sutta » sn » sn12 » Saṁyutta Nikāya 12.72–81

Translators: sujato

Linked Discourses 12.72–81

8. Samaṇabrāhmaṇavagga
8. Ascetics and Brahmins

Jātisuttādidasaka

A Set of Ten on Rebirth, Etc.

“Sāvatthiyaṁ viharati.
At Sāvatthī.

Jātiṁ nappajānanti …pe….
“… they don’t understand rebirth …”

“Bhavaṁ nappajānanti …pe….
“… continued existence …”

“Upādānaṁ nappajānanti …pe….
“… grasping …”

“Taṇhaṁ nappajānanti …pe….
“… craving …”

“Vedanaṁ nappajānanti …pe….
“… feeling …”

“Phassaṁ nappajānanti …pe….
“… contact …”

“Saḷāyatanaṁ nappajānanti …pe….
“… the six sense fields …”

“Nāmarūpaṁ nappajānanti …pe….
“… name and form …”

“Viññāṇaṁ nappajānanti …pe….
“… consciousness …”

“Saṅkhāre nappajānanti, saṅkhārasamudayaṁ nappajānanti, saṅkhāranirodhaṁ nappajānanti, saṅkhāranirodhagāminiṁ paṭipadaṁ nappajānanti …pe…
“… choices …

pajānanti …pe…
… they understand …”

sayaṁ abhiññā sacchikatvā upasampajja viharantī”ti.

Ekādasamaṁ.

Samaṇabrāhmaṇavaggo aṭṭhamo.

Tassuddānaṁ

Paccayekādasa vuttā,

catusaccavibhajjanā;

Samaṇabrāhmaṇavaggo,

nidāne bhavati aṭṭhamo.

vagguddānaṁ

Buddho āhāro dasabalo,

Kaḷāro gahapatipañcamo;

Dukkhavaggo mahāvaggo,

Aṭṭhamo samaṇabrāhmaṇoti.