sutta » kn » pv » Petavatthu

Cūḷavagga

3. Rathakārapetivatthu

“Veḷuriyathambhaṁ ruciraṁ pabhassaraṁ,

Vimānamāruyha anekacittaṁ;

Tatthacchasi devi mahānubhāve,

Pathaddhani pannaraseva cando.

Vaṇṇo ca te kanakassa sannibho,

Uttattarūpo bhusa dassaneyyo;

Pallaṅkaseṭṭhe atule nisinnā,

Ekā tuvaṁ natthi ca tuyha sāmiko.

Imā ca te pokkharaṇī samantā,

Pahūtamalyā bahupuṇḍarīkā;

Suvaṇṇacuṇṇehi samantamotthatā,

Na tattha paṅko paṇako ca vijjati.

Haṁsā cime dassanīyā manoramā,

Udakasmimanupariyanti sabbadā;

Samayya vaggūpanadanti sabbe,

Bindussarā dundubhīnaṁva ghoso.

Daddallamānā yasasā yasassinī,

Nāvāya ca tvaṁ avalamba tiṭṭhasi;

Āḷārapamhe hasite piyaṁvade,

Sabbaṅgakalyāṇi bhusaṁ virocasi.

Idaṁ vimānaṁ virajaṁ same ṭhitaṁ,

Uyyānavantaṁ ratinandivaḍḍhanaṁ;

Icchāmahaṁ nāri anomadassane,

Tayā saha nandane idha moditun”ti.

“Karohi kammaṁ idha vedanīyaṁ,

Cittañca te idha nihitaṁ bhavatu;

Katvāna kammaṁ idha vedanīyaṁ,

Evaṁ mamaṁ lacchasi kāmakāminin”ti.

“Sādhū”ti so tassā paṭissuṇitvā,

Akāsi kammaṁ tahiṁ vedanīyaṁ;

Katvāna kammaṁ tahiṁ vedanīyaṁ,

Upapajji so māṇavo tassā sahabyatanti.

Rathakārapetivatthu tatiyaṁ.

Bhāṇavāraṁ dutiyaṁ.