sutta » sn » sn16 » Saṁyutta Nikāya 16.9

Translators: sujato

Linked Discourses 16.9

1. Kassapavagga
1. Kassapa

Jhānābhiññasutta

Absorptions and Insights

Sāvatthiyaṁ viharati.
At Sāvatthī.

“Ahaṁ, bhikkhave, yāvade ākaṅkhāmi vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharāmi.
“Mendicants, whenever I want, quite secluded from sensual pleasures, secluded from unskillful qualities, I enter and remain in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected.

Kassapopi, bhikkhave, yāvade ākaṅkhati vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja viharati.
And so does Kassapa.

Ahaṁ, bhikkhave, yāvade ākaṅkhāmi vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāmi.
Whenever I want, as the placing of the mind and keeping it connected are stilled, I enter and remain in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.

Kassapopi, bhikkhave, yāvade ākaṅkhati vitakkavicārānaṁ vūpasamā …pe… dutiyaṁ jhānaṁ upasampajja viharati.
And so does Kassapa.

Ahaṁ, bhikkhave, yāvade ākaṅkhāmi pītiyā ca virāgā upekkhako ca viharāmi sato ca sampajāno sukhañca kāyena paṭisaṁvedemi, yaṁ taṁ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti tatiyaṁ jhānaṁ upasampajja viharāmi.
Whenever I want, with the fading away of rapture, I enter and remain in the third absorption, where I meditate with equanimity, mindful and aware, personally experiencing the bliss of which the noble ones declare, ‘Equanimous and mindful, one meditates in bliss.’

Kassapopi, bhikkhave, yāvade ākaṅkhati pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti tatiyaṁ jhānaṁ upasampajja viharati.
And so does Kassapa.

Ahaṁ, bhikkhave, yāvade ākaṅkhāmi sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharāmi.
Whenever I want, with the giving up of pleasure and pain, and the ending of former happiness and sadness, I enter and remain in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.

Kassapopi, bhikkhave, yāvade ākaṅkhati sukhassa ca pahānā …pe… catutthaṁ jhānaṁ upasampajja viharati.
And so does Kassapa.

Ahaṁ, bhikkhave, yāvade ākaṅkhāmi sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthaṅgamā nānattasaññānaṁ amanasikārā ananto ākāsoti ākāsānañcāyatanaṁ upasampajja viharāmi.
Whenever I want, going totally beyond perceptions of form, with the ending of perceptions of impingement, not focusing on perceptions of diversity, aware that ‘space is infinite’, I enter and remain in the dimension of infinite space.

Kassapopi, bhikkhave, yāvade ākaṅkhati sabbaso rūpasaññānaṁ samatikkamā …pe… ākāsānañcāyatanaṁ upasampajja viharati.
And so does Kassapa.

Ahaṁ, bhikkhave, yāvade ākaṅkhāmi sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanaṁ upasampajja viharāmi.
Whenever I want, going totally beyond the dimension of infinite space, aware that ‘consciousness is infinite’, I enter and remain in the dimension of infinite consciousness.

Kassapopi, bhikkhave, yāvade ākaṅkhati sabbaso ākāsānañcāyatanaṁ samatikkamma anantaṁ viññāṇanti viññāṇañcāyatanaṁ upasampajja viharati.
And so does Kassapa.

Ahaṁ, bhikkhave, yāvade ākaṅkhāmi sabbaso viññāṇañcāyatanaṁ samatikkamma ‘natthi kiñcī’ti ākiñcaññāyatanaṁ upasampajja viharāmi.
Whenever I want, going totally beyond the dimension of infinite consciousness, aware that ‘there is nothing at all’, I enter and remain in the dimension of nothingness.

Kassapopi, bhikkhave, yāvade ākaṅkhati …pe… ākiñcaññāyatanaṁ upasampajja viharati.
And so does Kassapa.

Ahaṁ, bhikkhave, yāvade ākaṅkhāmi sabbaso ākiñcaññāyatanaṁ samatikkamma nevasaññānāsaññāyatanaṁ upasampajja viharāmi.
Whenever I want, going totally beyond the dimension of nothingness, I enter and remain in the dimension of neither perception nor non-perception.

Kassapopi, bhikkhave, yāvade ākaṅkhati …pe… nevasaññānāsaññāyatanaṁ upasampajja viharati.
And so does Kassapa.

Ahaṁ, bhikkhave, yāvade ākaṅkhāmi sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja viharāmi.
Whenever I want, going totally beyond the dimension of neither perception nor non-perception, I enter and remain in the cessation of perception and feeling.

Kassapopi, bhikkhave …pe… saññāvedayitanirodhaṁ upasampajja viharati.
And so does Kassapa.

Ahaṁ, bhikkhave, yāvade ākaṅkhāmi anekavihitaṁ iddhividhaṁ paccanubhomi—ekopi hutvā bahudhā homi, bahudhāpi hutvā eko homi; āvibhāvaṁ, tirobhāvaṁ, tirokuṭṭaṁ, tiropākāraṁ, tiropabbataṁ, asajjamāno gacchāmi, seyyathāpi ākāse; pathaviyāpi ummujjanimujjaṁ karomi, seyyathāpi udake; udakepi abhijjamāne gacchāmi, seyyathāpi pathaviyaṁ; ākāsepi pallaṅkena kamāmi, seyyathāpi pakkhī sakuṇo; imepi candimasūriye evaṁmahiddhike evaṁmahānubhāve pāṇinā parimasāmi parimajjāmi; yāva brahmalokāpi kāyena vasaṁ vattemi.
Whenever I want, I wield the many kinds of psychic power: multiplying myself and becoming one again; appearing and disappearing; going unimpeded through a wall, a rampart, or a mountain as if through space; diving in and out of the earth as if it were water; walking on water as if it were earth; flying cross-legged through the sky like a bird; touching and stroking with the hand the sun and moon, so mighty and powerful. I control the body as far as the Brahmā realm.

Kassapopi, bhikkhave, yāvade ākaṅkhati anekavihitaṁ iddhividhaṁ paccanubhoti …pe… yāva brahmalokāpi kāyena vasaṁ vatteti.
And so does Kassapa.

Ahaṁ, bhikkhave, yāvade ākaṅkhāmi dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇāmi, dibbe ca mānuse ca, ye dūre santike ca.
Whenever I want, with clairaudience that is purified and superhuman, I hear both kinds of sounds, human and divine, whether near or far.

Kassapopi, bhikkhave, yāvade ākaṅkhati dibbāya sotadhātuyā …pe… dūre santike ca.
And so does Kassapa.

Ahaṁ, bhikkhave, yāvade ākaṅkhāmi parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāmi—
Whenever I want, I understand the minds of other beings and individuals, having comprehended them with my mind.

sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāmi,
I understand mind with greed as ‘mind with greed’,

vītarāgaṁ vā cittaṁ vītarāgaṁ cittanti pajānāmi,
and mind without greed as ‘mind without greed’;

sadosaṁ vā cittaṁ …pe…
mind with hate …

vītadosaṁ vā cittaṁ …
mind without hate …

samohaṁ vā cittaṁ …
mind with delusion …

vītamohaṁ vā cittaṁ …
mind without delusion …

saṅkhittaṁ vā cittaṁ …
constricted mind …

vikkhittaṁ vā cittaṁ …
scattered mind …

mahaggataṁ vā cittaṁ …
expansive mind …

amahaggataṁ vā cittaṁ …
unexpansive mind …

sauttaraṁ vā cittaṁ …
mind that is not supreme …

anuttaraṁ vā cittaṁ …
mind that is supreme …

samāhitaṁ vā cittaṁ …
mind immersed in samādhi …

asamāhitaṁ vā cittaṁ …
mind not immersed in samādhi …

vimuttaṁ vā cittaṁ …
freed mind …

avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāmi.
unfreed mind …

Kassapopi, bhikkhave, yāvade ākaṅkhati parasattānaṁ parapuggalānaṁ cetasā ceto paricca pajānāti—
And so does Kassapa.

sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti …pe…

avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.

Ahaṁ, bhikkhave, yāvade ākaṅkhāmi anekavihitaṁ pubbenivāsaṁ anussarāmi, seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi.
Whenever I want, I recollect my many kinds of past lives. That is: one, two, three, four, five, ten, twenty, thirty, forty, fifty, a hundred, a thousand, a hundred thousand rebirths; many eons of the world contracting, many eons of the world expanding, many eons of the world contracting and expanding. I remember: ‘There, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn somewhere else. There, too, I was named this, my clan was that, I looked like this, and that was my food. This was how I felt pleasure and pain, and that was how my life ended. When I passed away from that place I was reborn here.’ And so I recollect my many kinds of past lives, with features and details.

Kassapopi, bhikkhave, yāvade ākaṅkhati anekavihitaṁ pubbenivāsaṁ anussarati, seyyathidaṁ—ekampi jātiṁ …pe… iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
And so does Kassapa.

Ahaṁ, bhikkhave, yāvade ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāmi: ‘ime vata, bhonto, sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā; te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā, ime vā pana, bhonto, sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā; te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāmi.
Whenever I want, with clairvoyance that is purified and superhuman, I see sentient beings passing away and being reborn—inferior and superior, beautiful and ugly, in a good place or a bad place. I understand how sentient beings are reborn according to their deeds. ‘These dear beings did bad things by way of body, speech, and mind. They spoke ill of the noble ones; they had wrong view; and they chose to act out of that wrong view. When their body breaks up, after death, they’re reborn in a place of loss, a bad place, the underworld, hell. These dear beings, however, did good things by way of body, speech, and mind. They never spoke ill of the noble ones; they had right view; and they chose to act out of that right view. When their body breaks up, after death, they’re reborn in a good place, a heavenly realm.’ And so, with clairvoyance that is purified and superhuman, I see sentient beings passing away and being reborn—inferior and superior, beautiful and ugly, in a good place or a bad place. I understand how sentient beings are reborn according to their deeds.

Kassapopi, bhikkhave, yāvade ākaṅkhati dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne …pe… yathākammūpage satte pajānāti.
And so does Kassapa.

Ahaṁ, bhikkhave, āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharāmi.
I have realized the undefiled freedom of heart and freedom by wisdom in this very life. And I live having realized it with my own insight due to the ending of defilements.

Kassapopi, bhikkhave, āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti.
And so does Kassapa.”

Navamaṁ.