sutta » kn » ps » Paṭisambhidāmagga

3 Paññāvagga

3.8. Satipaṭṭhānakathā

Sāvatthinidānaṁ.

“Cattārome, bhikkhave, satipaṭṭhānā.

Katame cattāro?

Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.

Vedanāsu …

citte …

dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṁ.

Ime kho, bhikkhave, cattāro satipaṭṭhānā”ti.

Kathaṁ <b>kāye kāyānupassī viharati?</b>

Idhekacco pathavīkāyaṁ aniccato anupassati, no niccato;

dukkhato anupassati, no sukhato;

anattato anupassati, no attato;

nibbindati, no nandati;

virajjati, no rajjati;

nirodheti, no samudeti, paṭinissajjati, no ādiyati.

Aniccato anupassanto niccasaññaṁ pajahati, dukkhato anupassanto sukhasaññaṁ pajahati, anattato anupassanto attasaññaṁ pajahati, nibbindanto nandiṁ pajahati, virajjanto rāgaṁ pajahati, nirodhento samudayaṁ pajahati, paṭinissajjanto ādānaṁ pajahati.

Imehi sattahi ākārehi kāyaṁ anupassati.

Kāyo upaṭṭhānaṁ, no sati.

Sati upaṭṭhānañceva sati ca.

Tāya satiyā tena ñāṇena taṁ kāyaṁ anupassati.

Tena vuccati—

“kāye kāyānupassanāsatipaṭṭhānā”.

<b>Bhāvanā</b>ti catasso bhāvanā—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā, indriyānaṁ ekarasaṭṭhena bhāvanā, tadupagavīriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Idhekacco āpokāyaṁ …pe…

tejokāyaṁ …

vāyokāyaṁ …

kesakāyaṁ …

lomakāyaṁ …

chavikāyaṁ …

cammakāyaṁ …

maṁsakāyaṁ …

rudhirakāyaṁ …

nhārukāyaṁ …

aṭṭhikāyaṁ …

aṭṭhimiñjakāyaṁ aniccato anupassati, no niccato;

dukkhato anupassati, no sukhato;

anattato anupassati, no attato;

nibbindati, no nandati;

virajjati, no rajjati, nirodheti, no samudeti;

paṭinissajjati, no ādiyati.

Aniccato anupassanto niccasaññaṁ pajahati, dukkhato anupassanto sukhasaññaṁ pajahati, anattato anupassanto attasaññaṁ pajahati, nibbindanto nandiṁ pajahati, virajjanto rāgaṁ pajahati, nirodhento samudayaṁ pajahati, paṭinissajjanto ādānaṁ pajahati.

Imehi sattahi ākārehi kāyaṁ anupassati.

Kāyo upaṭṭhānaṁ, no sati.

Sati upaṭṭhānañceva sati ca.

Tāya satiyā tena ñāṇena taṁ kāyaṁ anupassati.

Tena vuccati—

“kāye kāyānupassanāsatipaṭṭhānā”.

<b>Bhāvanā</b>ti catasso bhāvanā—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā, indriyānaṁ ekarasaṭṭhena bhāvanā, tadupagavīriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Evaṁ kāye kāyānupassī viharati.

Kathaṁ <b>vedanāsu vedanānupassī viharati?</b>

Idhekacco sukhaṁ vedanaṁ aniccato anupassati, no niccato …pe…

paṭinissajjati, no ādiyati.

Aniccato anupassanto niccasaññaṁ pajahati …pe…

paṭinissajjanto ādānaṁ pajahati.

Imehi sattahi ākārehi vedanaṁ anupassati.

Vedanā upaṭṭhānaṁ, no sati.

Sati upaṭṭhānañceva sati ca.

Tāya satiyā tena ñāṇena taṁ vedanaṁ anupassati.

Tena vuccati—

“vedanāsu vedanānupassanāsatipaṭṭhānā”.

<b>Bhāvanā</b>ti catasso bhāvanā …pe…

āsevanaṭṭhena bhāvanā …pe…

idhekacco dukkhaṁ vedanaṁ …pe…

adukkhamasukhaṁ vedanaṁ …

sāmisaṁ sukhaṁ vedanaṁ …

nirāmisaṁ sukhaṁ vedanaṁ …

sāmisaṁ dukkhaṁ vedanaṁ …

nirāmisaṁ dukkhaṁ vedanaṁ …

sāmisaṁ adukkhamasukhaṁ vedanaṁ …

nirāmisaṁ adukkhamasukhaṁ vedanaṁ …

cakkhusamphassajaṁ vedanaṁ …

sotasamphassajaṁ vedanaṁ …

ghānasamphassajaṁ vedanaṁ …

jivhāsamphassajaṁ vedanaṁ …

kāyasamphassajaṁ vedanaṁ …

manosamphassajaṁ vedanaṁ aniccato anupassati, no niccato …pe…

paṭinissajjati, no ādiyati.

Aniccato anupassanto niccasaññaṁ pajahati …pe…

paṭinissajjanto ādānaṁ pajahati.

Imehi sattahi ākārehi vedanaṁ anupassati.

Vedanā upaṭṭhānaṁ, no sati.

Sati upaṭṭhānañceva sati ca.

Tāya satiyā tena ñāṇena taṁ vedanaṁ anupassati.

Tena vuccati—

“vedanāsu vedanānupassanāsatipaṭṭhānā”.

<b>Bhāvanā</b>ti catasso bhāvanā …pe…

evaṁ vedanāsu vedanānupassī viharati.

Kathaṁ <b>citte cittānupassī viharati?</b>

Idhekacco sarāgaṁ cittaṁ aniccato anupassati, no niccato …pe…

paṭinissajjati, no ādiyati.

Aniccato anupassanto niccasaññaṁ pajahati …pe…

paṭinissajjanto ādānaṁ pajahati.

Imehi sattahi ākārehi cittaṁ anupassati.

Cittaṁ upaṭṭhānaṁ, no sati.

Sati upaṭṭhānañceva sati ca.

Tāya satiyā tena ñāṇena taṁ cittaṁ anupassati.

Tena vuccati—

“citte cittānupassanāsatipaṭṭhānā”.

<b>Bhāvanā</b>ti catasso bhāvanā …pe…

āsevanaṭṭhena bhāvanā.

Idhekacco vītarāgaṁ cittaṁ …pe…

sadosaṁ cittaṁ …

vītadosaṁ cittaṁ …

samohaṁ cittaṁ …

vītamohaṁ cittaṁ …

saṅkhittaṁ cittaṁ …

vikkhittaṁ cittaṁ …

mahaggataṁ cittaṁ …

amahaggataṁ cittaṁ …

sauttaraṁ cittaṁ …

anuttaraṁ cittaṁ …

samāhitaṁ cittaṁ …

asamāhitaṁ cittaṁ …

vimuttaṁ cittaṁ …

avimuttaṁ cittaṁ …

cakkhuviññāṇaṁ …

sotaviññāṇaṁ …

ghānaviññāṇaṁ …

jivhāviññāṇaṁ …

kāyaviññāṇaṁ …

manoviññāṇaṁ aniccato anupassati, no niccato …pe…

paṭinissajjati, no ādiyati.

Aniccato anupassanto niccasaññaṁ pajahati …pe…

paṭinissajjanto ādānaṁ pajahati.

Imehi sattahi ākārehi cittaṁ anupassati.

Cittaṁ upaṭṭhānaṁ, no sati.

Sati upaṭṭhānañceva sati ca.

Tāya satiyā tena ñāṇena taṁ cittaṁ anupassati.

Tena vuccati—

“citte cittānupassanāsatipaṭṭhānā”.

<b>Bhāvanā</b>ti catasso bhāvanā …pe…

āsevanaṭṭhena bhāvanā.

Evaṁ citte cittānupassī viharati.

Kathaṁ <b>dhammesu dhammānupassī viharati?</b>

Idhekacco ṭhapetvā kāyaṁ ṭhapetvā vedanaṁ ṭhapetvā cittaṁ tadavasese dhamme aniccato anupassati, no niccato;

dukkhato anupassati, no sukhato;

anattato anupassati, no attato;

nibbindati, no nandati;

virajjati, no rajjati;

nirodheti, no samudeti;

paṭinissajjati, no ādiyati.

Aniccato anupassanto niccasaññaṁ pajahati, dukkhato anupassanto sukhasaññaṁ pajahati, anattato anupassanto attasaññaṁ pajahati, nibbindanto nandiṁ pajahati, virajjanto rāgaṁ pajahati, nirodhento samudayaṁ pajahati, paṭinissajjanto ādānaṁ pajahati.

Imehi sattahi ākārehi te dhamme anupassati.

Dhammā upaṭṭhānaṁ, no sati.

Sati upaṭṭhānañceva sati ca.

Tāya satiyā tena ñāṇena te dhamme anupassati.

Tena vuccati—

“dhammesu dhammānupassanāsatipaṭṭhānā”.

<b>Bhāvanā</b>ti catasso bhāvanā—

tattha jātānaṁ dhammānaṁ anativattanaṭṭhena bhāvanā, indriyānaṁ ekarasaṭṭhena bhāvanā, tadupagavīriyavāhanaṭṭhena bhāvanā, āsevanaṭṭhena bhāvanā.

Evaṁ dhammesu dhammānupassī viharatīti.

Satipaṭṭhānakathā niṭṭhitā.