sutta » kn » pv » Petavatthu

Uragavagga

2. Sūkaramukhapetavatthu

“Kāyo te sabbasovaṇṇo,

sabbā obhāsate disā;

Mukhaṁ te sūkarasseva,

kiṁ kammamakarī pure”.

“Kāyena saññato āsiṁ,

vācāyāsimasaññato;

Tena metādiso vaṇṇo,

yathā passasi nārada.

Taṁ tyāhaṁ nārada brūmi,

Sāmaṁ diṭṭhamidaṁ tayā;

Mākāsi mukhasā pāpaṁ,

Mā kho sūkaramukho ahū”ti.

Sūkaramukhapetavatthu dutiyaṁ.