sutta » sn » sn21 » Saṁyutta Nikāya 21.1

Translators: sujato

Linked Discourses 21.1

1. Bhikkhuvagga
1. Monks

Kolitasutta

With Kolita

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.
At one time the Buddha was staying near Sāvatthī in Jeta’s Grove, Anāthapiṇḍika’s monastery.

Tatra kho āyasmā mahāmoggallāno bhikkhū āmantesi:
There Venerable Mahāmoggallāna addressed the mendicants:

“āvuso bhikkhave”ti.
“Reverends, mendicants!”

“Āvuso”ti kho te bhikkhū āyasmato mahāmoggallānassa paccassosuṁ.
“Reverend,” they replied.

Āyasmā mahāmoggallāno etadavoca:
Venerable Mahāmoggallāna said this:

“idha mayhaṁ, āvuso, rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi:
“Just now, reverends, as I was in private retreat this thought came to mind:

‘ariyo tuṇhībhāvo, ariyo tuṇhībhāvoti vuccati.
‘They speak of this thing called “noble silence”.

Katamo nu kho ariyo tuṇhībhāvo’ti?
What then is this noble silence?’

Tassa mayhaṁ āvuso, etadahosi:
It occurred to me:

‘idha bhikkhu vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharati.
‘As the placing of the mind and keeping it connected are stilled, a mendicant enters and remains in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.

Ayaṁ vuccati ariyo tuṇhībhāvo’ti.
This is called noble silence.’

So khvāhaṁ, āvuso, vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihariṁ.
And so, as the placing of the mind and keeping it connected were stilled, I was entering and remaining in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and mind at one, without placing the mind and keeping it connected.

Tassa mayhaṁ, āvuso, iminā vihārena viharato vitakkasahagatā saññā manasikārā samudācaranti.
While I was in that meditation, perceptions accompanied by placing the mind beset me due to loss of focus.

Atha kho maṁ, āvuso, bhagavā iddhiyā upasaṅkamitvā etadavoca:
Then the Buddha came up to me with his psychic power and said,

‘moggallāna moggallāna, mā, brāhmaṇa, ariyaṁ tuṇhībhāvaṁ pamādo, ariye tuṇhībhāve cittaṁ saṇṭhapehi, ariye tuṇhībhāve cittaṁ ekodibhāvaṁ karohi, ariye tuṇhībhāve cittaṁ samādahā’ti.
‘Moggallāna, Moggallāna! Don’t neglect noble silence, brahmin! Settle your mind in noble silence; unify your mind and bring it to immersion in noble silence.’

So khvāhaṁ, āvuso, aparena samayena vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja viharāmi.
And so, after some time, as the placing of the mind and keeping it connected were stilled, I entered and remained in the second absorption …

Yañhi taṁ, āvuso, sammā vadamāno vadeyya:
So if anyone should be rightly called

‘satthārā anuggahito sāvako mahābhiññataṁ patto’ti, mamaṁ taṁ sammā vadamāno vadeyya:
a disciple who attained to great direct knowledge with help from the Teacher, it’s me.”

‘satthārā anuggahito sāvako mahābhiññataṁ patto’”ti.

Paṭhamaṁ.