sutta » kn » ps » Paṭisambhidāmagga

Paññāvagga

3.9. Vipassanākathā

Evaṁ me sutaṁ—

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.

Tatra kho bhagavā bhikkhū āmantesi—

“bhikkhavo”ti.

“Bhadante”ti te bhikkhū bhagavato paccassosuṁ.

Bhagavā etadavoca—

“So vata, bhikkhave, bhikkhu kañci saṅkhāraṁ niccato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti—

netaṁ ṭhānaṁ vijjati;

anulomikāya khantiyā asamannāgato sammattaniyāmaṁ okkamissatīti—

netaṁ ṭhānaṁ vijjati;

sammattaniyāmaṁ anokkamamāno sotāpattiphalaṁ vā sakadāgāmiphalaṁ vā anāgāmiphalaṁ vā arahattaṁ vā sacchikarissatīti—

netaṁ ṭhānaṁ vijjati.

So vata, bhikkhave, bhikkhu sabbasaṅkhāre aniccato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti—

ṭhānametaṁ vijjati;

anulomikāya khantiyā samannāgato sammattaniyāmaṁ okkamissatīti—

ṭhānametaṁ vijjati, sammattaniyāmaṁ okkamamāno sotāpattiphalaṁ vā sakadāgāmiphalaṁ vā anāgāmiphalaṁ vā arahattaṁ vā sacchikarissatīti—

ṭhānametaṁ vijjati.

So vata, bhikkhave, bhikkhu kañci saṅkhāraṁ sukhato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti—

netaṁ ṭhānaṁ vijjati;

anulomikāya khantiyā asamannāgato sammattaniyāmaṁ okkamissatīti—

netaṁ ṭhānaṁ vijjati;

sammattaniyāmaṁ anokkamamāno sotāpattiphalaṁ vā sakadāgāmiphalaṁ vā anāgāmiphalaṁ vā arahattaṁ vā sacchikarissatīti—

netaṁ ṭhānaṁ vijjati.

So vata, bhikkhave, bhikkhu sabbasaṅkhāre dukkhato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti—

ṭhānametaṁ vijjati;

anulomikāya khantiyā samannāgato sammattaniyāmaṁ okkamissatīti—

ṭhānametaṁ vijjati;

sammattaniyāmaṁ okkamamāno sotāpattiphalaṁ vā sakadāgāmiphalaṁ vā anāgāmiphalaṁ vā arahattaṁ vā sacchikarissatīti—

ṭhānametaṁ vijjati.

So vata, bhikkhave, bhikkhu kañci dhammaṁ attato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti—

netaṁ ṭhānaṁ vijjati;

anulomikāya khantiyā asamannāgato sammattaniyāmaṁ okkamissatīti—

netaṁ ṭhānaṁ vijjati;

sammattaniyāmaṁ anokkamamāno sotāpattiphalaṁ vā sakadāgāmiphalaṁ vā anāgāmiphalaṁ vā arahattaṁ vā sacchikarissatīti—

netaṁ ṭhānaṁ vijjati.

So vata, bhikkhave, bhikkhu sabbadhamme anattato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti—

ṭhānametaṁ vijjati;

anulomikāya khantiyā samannāgato sammattaniyāmaṁ okkamissatīti—

ṭhānametaṁ vijjati;

sammattaniyāmaṁ okkamamāno sotāpattiphalaṁ vā sakadāgāmiphalaṁ vā anāgāmiphalaṁ vā arahattaṁ vā sacchikarissatīti—

ṭhānametaṁ vijjati.

So vata, bhikkhave, bhikkhu nibbānaṁ dukkhato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti—

netaṁ ṭhānaṁ vijjati;

anulomikāya khantiyā asamannāgato sammattaniyāmaṁ okkamissatīti—

netaṁ ṭhānaṁ vijjati;

sammattaniyāmaṁ anokkamamāno sotāpattiphalaṁ vā sakadāgāmiphalaṁ vā anāgāmiphalaṁ vā arahattaṁ vā sacchikarissatīti—

netaṁ ṭhānaṁ vijjati.

So vata, bhikkhave, bhikkhu nibbānaṁ sukhato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti—

ṭhānametaṁ vijjati;

anulomikāya khantiyā samannāgato sammattaniyāmaṁ okkamissatīti—

ṭhānametaṁ vijjati;

sammattaniyāmaṁ okkamamāno sotāpattiphalaṁ vā sakadāgāmiphalaṁ vā anāgāmiphalaṁ vā arahattaṁ vā sacchikarissatīti—

ṭhānametaṁ vijjati”.

Katihākārehi anulomikaṁ khantiṁ paṭilabhati, katihākārehi sammattaniyāmaṁ okkamati?

Cattārīsāya ākārehi anulomikaṁ khantiṁ paṭilabhati, cattārīsāya ākārehi sammattaniyāmaṁ okkamati.

Katamehi cattārīsāya ākārehi anulomikaṁ khantiṁ paṭilabhati, katamehi cattārīsāya ākārehi sammattaniyāmaṁ okkamati?

Pañcakkhandhe aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto addhuvato atāṇato aleṇato asaraṇato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraṇadhammato sokadhammato paridevadhammato upāyāsadhammato saṅkilesikadhammato.

Pañcakkhandhe aniccato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho niccaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe dukkhato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho sukhaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe rogato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho ārogyaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe gaṇḍato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho agaṇḍaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe sallato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho visallaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe aghato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho anagho nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe ābādhato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho anābādhaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe parato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho aparappaccayaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe palokato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho apalokadhammo nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe ītito passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho anītikaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe upaddavato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho anupaddavaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe bhayato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho abhayaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe upasaggato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho anupasaggaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe calato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho acalaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe pabhaṅguto passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho apabhaṅgu nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe addhuvato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho dhuvaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe atāṇato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho tāṇaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe aleṇato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho leṇaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe asaraṇato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho saraṇaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe rittato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho arittaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe tucchato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho atucchaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe suññato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho paramasuññaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe anattato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho paramatthaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe ādīnavato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho anādīnavaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe vipariṇāmadhammato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho avipariṇāmadhammaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe asārakato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho sāraṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe aghamūlato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho anaghamūlaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe vadhakato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho avadhakaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe vibhavato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho avibhavaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe sāsavato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho anāsavaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe saṅkhatato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho asaṅkhataṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe mārāmisato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho nirāmisaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe jātidhammato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho ajātaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe jarādhammato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho ajaraṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe byādhidhammato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho abyādhi nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe maraṇadhammato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho amataṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe sokadhammato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho asokaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe paridevadhammato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho aparidevaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe upāyāsadhammato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho anupāyāsaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Pañcakkhandhe saṅkilesikadhammato passanto anulomikaṁ khantiṁ paṭilabhati.

Pañcannaṁ khandhānaṁ nirodho asaṅkiliṭṭhaṁ nibbānanti passanto sammattaniyāmaṁ okkamati.

Aniccatoti, aniccānupassanā.

Dukkhatoti, dukkhānupassanā.

Rogatoti, dukkhānupassanā.

Gaṇḍatoti, dukkhānupassanā.

Sallatoti, dukkhānupassanā.

Aghatoti, dukkhānupassanā.

Ābādhatoti, dukkhānupassanā.

Paratoti, anattānupassanā.

Palokatoti, aniccānupassanā.

Ītitoti, dukkhānupassanā. [10]

Upaddavatoti, dukkhānupassanā.

Bhayatoti, dukkhānupassanā.

Upasaggatoti, dukkhānupassanā.

Calatoti, aniccānupassanā.

Pabhaṅgutoti, aniccānupassanā.

Addhuvatoti, aniccānupassanā.

Atāṇatoti, dukkhānupassanā.

Aleṇatoti, dukkhānupassanā.

Asaraṇatoti, dukkhānupassanā.

Rittatoti, anattānupassanā.

Tucchatoti, anattānupassanā.

Suññatoti, anattānupassanā.

Anattatoti, anattānupassanā.

Ādīnavatoti, dukkhānupassanā.

Vipariṇāmadhammatoti, aniccānupassanā.

Asārakatoti, anattānupassanā.

Aghamūlatoti, dukkhānupassanā.

Vadhakatoti, dukkhānupassanā.

Vibhavatoti, aniccānupassanā.

Sāsavatoti, dukkhānupassanā.

Saṅkhatatoti, aniccānupassanā.

Mārāmisatoti, dukkhānupassanā.

Jātidhammatoti, dukkhānupassanā.

Jarādhammatoti, dukkhānupassanā.

Byādhidhammatoti, dukkhānupassanā.

Maraṇadhammatoti, aniccānupassanā.

Sokadhammatoti, dukkhānupassanā.

Paridevadhammatoti, dukkhānupassanā.

Upāyāsadhammatoti, dukkhānupassanā.

Saṅkilesikadhammatoti, dukkhānupassanā.

Imehi cattālīsāya ākārehi anulomikaṁ khantiṁ paṭilabhati.

Imehi cattālīsāya ākārehi sammattaniyāmaṁ okkamati.

Imehi cattālīsāya ākārehi anulomikaṁ khantiṁ paṭilabhantassa, imehi cattālīsāya ākārehi sammattaniyāmaṁ okkamantassa kati aniccānupassanā, kati dukkhānupassanā, kati anattānupassanā?

Pañcavīsati anattānupassanā,

Paññāsa aniccānupassanā;

Sataṁ pañcavīsati ceva,

Yāni dukkhe pavuccareti.

Vipassanākathā niṭṭhitā.