sutta » kn » pv » Petavatthu

Ubbarivagga

4. Nandāpetivatthu

“Kāḷī dubbaṇṇarūpāsi,

pharusā bhīrudassanā;

Piṅgalāsi kaḷārāsi,

na taṁ maññāmi mānusin”ti.

“Ahaṁ nandā nandisena,

bhariyā te pure ahuṁ;

Pāpakammaṁ karitvāna,

petalokaṁ ito gatā”ti.

“Kiṁ nu kāyena vācāya,

manasā dukkaṭaṁ kataṁ;

Kissa kammavipākena,

petalokaṁ ito gatā”ti.

“Caṇḍī ca pharusā cāsiṁ,

tayi cāpi agāravā;

Tāhaṁ duruttaṁ vatvāna,

petalokaṁ ito gatā”ti.

“Handuttarīyaṁ dadāmi te,

imaṁ dussaṁ nivāsaya;

Imaṁ dussaṁ nivāsetvā,

ehi nessāmi taṁ gharaṁ.

Vatthañca annapānañca,

lacchasi tvaṁ gharaṁ gatā;

Putte ca te passissasi,

suṇisāyo ca dakkhasī”ti.

“Hatthena hatthe te dinnaṁ,

na mayhaṁ upakappati;

Bhikkhū ca sīlasampanne,

vītarāge bahussute.

Tappehi annapānena,

mama dakkhiṇamādisa;

Tadāhaṁ sukhitā hessaṁ,

sabbakāmasamiddhinī”ti.

Sādhūti so paṭissutvā,

dānaṁ vipulamākiri;

Annaṁ pānaṁ khādanīyaṁ,

vatthasenāsanāni ca;

Chattaṁ gandhañca mālañca,

vividhā ca upāhanā.

Bhikkhū ca sīlasampanne,

vītarāge bahussute;

Tappetvā annapānena,

tassā dakkhiṇamādisī.

Samanantarānuddiṭṭhe,

vipāko udapajjatha;

Bhojanacchādanapānīyaṁ,

dakkhiṇāya idaṁ phalaṁ.

Tato suddhā sucivasanā,

kāsikuttamadhārinī;

Vicittavatthābharaṇā,

sāmikaṁ upasaṅkami.

“Abhikkantena vaṇṇena,

yā tvaṁ tiṭṭhasi devate;

Obhāsentī disā sabbā,

osadhī viya tārakā.

Kena tetādiso vaṇṇo,

kena te idha mijjhati;

Uppajjanti ca te bhogā,

ye keci manaso piyā.

Pucchāmi taṁ devi mahānubhāve,

Manussabhūtā kimakāsi puññaṁ;

Kenāsi evaṁ jalitānubhāvā,

Vaṇṇo ca te sabbadisā pabhāsatī”ti.

“Ahaṁ nandā nandisena,

bhariyā te pure ahuṁ;

Pāpakammaṁ karitvāna,

petalokaṁ ito gatā.

Tava dinnena dānena,

modāmi akutobhayā;

Ciraṁ jīva gahapati,

saha sabbehi ñātibhi;

Asokaṁ virajaṁ khemaṁ,

āvāsaṁ vasavattinaṁ.

Idha dhammaṁ caritvāna,

Dānaṁ datvā gahapati;

Vineyya maccheramalaṁ samūlaṁ,

Anindito saggamupehi ṭhānan”ti.

Nandāpetivatthu catutthaṁ.