhāvitā bahulīkatā paṇḍiccaṁ paripūrenti.

Imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṁ paripūrenti.

Imā nava paññā bhāvitā bahulīkatā hāsapaññaṁ paripūrenti.

Hāsapaññā paṭibhānapaṭisambhidā.

Tassā atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya.

Dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya.

Niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya.

Paṭibhānavavatthānato paṭibhānapaṭisambhidā adhigatā hoti, sacchikatā phassitā paññāya.

Tassimā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya.

Vedanāya …pe…

saññāya …

saṅkhāresu …

viññāṇe …

cakkhusmiṁ …pe…

jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā katamaṁ paññaṁ paripūreti …pe…

jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṁ paññaṁ paripūreti?

Jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā javanapaññaṁ paripūreti …pe…

jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulīkatā asāmantapaññaṁ paripūreti.

Imā satta paññā bhāvitā bahulīkatā paṇḍiccaṁ paripūrenti.

Imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṁ paripūrenti.

Imā nava paññā bhāvitā bahulīkatā hāsapaññaṁ paripūrenti.

Hāsapaññā paṭibhānapaṭisambhidā.

Tassā atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya.

Dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya.

Niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya.

Paṭibhānavavatthānato paṭibhānapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya.

Tassimā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya.

Rūpe aniccānupassanā bhāvitā bahulīkatā katamaṁ paññaṁ paripūreti?

Atītānāgatapaccuppanne rūpe aniccānupassanā bhāvitā bahulīkatā katamaṁ paññaṁ paripūreti?

Rūpe dukkhānupassanā bhāvitā bahulīkatā katamaṁ paññaṁ paripūreti?

Atītānāgatapaccuppanne rūpe dukkhānupassanā bhāvitā bahulīkatā katamaṁ paññaṁ paripūreti?

Rūpe anattānupassanā bhāvitā bahulīkatā katamaṁ paññaṁ paripūreti?

Atītānāgatapaccuppanne rūpe anattānupassanā bhāvitā bahulīkatā katamaṁ paññaṁ paripūreti?

Rūpe nibbidānupassanā bhāvitā bahulīkatā katamaṁ paññaṁ paripūreti?

Atītānāgatapaccuppanne rūpe nibbidānupassanā bhāvitā bahulīkatā katamaṁ paññaṁ paripūreti?

Rūpe virāgānupassanā bhāvitā bahulīkatā katamaṁ paññaṁ paripūreti?

Atītānāgatapaccuppanne rūpe virāgānupassanā bhāvitā bahulīkatā katamaṁ paññaṁ paripūreti?

Rūpe nirodhānupassanā bhāvitā bahulīkatā katamaṁ paññaṁ paripūreti?

Atītānāgatapaccuppanne rūpe nirodhānupassanā bhāvitā bahulīkatā katamaṁ paññaṁ paripūreti?

Rūpe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṁ paññaṁ paripūreti?

Atītānāgatapaccuppanne rūpe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṁ paññaṁ paripūreti?

Rūpe aniccānupassanā bhāvitā bahulīkatā javanapaññaṁ paripūreti.

Atītānāgatapaccuppanne rūpe aniccānupassanā bhāvitā bahulīkatā javanapaññaṁ paripūreti.

Rūpe dukkhānupassanā bhāvitā bahulīkatā nibbedhikapaññaṁ paripūreti.

Atītānāgatapaccuppanne rūpe dukkhānupassanā bhāvitā bahulīkatā javanapaññaṁ paripūreti.

Rūpe anattānupassanā bhāvitā bahulīkatā mahāpaññaṁ paripūreti.

Atītānāgatapaccuppanne rūpe anattānupassanā bhāvitā bahulīkatā javanapaññaṁ paripūreti.

Rūpe nibbidānupassanā bhāvitā bahulīkatā tikkhapaññaṁ paripūreti.

Atītānāgatapaccuppanne rūpe nibbidānupassanā bhāvitā bahulīkatā javanapaññaṁ paripūreti.

Rūpe virāgānupassanā bhāvitā bahulīkatā vipulapaññaṁ paripūreti.

Atītānāgatapaccuppanne rūpe virāgānupassanā bhāvitā bahulīkatā javanapaññaṁ paripūreti.

Rūpe nirodhānupassanā bhāvitā bahulīkatā gambhīrapaññaṁ paripūreti.

Atītānāgatapaccuppanne rūpe nirodhānupassanā bhāvitā bahulīkatā javanapaññaṁ paripūreti.

Rūpe paṭinissaggānupassanā bhāvitā bahulīkatā asāmantapaññaṁ paripūreti.

Atītānāgatapaccuppanne rūpe paṭinissaggānupassanā bhāvitā bahulīkatā javanapaññaṁ paripūreti.

Imā satta paññā bhāvitā bahulīkatā paṇḍiccaṁ paripūrenti.

Imā aṭṭha paññā bhāvitā bahulīkatā puthupaññaṁ paripūrenti.

Imā nava paññā bhāvitā bahulīkatā hāsapaññaṁ paripūrenti.

Hāsapaññā paṭibhānapaṭisambhidā.

Tassā atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya.

Dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya.

Niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya.

Paṭibhānavavatthānato paṭibhānapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya.

Tassimā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya.

Vedanāya …pe…

saññāya …

saṅkhāresu …

viññāṇe …

cakkhusmiṁ …pe…

jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā katamaṁ paññaṁ paripūreti?

Atītānāgatapaccuppanne jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā katamaṁ paññaṁ paripūreti …pe…

jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṁ paññaṁ paripūreti?

Atītānāgatapaccuppanne jarāmaraṇe paṭinissaggānupassanā bhāvitā bahulīkatā katamaṁ paññaṁ paripūreti?

Jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā javanapaññaṁ paripūreti.

Atītānāgatapaccuppanne jarāmaraṇe aniccānupassanā bhāvitā bahulīkatā javanapaññaṁ paripūreti …pe…

tassimā catasso paṭisambhidāyo adhigatā honti sacchikatā phassitā paññāya.

“Cattārome, bhikkhave, dhammā bhāvitā bahulīkatā sotāpattiphalasacchikiriyāya saṁvattanti.

Katame cattāro?

Sappurisasaṁsevo, saddhammassavanaṁ, yonisomanasikāro, dhammānudhammapaṭipatti—

ime kho, bhikkhave, cattāro dhammā bhāvitā bahulīkatā sotāpattiphalasacchikiriyāya saṁvattanti.

Cattārome, bhikkhave, dhammā bhāvitā bahulīkatā sakadāgāmiphalasacchikiriyāya saṁvattanti …pe…

anāgāmiphalasacchikiriyāya saṁvattanti …pe…

arahattaphalasacchikiriyāya saṁvattanti.

Katame cattāro?

Sappurisasaṁsevo, saddhammassavanaṁ, yonisomanasikāro, dhammānudhammapaṭipatti—

ime kho, bhikkhave, cattāro dhammā bhāvitā bahulīkatā arahattamaggaphalasacchikiriyāya saṁvattanti.

Cattārome, bhikkhave, dhammā bhāvitā bahulīkatā paññāpaṭilābhāya saṁvattanti …pe…

paññābuddhiyā saṁvattanti, paññāvepullāya saṁvattanti, mahāpaññatāya saṁvattanti, puthupaññatāya saṁvattanti, vipulapaññatāya saṁvattanti, gambhīrapaññatāya saṁvattanti, asāmantapaññatāya saṁvattanti, bhūripaññatāya saṁvattanti, paññābāhullāya saṁvattanti, sīghapaññatāya saṁvattanti, lahupaññatāya saṁvattanti, hāsapaññatāya saṁvattanti, javanapaññatāya saṁvattanti, tikkhapaññatāya saṁvattanti, nibbedhikapaññatāya saṁvattanti.

Katame cattāro?

Sappurisasaṁsevo, saddhammassavanaṁ, yonisomanasikāro, dhammānudhammapaṭipatti—

ime kho, bhikkhave, cattāro dhammā bhāvitā bahulīkatā paññāpaṭilābhāya saṁvattanti, paññābuddhiyā saṁvattanti …pe…

nibbedhikapaññatāya saṁvattanti”.

3.1.1. Soḷasapaññāniddesa

<b>Paññāpaṭilābhāya saṁvattantī</b>ti katamo paññāpaṭilābho?

Catunnaṁ maggañāṇānaṁ, catunnaṁ phalañāṇānaṁ, catunnaṁ paṭisambhidāñāṇānaṁ, channaṁ abhiññāñāṇānaṁ, tesattatīnaṁ ñāṇānaṁ, sattasattatīnaṁ ñāṇānaṁ lābho paṭilābho patti sampatti phassanā sacchikiriyā upasampadā.

Paññāpaṭilābhāya saṁvattantīti—

ayaṁ paññā paṭilābho.

<b>Paññābuddhiyā saṁvattantī</b>ti katamā paññābuddhi?

Sattannañca sekkhānaṁ puthujjanakalyāṇakassa ca paññā vaḍḍhati, arahato paññā vaḍḍhati.

Vaḍḍhitavaḍḍhanā paññābuddhiyā saṁvattantīti—

ayaṁ paññābuddhi.

<b>Paññāvepullāya saṁvattantī</b>ti katamaṁ paññāvepullaṁ?

Sattannaṁ sekkhānaṁ puthujjanakalyāṇakassa ca paññāvepullaṁ gacchati.

Arahato paññā vepullagatā paññāvepullāya saṁvattantīti—

idaṁ paññāvepullaṁ.

<b>Mahāpaññatāya saṁvattantī</b>ti katamā mahāpaññā?

Mahante atthe pariggaṇhātīti—mahāpaññā.

Mahante dhamme pariggaṇhātīti—mahāpaññā.

Mahantā niruttiyo pariggaṇhātīti—mahāpaññā.

Mahantāni paṭibhānāni pariggaṇhātīti—mahāpaññā.

Mahante sīlakkhandhe pariggaṇhātīti—mahāpaññā.

Mahante samādhikkhandhe pariggaṇhātīti—mahāpaññā.

Mahante paññākkhandhe pariggaṇhātīti—mahāpaññā.

Mahante vimuttikkhandhe pariggaṇhātīti—mahāpaññā.

Mahante vimuttiñāṇadassanakkhandhe pariggaṇhātīti—mahāpaññā.

Mahantāni ṭhānāṭṭhānāni pariggaṇhātīti—mahāpaññā.

Mahantā vihārasamāpattiyo pariggaṇhātīti—mahāpaññā.

Mahantāni ariyasaccāni pariggaṇhātīti—mahāpaññā.

Mahante satipaṭṭhāne pariggaṇhātīti—mahāpaññā.

Mahante sammappadhāne pariggaṇhātīti—mahāpaññā.

Mahante iddhipāde pariggaṇhātīti—mahāpaññā.

Mahantāni indriyāni pariggaṇhātīti—mahāpaññā.

Mahantāni balāni pariggaṇhātīti—mahāpaññā.

Mahante bojjhaṅge pariggaṇhātīti—mahāpaññā.

Mahantaṁ ariyamaggaṁ pariggaṇhātīti—mahāpaññā.

Mahantāni sāmaññaphalāni pariggaṇhātīti—mahāpaññā.

Mahantā abhiññāyo pariggaṇhātīti—mahāpaññā.

Mahantaṁ paramatthaṁ nibbānaṁ pariggaṇhātīti—mahāpaññā.

Mahāpaññatāya saṁvattantīti—

ayaṁ mahāpaññā.

<b>Puthupaññatāya saṁvattantī</b>ti katamā puthupaññā?

Puthunānākhandhesu ñāṇaṁ pavattatīti—puthupaññā.

Puthunānādhātūsu ñāṇaṁ pavattatīti—puthupaññā.

Puthunānāāyatanesu ñāṇaṁ pavattatīti—puthupaññā.

Puthunānāpaṭiccasamuppādesu ñāṇaṁ pavattatīti—puthupaññā.

Puthunānāsuññatamanupalabbhesu ñāṇaṁ pavattatīti—puthupaññā.

Puthunānāatthesu ñāṇaṁ pavattatīti—puthupaññā.

Puthunānādhammesu ñāṇaṁ pavattatīti—puthupaññā.

Puthunānāniruttīsu ñāṇaṁ pavattatīti—puthupaññā.

Puthunānāpaṭibhānesu ñāṇaṁ pavattatīti—puthupaññā.

Puthunānāsīlakkhandhesu ñāṇaṁ pavattatīti—puthupaññā.

Puthunānāsamādhikkhandhesu ñāṇaṁ pavattatīti—puthupaññā.

Puthunānāpaññākkhandhesu ñāṇaṁ pavattatīti—puthupaññā.

Puthunānāvimuttikkhandhesu ñāṇaṁ pavattatīti—puthupaññā.

Puthunānāvimuttiñāṇadassanakkhandhesu ñāṇaṁ pavattatīti—puthupaññā.

Puthunānāṭhānāṭṭhānesu ñāṇaṁ pavattatīti—puthupaññā.

Puthunānāvihārasamāpattīsu ñāṇaṁ pavattatīti—puthupaññā.

Puthunānāariyasaccesu ñāṇaṁ pavattatīti—puthupaññā.

Puthunānāsatipaṭṭhānesu ñāṇaṁ pavattatīti—puthupaññā.

Puthunānāsammappadhānesu ñāṇaṁ pavattatīti—puthupaññā.

Puthunānāiddhipādesu ñāṇaṁ pavattatīti—puthupaññā.

Puthunānāindriyesu ñāṇaṁ pavattatīti—puthupaññā.

Puthunānābalesu ñāṇaṁ pavattatīti—puthupaññā.

Puthunānābojjhaṅgesu ñāṇaṁ pavattatīti—puthupaññā.

Puthunānāariyamagge ñāṇaṁ pavattatīti—puthupaññā.

Puthunānāsāmaññaphalesu ñāṇaṁ pavattatīti—puthupaññā.

Puthunānāabhiññāsu ñāṇaṁ pavattatīti—puthupaññā.

Puthujjanasādhāraṇe dhamme atikkamma paramatthe nibbāne ñāṇaṁ pavattatīti—puthupaññā.

Puthupaññatāya saṁvattantīti—

ayaṁ puthupaññā.

<b>Vipulapaññatāya saṁvattantī</b>ti katamā vipulapaññā?

Vipule atthe pariggaṇhātīti—vipulapaññā.

Vipule dhamme pariggaṇhātīti—vipulapaññā.

Vipulā niruttiyo pariggaṇhātīti—vipulapaññā.

Vipulāni paṭibhānāni pariggaṇhātīti—vipulapaññā.

Vipule sīlakkhandhe pariggaṇhātīti—vipulapaññā.

Vipule samādhikkhandhe pariggaṇhātīti—vipulapaññā.

Vipule paññākkhandhe pariggaṇhātīti—vipulapaññā.

Vipule vimuttikkhandhe pariggaṇhātīti—vipulapaññā.

Vipule vimuttiñāṇadassanakkhandhe pariggaṇhātīti—vipulapaññā.

Vipulāni ṭhānāṭṭhānāni pariggaṇhātīti—vipulapaññā.

Vipulā vihārasamāpattiyo pariggaṇhātīti—vipulapaññā.

Vipulāni ariyasaccāni pariggaṇhātīti—vipulapaññā.

Vipule satipaṭṭhāne pariggaṇhātīti—vipulapaññā.

Vipule sammappadhāne pariggaṇhātīti—vipulapaññā.

Vipule iddhipāde pariggaṇhātīti—vipulapaññā.

Vipulāni indriyāni pariggaṇhātīti—vipulapaññā.

Vipulāni balāni pariggaṇhātīti—vipulapaññā.

Vipule bojjhaṅge pariggaṇhātīti—vipulapaññā.

Vipulaṁ ariyamaggaṁ pariggaṇhātīti—vipulapaññā.

Vipulāni sāmaññaphalāni pariggaṇhātīti—vipulapaññā.

Vipulā abhiññāyo pariggaṇhātīti—vipulapaññā.

Vipulaṁ paramatthaṁ nibbānaṁ pariggaṇhātīti—vipulapaññā.

Vipulapaññatāya saṁvattantīti—

ayaṁ vipulapaññā.

<b>Gambhīrapaññatāya saṁvattantī</b>ti katamā gambhīrapaññā?

Gambhīresu khandhesu ñāṇaṁ pavattatīti—gambhīrapaññā.

Gambhīrāsu dhātūsu ñāṇaṁ pavattatīti—gambhīrapaññā.

Gambhīresu āyatanesu ñāṇaṁ pavattatīti—gambhīrapaññā.

Gambhīresu paṭiccasamuppādesu ñāṇaṁ pavattatīti—gambhīrapaññā.

Gambhīresu suññatamanupalabbhesu ñāṇaṁ pavattatīti—gambhīrapaññā.

Gambhīresu atthesu ñāṇaṁ pavattatīti—gambhīrapaññā.

Gambhīresu dhammesu ñāṇaṁ pavattatīti—gambhīrapaññā.

Gambhīrāsu niruttīsu ñāṇaṁ pavattatīti—gambhīrapaññā.

Gambhīresu paṭibhānesu ñāṇaṁ pavattatīti—gambhīrapaññā.

Gambhīresu sīlakkhandhesu ñāṇaṁ pavattatīti—gambhīrapaññā.

Gambhīresu samādhikkhandhesu ñāṇaṁ pavattatīti—gambhīrapaññā.

Gambhīresu paññākkhandhesu ñāṇaṁ pavattatīti—gambhīrapaññā.

Gambhīresu vimuttikkhandhesu ñāṇaṁ pavattatīti—gambhīrapaññā.

Gambhīresu vimuttiñāṇadassanakkhandhesu ñāṇaṁ pavattatīti—gambhīrapaññā.

Gambhīresu ṭhānāṭṭhānesu ñāṇaṁ pavattatīti—gambhīrapaññā.

Gambhīrāsu vihārasamāpattīsu ñāṇaṁ pavattatīti—gambhīrapaññā.

Gambhīresu ariyasaccesu ñāṇaṁ pavattatīti—gambhīrapaññā.

Gambhīresu satipaṭṭhānesu ñāṇaṁ pavattatīti—gambhīrapaññā.

Gambhīresu sammappadhānesu ñāṇaṁ pavattatīti—gambhīrapaññā.

Gambhīresu iddhipādesu ñāṇaṁ pavattatīti—gambhīrapaññā.

Gambhīresu indriyesu ñāṇaṁ pavattatīti—gambhīrapaññā.

Gambhīresu balesu ñāṇaṁ pavattatīti—gambhīrapaññā.

Gambhīresu bojjhaṅgesu ñāṇaṁ pavattatīti—gambhīrapaññā.

Gambhīre ariyamagge ñāṇaṁ pavattatīti—gambhīrapaññā.

Gambhīresu sāmaññaphalesu ñāṇaṁ pavattatīti—gambhīrapaññā.

Gambhīrāsu abhiññāsu ñāṇaṁ pavattatīti—gambhīrapaññā.

Gambhīre paramatthe nibbāne ñāṇaṁ pavattatīti—gambhīrapaññā.

Gambhīrapaññatāya saṁvattantīti—

ayaṁ gambhīrapaññā.

<b>Asāmantapaññatāya saṁvattantī</b>ti katamā asāmantapaññā?

Yassa puggalassa atthavavatthānato atthapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, dhammavavatthānato dhammapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, niruttivavatthānato niruttipaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, paṭibhānavavatthānato paṭibhānapaṭisambhidā adhigatā hoti sacchikatā phassitā paññāya, tassa atthe ca dhamme ca niruttiyā ca paṭibhāne ca na añño koci sakkoti abhisambhavituṁ.

Anabhisambhavanīyo ca so aññehīti—

asāmantapañño.

Puthujjanakalyāṇakassa paññā aṭṭhamakassa paññāya dūre vidūre suvidūre na santike na sāmantā.

Puthujjanakalyāṇakaṁ upādāya aṭṭhamako asāmantapañño.

Aṭṭhamakassa paññā sotāpannassa paññāya dūre vidūre suvidūre na santike na sāmantā.

Aṭṭhamakaṁ upādāya sotāpanno asāmantapañño.

Sotāpannassa paññā sakadāgāmissa paññāya dūre vidūre suvidūre na santike na sāmantā.

Sotāpannaṁ upādāya sakadāgāmī asāmantapañño.

Sakadāgāmissa paññā anāgāmissa paññāya dūre vidūre suvidūre na santike na sāmantā.

Sakadāgāmiṁ upādāya anāgāmī asāmantapañño.

Anāgāmissa paññā arahato paññāya dūre vidūre suvidūre na santike na sāmantā.

Anāgāmiṁ upādāya arahā asāmantapañño.

Arahato paññā paccekasambuddhassa paññāya dūre vidūre suvidūre na santike na sāmantā.

Arahantaṁ upādāya paccekabuddho asāmantapañño.

Paccekabuddhañca sadevakañca lokaṁ upādāya tathāgato arahaṁ sammāsambuddho aggo asāmantapañño.

Paññāpabhedakusalo pabhinnañāṇo adhigatappaṭisambhido catuvesārajjappatto dasabaladhārī purisāsabho purisasīho purisanāgo purisājañño purisadhorayho anantañāṇo anantatejo anantayaso aḍḍho mahaddhano dhanavā netā vinetā anunetā paññāpetā nijjhāpetā pekkhetā pasādetā.

“So hi bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido maggānugāmī ca panassa etarahi sāvakā viharanti pacchā samannāgatā”.

“So hi bhagavā jānaṁ jānāti, passaṁ passati, cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato.

Natthi tassa bhagavato aññātaṁ adiṭṭhaṁ aviditaṁ asacchikataṁ aphassitaṁ paññāya.

Atītaṁ anāgataṁ paccuppannaṁ upādāya sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṁ āgacchanti.

Yaṁ kiñci neyyaṁ nāma atthi taṁ sabbaṁ jānitabbaṁ.

Attattho vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko vā attho uttāno vā attho gambhīro vā attho gūḷho vā attho paṭicchanno vā attho neyyo vā attho nīto vā attho anavajjo vā attho nikkileso vā attho vodāno vā attho paramattho vā attho, sabbaṁ taṁ antobuddhañāṇe parivattati.

Sabbaṁ kāyakammaṁ buddhassa bhagavato ñāṇānuparivatti.

Sabbaṁ vacīkammaṁ buddhassa bhagavato ñāṇānuparivatti.

Sabbaṁ manokammaṁ buddhassa bhagavato ñāṇānuparivatti.

Atīte buddhassa bhagavato appaṭihataṁ ñāṇaṁ.

Anāgate buddhassa bhagavato appaṭihataṁ ñāṇaṁ.

Paccuppanne buddhassa bhagavato appaṭihataṁ ñāṇaṁ.

Yāvatakaṁ neyyaṁ tāvatakaṁ ñāṇaṁ, yāvatakaṁ ñāṇaṁ tāvatakaṁ neyyaṁ.

Neyyapariyantikaṁ ñāṇaṁ, ñāṇapariyantikaṁ neyyaṁ.

Neyyaṁ atikkamitvā ñāṇaṁ nappavattati.

Ñāṇaṁ atikkamitvā neyyapatho natthi.

Aññamaññapariyantaṭṭhāyino te dhammā.

Yathā dvinnaṁ samuggapaṭalānaṁ sammā phusitānaṁ heṭṭhimaṁ samuggapaṭalaṁ uparimaṁ nātivattati, uparimaṁ samuggapaṭalaṁ heṭṭhimaṁ nātivattati, aññamaññapariyantaṭṭhāyino;

evameva buddhassa bhagavato neyyañca ñāṇañca aññamaññapariyantaṭṭhāyino.

Yāvatakaṁ neyyaṁ tāvatakaṁ ñāṇaṁ, yāvatakaṁ ñāṇaṁ tāvatakaṁ neyyaṁ.

Neyyapariyantikaṁ ñāṇaṁ, ñāṇapariyantikaṁ neyyaṁ.

Neyyaṁ atikkamitvā ñāṇaṁ nappavattati.

Ñāṇaṁ atikkamitvā neyyapatho natthi.

Aññamaññapariyantaṭṭhāyino te dhammā.

Sabbadhammesu buddhassa bhagavato ñāṇaṁ pavattati.

Sabbe dhammā buddhassa bhagavato āvajjanappaṭibaddhā ākaṅkhappaṭibaddhā manasikārappaṭibaddhā cittuppādappaṭibaddhā.

Sabbasattesu buddhassa bhagavato ñāṇaṁ pavattati.

Sabbesaṁ sattānaṁ buddho āsayaṁ jānāti, anusayaṁ jānāti, caritaṁ jānāti, adhimuttiṁ jānāti.

Apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte pajānāti.

Sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati.

Yathā ye keci macchakacchapā, antamaso timitimiṅgalaṁ upādāya, antomahāsamudde parivattanti, evamevaṁ sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā antobuddhañāṇe parivattati.

Yathā ye keci pakkhino, antamaso garuḷaṁ venateyyaṁ upādāya, ākāsassa padese parivattanti;

evameva yepi te sāriputtasamā paññāya tepi buddhañāṇassa padese parivattanti.

Buddhañāṇaṁ devamanussānaṁ paññaṁ pharitvā atighaṁsitvā tiṭṭhati.

Yepi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā vobhindantā maññe caranti paññāgatena diṭṭhigatāni, te pañhaṁ abhisaṅkharitvā abhisaṅkharitvā tathāgataṁ upasaṅkamitvā pucchanti gūḷhāni ca paṭicchannāni ca.

Kathitā visajjitā ca te pañhā bhagavatā honti niddiṭṭhakāraṇā.

Upakkhittakā ca te bhagavato sampajjanti.

Atha kho bhagavā tattha atirocati yadidaṁ paññāyā”ti.

Aggo asāmantapañño, asāmantapaññatāya saṁvattantīti—

ayaṁ asāmantapaññā.

<b>Bhūripaññatāya saṁvattantī</b>ti katamā bhūripaññā?

Rāgaṁ abhibhuyyatīti—bhūripaññā.

Abhibhavitāti—bhūripaññā.

Dosaṁ abhibhuyyatīti—bhūripaññā.

Abhibhavitāti—bhūripaññā.

Mohaṁ abhibhuyyatīti—bhūripaññā.

Abhibhavitāti—bhūripaññā.

Kodhaṁ …pe…

upanāhaṁ …

makkhaṁ …

paḷāsaṁ …

issaṁ …

macchariyaṁ …

māyaṁ …

sāṭheyyaṁ …

thambhaṁ …

sārambhaṁ …

mānaṁ …

atimānaṁ …

madaṁ …

pamādaṁ …

sabbe kilese …

sabbe duccarite …

sabbe abhisaṅkhāre …pe…

sabbe bhavagāmikamme abhibhuyyatīti—bhūripaññā.

Abhibhavitāti—bhūripaññā.

Rāgo ari taṁ ariṁ maddanipaññāti—bhūripaññā.

Doso ari taṁ ariṁ maddanipaññāti—bhūripaññā.

Moho ari taṁ ariṁ maddanipaññāti—bhūripaññā.

Kodho …pe…

upanāho …

makkho …

paḷāso …

issā …

macchariyaṁ …

māyā …

sāṭheyyaṁ …

thambho …

sārambho …

māno …

atimāno …

mado …

pamādo …

sabbe kilesā …

sabbe duccaritā …

sabbe abhisaṅkhārā …pe…

sabbe bhavagāmikammā ari taṁ ariṁ maddanipaññāti—bhūripaññā.

Bhūri vuccati pathavī.

Tāya pathavisamāya vitthatāya vipulāya paññāya samannāgatoti—bhūripaññā.

Api ca paññāya metaṁ adhivacanaṁ.

Bhūri medhā pariṇāyikāti—bhūripaññā.

Bhūripaññatāya saṁvattantīti—

ayaṁ bhūripaññā.

<b>Paññābāhullāya saṁvattantī</b>ti katamaṁ paññābāhullaṁ?

Idhekacco paññāgaruko hoti paññācarito paññāsayo paññādhimutto paññādhajo paññāketu paññādhipateyyo vicayabahulo pavicayabahulo okkhāyanabahulo samokkhāyanabahulo sampekkhāyanadhammo vibhūtavihārī taccarito taggaruko tabbahulo tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyo.

Yathā gaṇagaruko vuccati “gaṇabāhuliko”ti, cīvaragaruko vuccati “cīvarabāhuliko”ti, pattagaruko vuccati “pattabāhuliko”ti, senāsanagaruko vuccati “senāsanabāhuliko”ti;

evamevaṁ idhekacco paññāgaruko hoti paññācarito paññāsayo paññādhimutto paññādhajo paññāketu paññādhipateyyo vicayabahulo pavicayabahulo okkhāyanabahulo samokkhāyanabahulo sampekkhāyanadhammo vibhūtavihārī taccarito taggaruko tabbahulo tanninno tappoṇo tappabbhāro tadadhimutto tadadhipateyyo.

Paññābāhullāya saṁvattantīti—

idaṁ paññābāhullaṁ.

<b>Sīghapaññatāya saṁvattantī</b>ti katamā sīghapaññā?

Sīghaṁ sīghaṁ sīlāni paripūretīti—sīghapaññā.

Sīghaṁ sīghaṁ indriyasaṁvaraṁ paripūretīti—sīghapaññā.

Sīghaṁ sīghaṁ bhojane mattaññutaṁ paripūretīti—sīghapaññā.

Sīghaṁ sīghaṁ jāgariyānuyogaṁ paripūretīti—sīghapaññā.

Sīghaṁ sīghaṁ sīlakkhandhaṁ paripūretīti—sīghapaññā.

Sīghaṁ sīghaṁ samādhikkhandhaṁ paripūretīti—sīghapaññā.

Sīghaṁ sīghaṁ paññākkhandhaṁ paripūretīti—sīghapaññā.

Sīghaṁ sīghaṁ vimuttikkhandhaṁ paripūretīti—sīghapaññā.

Sīghaṁ sīghaṁ vimuttiñāṇadassanakkhandhaṁ paripūretīti—sīghapaññā.

Sīghaṁ sīghaṁ ṭhānāṭṭhānāni paṭivijjhatīti—sīghapaññā.

Sīghaṁ sīghaṁ vihārasamāpattiyo paripūretīti—sīghapaññā.

Sīghaṁ sīghaṁ ariyasaccāni paṭivijjhatīti—sīghapaññā.

Sīghaṁ sīghaṁ satipaṭṭhāne bhāvetīti—sīghapaññā.

Sīghaṁ sīghaṁ sammappadhāne bhāvetīti—sīghapaññā.

Sīghaṁ sīghaṁ iddhipāde bhāvetīti—sīghapaññā.

Sīghaṁ sīghaṁ indriyāni bhāvetīti—sīghapaññā.

Sīghaṁ sīghaṁ balāni bhāvetīti—sīghapaññā.

Sīghaṁ sīghaṁ bojjhaṅge bhāvetīti—sīghapaññā.

Sīghaṁ sīghaṁ ariyamaggaṁ bhāvetīti—sīghapaññā.

Sīghaṁ sīghaṁ sāmaññaphalāni sacchikarotīti—sīghapaññā.

Sīghaṁ sīghaṁ abhiññāyo paṭivijjhatīti—sīghapaññā.

Sīghaṁ sīghaṁ paramatthaṁ nibbānaṁ sacchikarotīti—sīghapaññā.

Sīghapaññatāya saṁvattantīti—

ayaṁ sīghapaññā.

<b>Lahupaññatāya saṁvattantī</b>ti katamā lahupaññā?

Lahuṁ lahuṁ sīlāni paripūretīti—lahupaññā.

Lahuṁ lahuṁ indriyasaṁvaraṁ paripūretīti—lahupaññā.

Lahuṁ lahuṁ bhojane mattaññutaṁ paripūretīti—lahupaññā.

Lahuṁ lahuṁ jāgariyānuyogaṁ paripūretīti—lahupaññā.

Lahuṁ lahuṁ sīlakkhandhaṁ …pe…

samādhikkhandhaṁ …

paññākkhandhaṁ …

vimuttikkhandhaṁ …

vimuttiñāṇadassanakkhandhaṁ paripūretīti—lahupaññā.

Lahuṁ lahuṁ ṭhānāṭṭhānāni paṭivijjhatīti—lahupaññā.

Lahuṁ lahuṁ vihārasamāpattiyo paripūretīti—lahupaññā.

Lahuṁ lahuṁ ariyasaccāni paṭivijjhatīti—lahupaññā.

Lahuṁ lahuṁ satipaṭṭhāne bhāvetīti—lahupaññā.

Lahuṁ lahuṁ sammappadhāne bhāvetīti—lahupaññā.

Lahuṁ lahuṁ iddhipāde bhāvetīti—lahupaññā.

Lahuṁ lahuṁ indriyāni bhāvetīti—lahupaññā.

Lahuṁ lahuṁ balāni bhāvetīti—lahupaññā.

Lahuṁ lahuṁ bojjhaṅge bhāvetīti—lahupaññā.

Lahuṁ lahuṁ ariyamaggaṁ bhāvetīti—lahupaññā.

Lahuṁ lahuṁ sāmaññaphalāni sacchikarotīti—lahupaññā.

Lahuṁ lahuṁ abhiññāyo paṭivijjhatīti—lahupaññā.

Lahuṁ lahuṁ paramatthaṁ nibbānaṁ sacchikarotīti—lahupaññā.

Lahupaññatāya saṁvattantīti—

ayaṁ lahupaññā.

<b>Hāsapaññatāya saṁvattantī</b>ti katamā hāsapaññā?

Idhekacco hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlāni paripūretīti—hāsapaññā.

Hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo indriyasaṁvaraṁ paripūretīti—hāsapaññā.

Hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo bhojane mattaññutaṁ paripūretīti—hāsapaññā.

Hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo jāgariyānuyogaṁ paripūretīti—hāsapaññā.

Hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo sīlakkhandhaṁ …pe…

samādhikkhandhaṁ …

paññākkhandhaṁ …

vimuttikkhandhaṁ …

vimuttiñāṇadassanakkhandhaṁ paripūretīti …pe…

ṭhānāṭṭhānāni paṭivijjhatīti …

vihārasamāpattiyo paripūretīti …

ariyasaccāni paṭivijjhatīti …

satipaṭṭhāne bhāvetīti …

sammappadhāne bhāvetīti …

iddhipāde bhāvetīti …

indriyāni bhāvetīti …

balāni bhāvetīti …

bojjhaṅge bhāvetīti …

ariyamaggaṁ bhāvetīti …pe…

sāmaññaphalāni sacchikarotīti—hāsapaññā.

Hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo abhiññāyo paṭivijjhatīti—hāsapaññā.

Hāsabahulo vedabahulo tuṭṭhibahulo pāmojjabahulo paramatthaṁ nibbānaṁ sacchikarotīti—hāsapaññā.

Hāsapaññatāya saṁvattantīti—

ayaṁ hāsapaññā.

<b>Javanapaññatāya saṁvattantī</b>ti katamā javanapaññā?

Yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ rūpaṁ aniccato khippaṁ javatīti—javanapaññā.

Dukkhato khippaṁ javatīti—javanapaññā.

Anattato khippaṁ javatīti—javanapaññā.

Yā kāci vedanā …pe…

yā kāci saññā …

ye keci saṅkhārā …

yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ viññāṇaṁ aniccato khippaṁ javatīti—javanapaññā.

Dukkhato khippaṁ javatīti—javanapaññā.

Anattato khippaṁ javatīti—javanapaññā.

Cakkhu …pe…

jarāmaraṇaṁ atītānāgatapaccuppannaṁ aniccato khippaṁ javatīti—javanapaññā.

Dukkhato khippaṁ javatīti—javanapaññā.

Anattato khippaṁ javatīti—javanapaññā.

Rūpaṁ atītānāgatapaccuppannaṁ aniccaṁ khayaṭṭhena dukkhaṁ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā rūpanirodhe nibbāne khippaṁ javatīti—javanapaññā.

Vedanā …pe…

saññā …

saṅkhārā …

viññāṇaṁ …

cakkhu …pe…

jarāmaraṇaṁ atītānāgatapaccuppannaṁ aniccaṁ khayaṭṭhena dukkhaṁ bhayaṭṭhena anattā asārakaṭṭhenāti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā jarāmaraṇanirodhe nibbāne khippaṁ javatīti—javanapaññā.

Rūpaṁ atītānāgatapaccuppannaṁ aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā rūpanirodhe nibbāne khippaṁ javatīti—javanapaññā.

Vedanā …pe…

saññā …

saṅkhārā …

viññāṇaṁ …

cakkhu …pe…

jarāmaraṇaṁ atītānāgatapaccuppannaṁ aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammanti tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā jarāmaraṇanirodhe nibbāne khippaṁ javatīti—javanapaññā.

Javanapaññatāya saṁvattantīti—

ayaṁ javanapaññā.

<b>Tikkhapaññatāya saṁvattantī</b>ti katamā tikkhapaññā?

Khippaṁ kilese chindatīti—tikkhapaññā.

Uppannaṁ kāmavitakkaṁ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gametīti—tikkhapaññā.

Uppannaṁ byāpādavitakkaṁ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gametīti—tikkhapaññā.

Uppannaṁ vihiṁsāvitakkaṁ nādhivāseti …pe…

uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gametīti—tikkhapaññā.

Uppannaṁ rāgaṁ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gametīti—tikkhapaññā.

Uppannaṁ dosaṁ …pe…

uppannaṁ mohaṁ …

uppannaṁ kodhaṁ …

uppannaṁ upanāhaṁ …

makkhaṁ …

paḷāsaṁ …

issaṁ …

macchariyaṁ …

māyaṁ …

sāṭheyyaṁ …

thambhaṁ …

sārambhaṁ …

mānaṁ …

atimānaṁ …

madaṁ …

pamādaṁ …

sabbe kilese …

sabbe duccarite …

sabbe abhisaṅkhāre …pe…

sabbe bhavagāmikamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṁ gametīti—tikkhapaññā.

Ekasmiṁ āsane cattāro ca ariyamaggā cattāri ca sāmaññaphalāni catasso paṭisambhidāyo cha abhiññāyo adhigatā honti sacchikatā phassitā paññāyāti—tikkhapaññā.

Tikkhapaññatāya saṁvattantīti—

ayaṁ tikkhapaññā.

<b>Nibbedhikapaññatāya saṁvattantī</b>ti katamā nibbedhikapaññā?

Idhekacco sabbasaṅkhāresu ubbegabahulo hoti uttāsabahulo ukkaṇṭhanabahulo aratibahulo anabhiratibahulo.

Bahimukho na ramati sabbasaṅkhāresu.

Anibbiddhapubbaṁ appadālitapubbaṁ lobhakkhandhaṁ nibbijjhati padāletīti—nibbedhikapaññā.

Anibbiddhapubbaṁ appadālitapubbaṁ dosakkhandhaṁ nibbijjhati padāletīti—nibbedhikapaññā.

Anibbiddhapubbaṁ appadālitapubbaṁ mohakkhandhaṁ nibbijjhati padāletīti—nibbedhikapaññā.

Anibbiddhapubbaṁ appadālitapubbaṁ kodhaṁ …pe…

upanāhaṁ …

makkhaṁ …

paḷāsaṁ …

issaṁ …

macchariyaṁ …

māyaṁ …

sāṭheyyaṁ …

thambhaṁ …

sārambhaṁ …

mānaṁ …

atimānaṁ …

madaṁ …

pamādaṁ …

sabbe kilese …

sabbe duccarite …

sabbe abhisaṅkhāre …pe…

sabbe bhavagāmikamme nibbijjhati padāletīti—nibbedhikapaññā.

Nibbedhikapaññatāya saṁvattantīti—

ayaṁ nibbedhikapaññā.

Imā soḷasa paññāyo.

Imāhi soḷasahi paññāhi samannāgato puggalo paṭisambhidappatto.

3.1.2. Puggalavisesaniddesa

Dve puggalā paṭisambhidappattā—

eko pubbayogasampanno, eko na pubbayogasampanno.

Yo pubbayogasampanno so tena atireko hoti, adhiko hoti, viseso hoti.

Tassa ñāṇaṁ pabhijjati.

Dve puggalā paṭisambhidappattā, dvepi pubbayogasampannā—

eko bahussuto, eko na bahussuto.

Yo bahussuto, so tena atireko hoti, adhiko hoti, viseso hoti.

Tassa ñāṇaṁ pabhijjati.

Dve puggalā paṭisambhidappattā, dvepi pubbayogasampannā, dvepi bahussutā—

eko desanābahulo, eko na desanābahulo.

Yo desanābahulo, so tena atireko hoti, adhiko hoti, viseso hoti.

Tassa ñāṇaṁ pabhijjati.

Dve puggalā paṭisambhidappattā, dvepi pubbayogasampannā, dvepi bahussutā, dvepi desanābahulā—

eko garūpanissito, eko na garūpanissito.

Yo garūpanissito, so tena atireko hoti, adhiko hoti, viseso hoti.

Tassa ñāṇaṁ pabhijjati.

Dve puggalā paṭisambhidappattā, dvepi pubbayogasampannā, dvepi bahussutā, dvepi desanābahulā, dvepi garūpanissitā—

eko vihārabahulo, eko na vihārabahulo.

Yo vihārabahulo, so tena atireko hoti, adhiko hoti, viseso hoti.

Tassa ñāṇaṁ pabhijjati.

Dve puggalā paṭisambhidappattā, dvepi pubbayogasampannā, dvepi bahussutā, dvepi desanābahulā, dvepi garūpanissitā, dvepi vihārabahulā—

eko paccavekkhaṇābahulo, eko na paccavekkhaṇābahulo.

Yo paccavekkhaṇābahulo, so tena atireko hoti, adhiko hoti, viseso hoti.

Tassa ñāṇaṁ pabhijjati.

Dve puggalā paṭisambhidappattā, dvepi pubbayogasampannā, dvepi bahussutā, dvepi desanābahulā, dvepi garūpanissitā, dvepi vihārabahulā, dvepi paccavekkhaṇābahulā—

eko sekhapaṭisambhidappatto, eko asekhapaṭisambhidappatto.

Yo asekhapaṭisambhidappatto, so tena atireko hoti, adhiko hoti, viseso hoti.

Tassa ñāṇaṁ pabhijjati.

Dve puggalā paṭisambhidappattā, dvepi pubbayogasampannā, dvepi bahussutā, dvepi desanābahulā, dvepi garūpanissitā, dvepi vihārabahulā, dvepi paccavekkhaṇābahulā, dvepi asekhapaṭisambhidappattā—

eko sāvakapāramippatto, eko na sāvakapāramippatto.

Yo sāvakapāramippatto, so tena atireko hoti, adhiko hoti, viseso hoti.

Tassa ñāṇaṁ pabhijjati.

Dve puggalā paṭisambhidappattā, dvepi pubbayogasampannā, dvepi bahussutā, dvepi desanābahulā, dvepi garūpanissitā, dvepi vihārabahulā, dvepi paccavekkhaṇābahulā, dvepi asekhapaṭisambhidappattā—

eko sāvakapāramippatto, eko paccekasambuddho.

Yo paccekasambuddho, so tena atireko hoti, adhiko hoti, viseso hoti.

Tassa ñāṇaṁ pabhijjati.

Paccekabuddhañca sadevakañca lokaṁ upādāya tathāgato arahaṁ sammāsambuddho aggo paṭisambhidappatto paññāpabhedakusalo pabhinnañāṇo adhigatapaṭisambhido catuvesārajjappatto dasabaladhārī purisāsabho purisasīho …pe…

yepi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā vobhindantā maññe caranti paññāgatena diṭṭhigatāni, te pañhaṁ abhisaṅkharitvā abhisaṅkharitvā tathāgataṁ upasaṅkamitvā pucchanti gūḷhāni ca paṭicchannāni ca.

Kathitā visajjitā ca te pañhā bhagavatā honti niddiṭṭhakāraṇā, upakkhittakā ca te bhagavato sampajjanti.

Atha kho bhagavā tattha atirocati, yadidaṁ paññāyāti aggo paṭisambhidappattoti.

Mahāpaññākathā niṭṭhitā.