sutta » sn » sn17 » Saṁyutta Nikāya 17.25

Translators: sujato

Linked Discourses 17.25

3. Tatiyavagga
Chapter Three

Samaṇabrāhmaṇasutta

Ascetics and Brahmins

Sāvatthiyaṁ viharati.
At Sāvatthī.

“Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti,
“Mendicants, there are ascetics and brahmins who don’t truly understand the gratification, drawback, and escape when it comes to possessions, honor, and popularity.

na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmantā sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.
I don’t deem them as true ascetics and brahmins. Those venerables don’t realize the goal of life as an ascetic or brahmin, and don’t live having realized it with their own insight.

Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā lābhasakkārasilokassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti,
There are ascetics and brahmins who do truly understand the gratification, drawback, and escape when it comes to possessions, honor, and popularity.

te ca kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī”ti.
I deem them as true ascetics and brahmins. Those venerables realize the goal of life as an ascetic or brahmin, and live having realized it with their own insight.”

Pañcamaṁ.