sutta » sn » sn13 » Saṁyutta Nikāya 13.8

Translators: sujato

Linked Discourses 13.8

1. Abhisamayavagga
1. Comprehension

Dutiyasamuddasutta

The Ocean (2nd)

Sāvatthiyaṁ viharati.
At Sāvatthī.

“Seyyathāpi, bhikkhave, mahāsamuddo parikkhayaṁ pariyādānaṁ gaccheyya, ṭhapetvā dve vā tīṇi vā udakaphusitāni.
“Mendicants, suppose the water in the ocean dried up and evaporated except for two or three drops.

Taṁ kiṁ maññatha, bhikkhave,
What do you think, mendicants?

katamaṁ nu kho bahutaraṁ, yaṁ vā mahāsamudde udakaṁ parikkhīṇaṁ pariyādiṇṇaṁ yāni vā dve vā tīṇi vā udakaphusitāni avasiṭṭhānī”ti?
Which is more: the water in the ocean that has dried up and evaporated, or the two or three drops left?”

“Etadeva, bhante, bahutaraṁ mahāsamudde udakaṁ, yadidaṁ parikkhīṇaṁ pariyādiṇṇaṁ;
“Sir, the water in the ocean that has dried up and evaporated is certainly more.

appamattakāni dve vā tīṇi vā udakaphusitāni avasiṭṭhāni.
The two or three drops left are tiny.

Neva satimaṁ kalaṁ upenti na sahassimaṁ kalaṁ upenti na satasahassimaṁ kalaṁ upenti mahāsamudde udakaṁ parikkhīṇaṁ pariyādiṇṇaṁ upanidhāya dve vā tīṇi vā udakaphusitāni avasiṭṭhānī”ti.
Compared to the water in the ocean that has dried up and evaporated, it’s not nearly a hundredth, a thousandth, or a hundred thousandth part.”

“Evameva kho, bhikkhave …pe…
“In the same way, for a noble disciple, the suffering that’s over and done with is more …”

dhammacakkhupaṭilābho”ti.

Aṭṭhamaṁ.