sutta » kn » ps » Paṭisambhidāmagga

3 Paññāvagga

3.10. Mātikākathā

Nicchāto, mokkho vimokkho, vijjāvimutti, adhisīlaṁ, adhicittaṁ, adhipaññā, passaddhi, ñāṇaṁ, dassanaṁ, visuddhi, nekkhammaṁ, nissaraṇaṁ, paviveko, vosaggo, cariyā, jhānavimokkho, bhāvanā, adhiṭṭhānaṁ, jīvitaṁ. [19]

<b>Nicchāto</b>ti nekkhammena kāmacchandato nicchāto, abyāpādena byāpādato nicchāto …pe…

paṭhamena jhānena nīvaraṇehi nicchāto …pe…

arahattamaggena sabbakilesehi nicchāto.

<b>Mokkho vimokkho</b>ti nekkhammena kāmacchandato muccatīti—

mokkho vimokkho.

Abyāpādena byāpādato muccatīti—

mokkho vimokkho …pe…

paṭhamena jhānena nīvaraṇehi muccatīti—

mokkho vimokkho …pe…

arahattamaggena sabbakilesehi muccatīti—

mokkho vimokkho.

<b>Vijjāvimuttī</b>ti nekkhammaṁ vijjatīti vijjā, kāmacchandato muccatīti vimutti.

Vijjanto muccati, muccanto vijjatīti—

vijjāvimutti.

Abyāpādo vijjatīti vijjā, byāpādato vimuccatīti vimutti.

Vijjanto muccati, muccanto vijjatīti—

vijjāvimutti …pe…

arahattamaggo vijjatīti vijjā, sabbakilesehi muccatīti vimutti.

Vijjanto muccati, muccanto vijjatīti—

vijjāvimutti.

<b>Adhisīlaṁ adhicittaṁ adhipaññā</b>ti nekkhammena kāmacchandaṁ, saṁvaraṭṭhena sīlavisuddhi, avikkhepaṭṭhena cittavisuddhi, dassanaṭṭhena diṭṭhivisuddhi.

Yo tattha saṁvaraṭṭho, ayaṁ adhisīlasikkhā.

Yo tattha avikkhepaṭṭho, ayaṁ adhicittasikkhā.

Yo tattha dassanaṭṭho, ayaṁ adhipaññāsikkhā.

Abyāpādena byāpādaṁ saṁvaraṭṭhena sīlavisuddhi …pe…

arahattamaggena sabbakilese saṁvaraṭṭhena sīlavisuddhi, avikkhepaṭṭhena cittavisuddhi.

Dassanaṭṭhena diṭṭhivisuddhi.

Yo tattha saṁvaraṭṭho, ayaṁ adhisīlasikkhā.

Yo tattha avikkhepaṭṭho, ayaṁ adhicittasikkhā.

Yo tattha dassanaṭṭho, ayaṁ adhipaññāsikkhā.

<b>Passaddhī</b>ti nekkhammena kāmacchandaṁ paṭippassambheti, abyāpādena byāpādaṁ paṭippassambheti …pe…

arahattamaggena sabbakilese paṭippassambheti.

<b>Ñāṇan</b>ti kāmacchandassa pahīnattā nekkhammaṁ ñātaṭṭhena ñāṇaṁ;

byāpādassa pahīnattā abyāpādo ñātaṭṭhena ñāṇaṁ …pe…

sabbakilesānaṁ pahīnattā arahattamaggo ñātaṭṭhena ñāṇaṁ.

<b>Dassanan</b>ti kāmacchandassa pahīnattā nekkhammaṁ diṭṭhattā dassanaṁ.

Byāpādassa pahīnattā abyāpādo diṭṭhattā dassanaṁ …pe…

sabbakilesānaṁ pahīnattā arahattamaggo diṭṭhattā dassanaṁ.

<b>Visuddhī</b>ti kāmacchandaṁ pajahanto nekkhammena visujjhati.

Byāpādaṁ pajahanto abyāpādena visujjhati …pe…

sabbakilese pajahanto arahattamaggena visujjhati.

<b>Nekkhamman</b>ti kāmānametaṁ nissaraṇaṁ, yadidaṁ nekkhammaṁ.

Rūpānametaṁ nissaraṇaṁ, yadidaṁ āruppaṁ.

Yaṁ kho pana kiñci bhūtaṁ saṅkhataṁ paṭiccasamuppannaṁ, nirodho tassa nekkhammaṁ.

Byāpādassa abyāpādo nekkhammaṁ.

Thinamiddhassa ālokasaññā nekkhammaṁ …pe…

sabbakilesānaṁ arahattamaggo nekkhammaṁ.

<b>Nissaraṇan</b>ti kāmānametaṁ nissaraṇaṁ, yadidaṁ nekkhammaṁ.

Rūpānametaṁ nissaraṇaṁ, yadidaṁ āruppaṁ.

Yaṁ kho pana kiñci bhūtaṁ saṅkhataṁ paṭiccasamuppannaṁ, nirodho tassa nissaraṇaṁ.

Kāmacchandassa nekkhammaṁ nissaraṇaṁ.

Byāpādassa abyāpādo nissaraṇaṁ …pe…

sabbakilesānaṁ arahattamaggo nissaraṇaṁ.

<b>Paviveko</b>ti kāmacchandassa nekkhammaṁ paviveko …pe…

sabbakilesānaṁ arahattamaggo paviveko.

<b>Vosaggo</b>ti nekkhammena kāmacchandaṁ vosajjatīti—

vosaggo.

Abyāpādena byāpādaṁ vosajjatīti—

vosaggo …pe…

arahattamaggena sabbakilese vosajjatīti—

vosaggo.

<b>Cariyā</b>ti kāmacchandaṁ pajahanto nekkhammena carati.

Byāpādaṁ pajahanto abyāpādena carati …pe…

sabbakilese pajahanto arahattamaggena carati.

<b>Jhānavimokkho</b>ti nekkhammaṁ jhāyatīti—

jhānaṁ.

Kāmacchandaṁ jhāpetīti—

jhānaṁ.

Jhāyanto muccatīti—

jhānavimokkho.

Jhāpento muccatīti—

jhānavimokkho.

Jhāyantīti dhammā.

Jhāpentīti kilese.

Jhāte ca jhāpe ca jānātīti—

jhānajhāyī.

Abyāpādo jhāyatīti jhānaṁ.

Byāpādaṁ jhāpetīti—

jhānaṁ …pe…

ālokasaññā jhāyatīti—

jhānaṁ.

Thinamiddhaṁ jhāpetīti—

jhānaṁ …pe…

arahattamaggo jhāyatīti—

jhānaṁ.

Sabbakilese jhāpetīti—

jhānaṁ.

Jhāyanto muccatīti—

jhānavimokkho.

Jhāpento muccatīti—

jhānavimokkho.

Jhāyantīti—

dhammā.

Jhāpentīti—

kilese.

Jhāte ca jhāpe ca jānātīti—

jhānajhāyī.

<b>Bhāvanā adhiṭṭhānaṁ jīvitan</b>ti kāmacchandaṁ pajahanto nekkhammaṁ bhāvetīti—

bhāvanāsampanno.

Nekkhammavasena cittaṁ adhiṭṭhātīti—

adhiṭṭhānasampanno.

Svāyaṁ evaṁ bhāvanāsampanno adhiṭṭhānasampanno samaṁ jīvati, no visamaṁ;

sammā jīvati, no micchā;

visuddhaṁ jīvati, no kiliṭṭhanti—

ājīvasampanno.

Svāyaṁ evaṁ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadeva parisaṁ upasaṅkamati—

yadi khattiyaparisaṁ yadi brāhmaṇaparisaṁ yadi gahapatiparisaṁ yadi samaṇaparisaṁ—

visārado upasaṅkamati amaṅkubhūto.

Taṁ kissa hetu?

Tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno.

Byāpādaṁ pajahanto abyāpādaṁ bhāvetīti—

bhāvanāsampanno …pe…

thinamiddhaṁ pajahanto ālokasaññaṁ bhāvetīti—

bhāvanāsampanno …pe…

uddhaccaṁ pajahanto avikkhepaṁ bhāvetīti—

bhāvanāsampanno …pe…

vicikicchaṁ pajahanto dhammavavatthānaṁ bhāvetīti—

bhāvanāsampanno …pe…

avijjaṁ pajahanto vijjaṁ bhāvetīti—

bhāvanāsampanno …pe…

aratiṁ pajahanto pāmojjaṁ bhāvetīti—

bhāvanāsampanno …pe…

nīvaraṇe pajahanto paṭhamaṁ jhānaṁ bhāvetīti—

bhāvanāsampanno …pe…

sabbakilese pajahanto arahattamaggaṁ bhāvetīti—

bhāvanāsampanno.

Arahattamaggavasena cittaṁ adhiṭṭhātīti—

adhiṭṭhānasampanno.

Svāyaṁ evaṁ bhāvanāsampanno adhiṭṭhānasampanno samaṁ jīvati, no visamaṁ;

sammā jīvati, no micchā;

visuddhaṁ jīvati, no kiliṭṭhanti—

ājīvasampanno.

Svāyaṁ evaṁ bhāvanāsampanno adhiṭṭhānasampanno ājīvasampanno yaññadeva parisaṁ upasaṅkamati—

yadi khattiyaparisaṁ yadi brāhmaṇaparisaṁ yadi gahapatiparisaṁ yadi samaṇaparisaṁ—

visārado upasaṅkamati amaṅkubhūto.

Taṁ kissa hetu?

Tathā hi so bhāvanāsampanno adhiṭṭhānasampanno ājīvasampannoti.

Mātikākathā niṭṭhitā.

Paññāvaggo tatiyo.

Tassuddānaṁ

Paññā iddhi abhisamayo,

viveko cariyapañcamo;

Pāṭihāri samasīsi,

satipaṭṭhānā vipassanā;

Tatiye paññāvaggamhi,

mātikāya ca te dasāti.

Mahāvaggo yuganaddho,

paññāvaggo ca nāmato;

Tayova vaggā imamhi,

paṭisambhidāpakaraṇe.

Anantanayamaggesu,

gambhīro sāgarūpamo;

Nabhañca tārakākiṇṇaṁ,

thūlo jātassaro yathā;

Kathikānaṁ visālāya,

yogīnaṁ ñāṇajotananti.

Paṭisambhidāmaggapāḷi niṭṭhitā.