sutta » kn » pv » Petavatthu

Cūḷavagga

1. Abhijjamānapetavatthu

“Abhijjamāne vārimhi,

gaṅgāya idha gacchasi;

Naggo pubbaddhapetova,

māladhārī alaṅkato;

Kuhiṁ gamissasi peta,

kattha vāso bhavissatī”ti.

“Cundaṭṭhilaṁ gamissāmi,

peto so iti bhāsati;

Antare vāsabhagāmaṁ,

bārāṇasiṁ ca santike”.

Tañca disvā mahāmatto,

koliyo iti vissuto;

Sattuṁ bhattañca petassa,

pītakañca yugaṁ adā.

Nāvāya tiṭṭhamānāya,

kappakassa adāpayi;

Kappakassa padinnamhi,

ṭhāne petassa dissatha.

Tato suvatthavasano,

māladhārī alaṅkato;

Ṭhāne ṭhitassa petassa,

dakkhiṇā upakappatha;

Tasmā dajjetha petānaṁ,

anukampāya punappunaṁ.

Sātunnavasanā eke,

aññe kesanivāsanā;

Petā bhattāya gacchanti,

pakkamanti disodisaṁ.

Dūre eke padhāvitvā,

aladdhāva nivattare;

Chātā pamucchitā bhantā,

bhūmiyaṁ paṭisumbhitā.

Te ca tattha papatitā,

bhūmiyaṁ paṭisumbhitā;

Pubbe akatakalyāṇā,

aggidaḍḍhāva ātape.

“Mayaṁ pubbe pāpadhammā,

gharaṇī kulamātaro;

Santesu deyyadhammesu,

dīpaṁ nākamha attano.

Pahūtaṁ annapānampi,

apissu avakirīyati;

Sammaggate pabbajite,

na ca kiñci adamhase.

Akammakāmā alasā,

Sādukāmā mahagghasā;

Ālopapiṇḍadātāro,

Paṭiggahe paribhāsimhase.

Te gharā tā ca dāsiyo,

tānevābharaṇāni no;

Te aññe paricārenti,

mayaṁ dukkhassa bhāgino.

Veṇī vā avaññā honti,

rathakārī ca dubbhikā;

Caṇḍālī kapaṇā honti,

kappakā ca punappunaṁ.

Yāni yāni nihīnāni,

kulāni kapaṇāni ca;

Tesu tesveva jāyanti,

esā maccharino gati.

Pubbe ca katakalyāṇā,

dāyakā vītamaccharā;

Saggaṁ te paripūrenti,

obhāsenti ca nandanaṁ.

Vejayante ca pāsāde,

ramitvā kāmakāmino;

Uccākulesu jāyanti,

sabhogesu tato cutā.

Kūṭāgāre ca pāsāde,

pallaṅke gonakatthate;

Bījitaṅgā morahatthehi,

kule jātā yasassino.

Aṅkato aṅkaṁ gacchanti,

māladhārī alaṅkatā;

Dhātiyo upatiṭṭhanti,

sāyaṁ pātaṁ sukhesino.

Nayidaṁ akatapuññānaṁ,

katapuññānamevidaṁ;

Asokaṁ nandanaṁ rammaṁ,

tidasānaṁ mahāvanaṁ.

Sukhaṁ akatapuññānaṁ,

idha natthi parattha ca;

Sukhañca katapuññānaṁ,

idha ceva parattha ca.

Tesaṁ sahabyakāmānaṁ,

kattabbaṁ kusalaṁ bahuṁ;

Katapuññā hi modanti,

sagge bhogasamaṅgino”ti.

Abhijjamānapetavatthu paṭhamaṁ.