sutta » sn » sn13 » Saṁyutta Nikāya 13.4

Translators: sujato

Linked Discourses 13.4

1. Abhisamayavagga
1. Comprehension

Dutiyasambhejjaudakasutta

Where the Waters Flow Together (2nd)

Sāvatthiyaṁ viharati.
At Sāvatthī.

“Seyyathāpi, bhikkhave, yatthimā mahānadiyo saṁsandanti samenti, seyyathidaṁ—
“Mendicants, there are places where the great rivers—the Ganges, Yamuna, Aciravatī, Sarabhū, and Mahī—come together and converge.

gaṅgā yamunā aciravatī sarabhū mahī, taṁ udakaṁ parikkhayaṁ pariyādānaṁ gaccheyya ṭhapetvā dve vā tīṇi vā udakaphusitāni.
Suppose that water dried up and evaporated except for two or three drops.

Taṁ kiṁ maññatha, bhikkhave,
What do you think, mendicants?

katamaṁ nu kho bahutaraṁ, yaṁ vā sambhejjaudakaṁ parikkhīṇaṁ pariyādiṇṇaṁ yāni vā dve vā tīṇi vā udakaphusitāni avasiṭṭhānī”ti?
Which is more: the water in the confluence that has dried up and evaporated, or the two or three drops left?”

“Etadeva, bhante, bahutaraṁ sambhejjaudakaṁ yadidaṁ parikkhīṇaṁ pariyādiṇṇaṁ;
“Sir, the water in the confluence that has dried up and evaporated is certainly more.

appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni.
The two or three drops left are tiny.

Neva satimaṁ kalaṁ upenti na sahassimaṁ kalaṁ upenti na satasahassimaṁ kalaṁ upenti sambhejjaudakaṁ parikkhīṇaṁ pariyādiṇṇaṁ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānī”ti.
Compared to the water in the confluence that has dried up and evaporated, it’s not nearly a hundredth, a thousandth, or a hundred thousandth part.”

“Evameva kho, bhikkhave …pe…
“In the same way, for a noble disciple, the suffering that’s over and done with is more …”

dhammacakkhupaṭilābho”ti.

Catutthaṁ.