sutta » kn » ps » Paṭisambhidāmagga

3 Paññāvagga

3.6. Pāṭihāriyakathā

“Tīṇimāni, bhikkhave, pāṭihāriyāni.

Katamāni tīṇi?

Iddhipāṭihāriyaṁ, ādesanāpāṭihāriyaṁ, anusāsanīpāṭihāriyaṁ.

<b>Katamañca, bhikkhave, iddhipāṭihāriyaṁ?</b>

Idha, bhikkhave, ekacco anekavihitaṁ iddhividhaṁ paccanubhoti—

ekopi hutvā bahudhā hoti, bahudhāpi hutvā eko hoti;

āvibhāvaṁ tirobhāvaṁ …pe…

yāva brahmalokāpi kāyena vasaṁ vatteti.

Idaṁ vuccati, bhikkhave, iddhipāṭihāriyaṁ.

<b>Katamañca</b>, <b>bhikkhave, ādesanāpāṭihāriyaṁ?</b>

Idha, bhikkhave, ekacco nimittena ādisati—

‘evampi te mano, itthampi te mano, itipi te cittan’ti.

So bahuñcepi ādisati, tatheva taṁ hoti, no aññathā.

Idha pana, bhikkhave, ekacco na heva kho nimittena ādisati, api ca kho manussānaṁ vā amanussānaṁ vā devatānaṁ vā saddaṁ sutvā ādisati—

‘evampi te mano, itthampi te mano, itipi te cittan’ti.

So bahuñcepi ādisati, tatheva taṁ hoti, no aññathā.

Idha pana, bhikkhave, ekacco na heva kho nimittena ādisati, napi manussānaṁ vā amanussānaṁ vā devatānaṁ vā saddaṁ sutvā ādisati, api ca kho vitakkayato vicārayato vitakkavipphārasaddaṁ sutvā ādisati—

‘evampi te mano, itthampi te mano, itipi te cittan’ti.

So bahuñcepi ādisati, tatheva taṁ hoti, no aññathā.

Idha pana, bhikkhave, ekacco na heva kho nimittena ādisati, napi manussānaṁ vā amanussānaṁ vā devatānaṁ vā saddaṁ sutvā ādisati, napi vitakkayato vicārayato vitakkavipphārasaddaṁ sutvā ādisati, api ca kho avitakkaṁ avicāraṁ samādhiṁ samāpannassa cetasā ceto paricca pajānāti—

‘yathā imassa bhoto manosaṅkhārā paṇihitā imassa cittassa anantarā amukaṁ nāma vitakkaṁ vitakkayissatī’ti.

So bahuñcepi ādisati, tatheva taṁ hoti, no aññathā.

Idaṁ vuccati, bhikkhave, ādesanāpāṭihāriyaṁ.

<b>Katamañca, bhikkhave, anusāsanīpāṭihāriyaṁ?</b>

Idha, bhikkhave, ekacco evamanusāsati—

‘evaṁ vitakketha, mā evaṁ vitakkayittha.

Evaṁ manasi karotha, mā evaṁ manasākattha.

Idaṁ pajahatha, idaṁ upasampajja viharathā’ti.

Idaṁ vuccati, bhikkhave, anusāsanīpāṭihāriyaṁ.

Imāni kho, bhikkhave, tīṇi pāṭihāriyāni”.

Nekkhammaṁ ijjhatīti—iddhi.

Kāmacchandaṁ paṭiharatīti—pāṭihāriyaṁ.

Ye tena nekkhammena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti—

ādesanāpāṭihāriyaṁ.

“Taṁ kho pana nekkhammaṁ evaṁ āsevitabbaṁ, evaṁ bhāvetabbaṁ, evaṁ bahulīkātabbaṁ, evaṁ tadanudhammatā sati upaṭṭhāpetabbā”ti—

anusāsanīpāṭihāriyaṁ.

Abyāpādo ijjhatīti—iddhi.

Byāpādaṁ paṭiharatīti—pāṭihāriyaṁ.

Ye tena abyāpādena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti—

ādesanāpāṭihāriyaṁ.

“So kho pana abyāpādo evaṁ āsevitabbo, evaṁ bhāvetabbo, evaṁ bahulīkātabbo, evaṁ tadanudhammatā sati upaṭṭhāpetabbā”ti—

anusāsanīpāṭihāriyaṁ.

Ālokasaññā ijjhatīti—iddhi.

Thinamiddhaṁ paṭiharatīti—pāṭihāriyaṁ.

Ye tāya ālokasaññāya samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti—

ādesanāpāṭihāriyaṁ.

“Sā kho pana ālokasaññā evaṁ āsevitabbā, evaṁ bhāvetabbā, evaṁ bahulīkātabbā, evaṁ tadanudhammatā sati upaṭṭhāpetabbā”ti—

anusāsanīpāṭihāriyaṁ.

Avikkhepo ijjhatīti—iddhi.

Uddhaccaṁ paṭiharatīti—pāṭihāriyaṁ.

Ye tena avikkhepena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti—

ādesanāpāṭihāriyaṁ.

“So kho pana avikkhepo evaṁ āsevitabbo, evaṁ bhāvetabbo, evaṁ bahulīkātabbo, evaṁ tadanudhammatā sati upaṭṭhāpetabbā”ti—

anusāsanīpāṭihāriyaṁ.

Dhammavavatthānaṁ ijjhatīti—iddhi.

Vicikicchaṁ paṭiharatīti—pāṭihāriyaṁ.

Ye tena dhammavavatthānena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti—

ādesanāpāṭihāriyaṁ.

“Taṁ kho pana dhammavavatthānaṁ evaṁ āsevitabbaṁ, evaṁ bhāvetabbaṁ, evaṁ bahulīkātabbaṁ, evaṁ tadanudhammatā, sati upaṭṭhāpetabbā”ti—

anusāsanīpāṭihāriyaṁ.

Ñāṇaṁ ijjhatīti—iddhi.

Avijjaṁ paṭiharatīti—pāṭihāriyaṁ.

Ye tena ñāṇena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti—

ādesanāpāṭihāriyaṁ.

“Taṁ kho pana ñāṇaṁ evaṁ āsevitabbaṁ, evaṁ bhāvetabbaṁ, evaṁ bahulīkātabbaṁ, evaṁ tadanudhammatā sati upaṭṭhāpetabbā”ti—

anusāsanīpāṭihāriyaṁ.

Pāmojjaṁ ijjhatīti—iddhi.

Aratiṁ paṭiharatīti—pāṭihāriyaṁ.

Ye tena pāmojjena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti—

ādesanāpāṭihāriyaṁ.

“Taṁ kho pana pāmojjaṁ evaṁ āsevitabbaṁ, evaṁ bhāvetabbaṁ, evaṁ bahulīkātabbaṁ, evaṁ tadanudhammatā sati upaṭṭhāpetabbā”ti—

anusāsanīpāṭihāriyaṁ …pe….

Paṭhamaṁ jhānaṁ ijjhatīti—iddhi.

Nīvaraṇe paṭiharatīti—pāṭihāriyaṁ.

Ye tena paṭhamena jhānena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti—

ādesanāpāṭihāriyaṁ.

“Taṁ kho pana paṭhamaṁ jhānaṁ evaṁ āsevitabbaṁ, evaṁ bhāvetabbaṁ, evaṁ bahulīkātabbaṁ, evaṁ tadanudhammatā sati upaṭṭhāpetabbā”ti—

anusāsanīpāṭihāriyaṁ …pe….

Arahattamaggo ijjhatīti—iddhi.

Sabbakilese paṭiharatīti—pāṭihāriyaṁ.

Ye tena arahattamaggena samannāgatā, sabbe te visuddhacittā anāvilasaṅkappāti—

ādesanāpāṭihāriyaṁ.

“So kho pana arahattamaggo evaṁ āsevitabbo, evaṁ bhāvetabbo, evaṁ bahulīkātabbo, evaṁ tadanudhammatā sati upaṭṭhāpetabbā”ti—

anusāsanīpāṭihāriyaṁ.

Nekkhammaṁ ijjhatīti—iddhi.

Kāmacchandaṁ paṭiharatīti—pāṭihāriyaṁ.

Yā ca iddhi yañca pāṭihāriyaṁ, idaṁ vuccati iddhipāṭihāriyaṁ.

Abyāpādo ijjhatīti—iddhi.

Byāpādaṁ paṭiharatīti—pāṭihāriyaṁ.

Yā ca iddhi yañca pāṭihāriyaṁ, idaṁ vuccati iddhipāṭihāriyaṁ.

Ālokasaññā ijjhatīti—iddhi.

Thinamiddhaṁ paṭiharatīti—pāṭihāriyaṁ …pe…

arahattamaggo ijjhatīti—iddhi.

Sabbakilese paṭiharatīti—pāṭihāriyaṁ.

Yā ca iddhi yañca pāṭihāriyaṁ, idaṁ vuccati iddhipāṭihāriyanti.

Pāṭihāriyakathā niṭṭhitā.