sutta » sn » sn12 » Saṁyutta Nikāya 12.93–213

Translators: sujato

Linked Discourses 12.93–103

9. Antarapeyyāla
9. Incorporated Abbreviation Series

Sikkhāsuttādipeyyālaekādasaka
Sets of Eleven on Training, Etc.

“Jarāmaraṇaṁ, bhikkhave, ajānatā apassatā yathābhūtaṁ jarāmaraṇe yathābhūtaṁ ñāṇāya sikkhā karaṇīyā.
“Mendicants, one who does not truly know or see old age and death should train so as to truly know old age and death. …”

(Peyyālo. Catusaccikaṁ kātabbaṁ.)

“Jarāmaraṇaṁ, bhikkhave, ajānatā …pe…

yogo karaṇīyo …pe….
“… practice meditation …”

“Jarāmaraṇaṁ, bhikkhave, ajānatā …pe…

chando karaṇīyo …pe….
“… rouse up enthusiasm …”

“Jarāmaraṇaṁ, bhikkhave, ajānatā …pe…

ussoḷhī karaṇīyā …pe….
“… try vigorously …”

“Jarāmaraṇaṁ, bhikkhave, ajānatā …pe…

appaṭivānī karaṇīyā …pe….
“… persevere …”

“Jarāmaraṇaṁ, bhikkhave, ajānatā …pe…

ātappaṁ karaṇīyaṁ …pe….
“… be keen …”

“Jarāmaraṇaṁ, bhikkhave, ajānatā …pe…

vīriyaṁ karaṇīyaṁ …pe….
“… rouse up energy …”

“Jarāmaraṇaṁ, bhikkhave, ajānatā …pe…

sātaccaṁ karaṇīyaṁ …pe….
“… persist …”

“Jarāmaraṇaṁ, bhikkhave, ajānatā …pe…

sati karaṇīyā …pe….
“… be mindful …”

“Jarāmaraṇaṁ, bhikkhave, ajānatā …pe…

sampajaññaṁ karaṇīyaṁ …pe….
“… use situational awareness …”

“Jarāmaraṇaṁ, bhikkhave, ajānatā …pe…

appamādo karaṇīyo …pe….
“… be diligent …”

Antarapeyyālo navamo.

Tassuddānaṁ

Satthā sikkhā ca yogo ca,

chando ussoḷhipañcamī;

Appaṭivāni yātappaṁ,

vīriyaṁ sātaccamuccati;

Sati ca sampajaññañca,

appamādena dvādasāti.

Suttantā antarapeyyālā niṭṭhitā.

Pare te dvādasa honti,

suttā dvattiṁsa satāni;

Catusaccena te vuttā,

peyyālaantaramhi yeti.

Antarapeyyālesu uddānaṁ samattaṁ.

Nidānasaṁyuttaṁ samattaṁ.
The Linked Discourses on causality are complete.