sutta » sn » sn22 » Saṁyutta Nikāya 22.1

Translators: sujato

Linked Discourses 22.1

1. Nakulapituvagga
1. Nakula’s Father

Nakulapitusutta

Nakula’s Father

Evaṁ me sutaṁ—
So I have heard.

ekaṁ samayaṁ bhagavā bhaggesu viharati susumāragire bhesakaḷāvane migadāye.
At one time the Buddha was staying in the land of the Bhaggas at Crocodile Hill, in the deer park at Bhesakaḷā’s Wood.

Atha kho nakulapitā gahapati yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho nakulapitā gahapati bhagavantaṁ etadavoca:
Then the householder Nakula’s father went up to the Buddha, bowed, sat down to one side, and said to the Buddha:

“Ahamasmi, bhante, jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto āturakāyo abhikkhaṇātaṅko.
“Sir, I’m an old man, elderly and senior. I’m advanced in years and have reached the final stage of life. My body is ailing and I’m constantly unwell.

Aniccadassāvī kho panāhaṁ, bhante, bhagavato manobhāvanīyānañca bhikkhūnaṁ.
I hardly ever get to see the esteemed mendicants.

Ovadatu maṁ, bhante, bhagavā;
May the Buddha please advise me

anusāsatu maṁ, bhante, bhagavā;
and instruct me.

yaṁ mamassa dīgharattaṁ hitāya sukhāyā”ti.
It will be for my lasting welfare and happiness.”

“Evametaṁ, gahapati, evametaṁ, gahapati.
“That’s so true, householder! That’s so true, householder!

Āturo hāyaṁ, gahapati, kāyo aṇḍabhūto pariyonaddho.
For this body is ailing, trapped in its shell.

Yo hi, gahapati, imaṁ kāyaṁ pariharanto muhuttampi ārogyaṁ paṭijāneyya, kimaññatra bālyā?
If anyone dragging around this body claimed to be healthy even for a minute, what is that but foolishness?

Tasmātiha te, gahapati, evaṁ sikkhitabbaṁ:
So you should train like this:

‘āturakāyassa me sato cittaṁ anāturaṁ bhavissatī’ti.
‘Though my body is ailing, my mind will be healthy.’

Evañhi te, gahapati, sikkhitabban”ti.
That’s how you should train.”

Atha kho nakulapitā gahapati bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṁ sāriputtaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho nakulapitaraṁ gahapatiṁ āyasmā sāriputto etadavoca:
And then the householder Nakula’s father approved and agreed with what the Buddha said. He got up from his seat, bowed, and respectfully circled the Buddha, keeping him on his right. Then he went up to Venerable Sāriputta, bowed, and sat down to one side. Sāriputta said to him:

“vippasannāni kho te, gahapati, indriyāni;
“Householder, your faculties are so very clear,

parisuddho mukhavaṇṇo pariyodāto.
and your complexion is pure and bright.

Alattha no ajja bhagavato sammukhā dhammiṁ kathaṁ savanāyā”ti?
Did you get to hear a Dhamma talk in the Buddha’s presence today?”

“Kathañhi no siyā, bhante.
“What else, sir, could it possibly be?

Idānāhaṁ, bhante, bhagavatā dhammiyā kathāya amatena abhisitto”ti.
Just now the Buddha anointed me with the deathless ambrosia of a Dhamma talk.”

“Yathā kathaṁ pana tvaṁ, gahapati, bhagavatā dhammiyā kathāya amatena abhisitto”ti?
“But what kind of ambrosial Dhamma talk has the Buddha anointed you with?”

“Idhāhaṁ, bhante, yena bhagavā tenupasaṅkamiṁ; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁ. Ekamantaṁ nisinno khvāhaṁ, bhante, bhagavantaṁ etadavocaṁ:
So Nakula’s father told Sāriputta all that had happened, and said,

‘ahamasmi, bhante, jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto āturakāyo abhikkhaṇātaṅko.

Aniccadassāvī kho panāhaṁ, bhante, bhagavato manobhāvanīyānañca bhikkhūnaṁ.

Ovadatu maṁ, bhante, bhagavā;

anusāsatu maṁ, bhante, bhagavā;

yaṁ mamassa dīgharattaṁ hitāya sukhāyā’ti.

Evaṁ vutte, maṁ, bhante, bhagavā etadavoca:

‘evametaṁ, gahapati, evametaṁ, gahapati.

Āturo hāyaṁ, gahapati, kāyo aṇḍabhūto pariyonaddho.

Yo hi, gahapati, imaṁ kāyaṁ pariharanto muhuttampi ārogyaṁ paṭijāneyya, kimaññatra bālyā?

Tasmātiha te, gahapati, evaṁ sikkhitabbaṁ—

āturakāyassa me sato cittaṁ anāturaṁ bhavissatīti.

Evañhi te, gahapati, sikkhitabban’ti.

Evaṁ khvāhaṁ, bhante, bhagavatā dhammiyā kathāya amatena abhisitto”ti.
“That’s the ambrosial Dhamma talk that the Buddha anointed me with.”

“Na hi pana taṁ, gahapati, paṭibhāsi bhagavantaṁ uttariṁ paṭipucchituṁ:
“But didn’t you feel the need to ask the Buddha the further question:

‘kittāvatā nu kho, bhante, āturakāyo ceva hoti āturacitto ca, kittāvatā ca pana āturakāyo hi kho hoti no ca āturacitto’”ti?
‘Sir, how do you define someone ailing in body and ailing in mind, and someone ailing in body and healthy in mind’?”

“Dūratopi kho mayaṁ, bhante, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṁ.
“Sir, we would travel a long way to learn the meaning of this statement in the presence of Venerable Sāriputta.

Sādhu vatāyasmantaṁyeva sāriputtaṁ paṭibhātu etassa bhāsitassa attho”ti.
May Venerable Sāriputta himself please clarify the meaning of this.”

“Tena hi, gahapati, suṇāhi, sādhukaṁ manasi karohi; bhāsissāmī”ti.
“Well then, householder, listen and apply your mind well, I will speak.”

“Evaṁ, bhante”ti kho nakulapitā gahapati āyasmato sāriputtassa paccassosi.
“Yes, sir,” replied Nakula’s father.

Āyasmā sāriputto etadavoca:
Sāriputta said this:

“Kathañca, gahapati, āturakāyo ceva hoti, āturacitto ca?
“And how is a person ailing in body and ailing in mind?

Idha, gahapati, assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto
It’s when an unlearned ordinary person has not seen the noble ones, and is neither skilled nor trained in the qualities of a noble one. They’ve not seen true persons, and are neither skilled nor trained in the qualities of a true person.

rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ; attani vā rūpaṁ, rūpasmiṁ vā attānaṁ.
They regard form as self, self as having form, form in self, or self in form.

‘Ahaṁ rūpaṁ, mama rūpan’ti pariyuṭṭhaṭṭhāyī hoti.
They’re obsessed with the thought: ‘I am form, form is mine!’

Tassa ‘ahaṁ rūpaṁ, mama rūpan’ti pariyuṭṭhaṭṭhāyino taṁ rūpaṁ vipariṇamati aññathā hoti.
But that form of theirs decays and perishes,

Tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
which gives rise to sorrow, lamentation, pain, sadness, and distress.

Vedanaṁ attato samanupassati, vedanāvantaṁ vā attānaṁ; attani vā vedanaṁ, vedanāya vā attānaṁ.
They regard feeling as self, self as having feeling, feeling in self, or self in feeling.

‘Ahaṁ vedanā, mama vedanā’ti pariyuṭṭhaṭṭhāyī hoti.
They’re obsessed with the thought: ‘I am feeling, feeling is mine!’

Tassa ‘ahaṁ vedanā, mama vedanā’ti pariyuṭṭhaṭṭhāyino, sā vedanā vipariṇamati aññathā hoti.
But that feeling of theirs decays and perishes,

Tassa vedanāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
which gives rise to sorrow, lamentation, pain, sadness, and distress.

Saññaṁ attato samanupassati, saññāvantaṁ vā attānaṁ; attani vā saññaṁ, saññāya vā attānaṁ.
They regard perception as self, self as having perception, perception in self, or self in perception.

‘Ahaṁ saññā, mama saññā’ti pariyuṭṭhaṭṭhāyī hoti.
They’re obsessed with the thought: ‘I am perception, perception is mine!’

Tassa ‘ahaṁ saññā, mama saññā’ti pariyuṭṭhaṭṭhāyino, sā saññā vipariṇamati aññathā hoti.
But that perception of theirs decays and perishes,

Tassa saññāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
which gives rise to sorrow, lamentation, pain, sadness, and distress.

Saṅkhāre attato samanupassati, saṅkhāravantaṁ vā attānaṁ; attani vā saṅkhāre, saṅkhāresu vā attānaṁ.
They regard choices as self, self as having choices, choices in self, or self in choices.

‘Ahaṁ saṅkhārā, mama saṅkhārā’ti pariyuṭṭhaṭṭhāyī hoti.
They’re obsessed with the thought: ‘I am choices, choices are mine!’

Tassa ‘ahaṁ saṅkhārā, mama saṅkhārā’ti pariyuṭṭhaṭṭhāyino, te saṅkhārā vipariṇamanti aññathā honti.
But those choices of theirs decay and perish,

Tassa saṅkhāravipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
which gives rise to sorrow, lamentation, pain, sadness, and distress.

Viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ; attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ.
They regard consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.

‘Ahaṁ viññāṇaṁ, mama viññāṇan’ti pariyuṭṭhaṭṭhāyī hoti.
They’re obsessed with the thought: ‘I am consciousness, consciousness is mine!’

Tassa ‘ahaṁ viññāṇaṁ, mama viññāṇan’ti pariyuṭṭhaṭṭhāyino, taṁ viññāṇaṁ vipariṇamati aññathā hoti.
But that consciousness of theirs decays and perishes,

Tassa viññāṇavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
which gives rise to sorrow, lamentation, pain, sadness, and distress.

Evaṁ kho, gahapati, āturakāyo ceva hoti āturacitto ca.
That’s how a person is ailing in body and ailing in mind.

Kathañca, gahapati, āturakāyo hi kho hoti no ca āturacitto?
And how is a person ailing in body and healthy in mind?

Idha, gahapati, sutavā ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto
It’s when a learned noble disciple has seen the noble ones, and is skilled and trained in the teaching of the noble ones. They’ve seen true persons, and are skilled and trained in the teaching of the true persons.

na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ; na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ.
They don’t regard form as self, self as having form, form in self, or self in form.

‘Ahaṁ rūpaṁ, mama rūpan’ti na pariyuṭṭhaṭṭhāyī hoti.
They’re not obsessed with the thought: ‘I am form, form is mine!’

Tassa ‘ahaṁ rūpaṁ, mama rūpan’ti apariyuṭṭhaṭṭhāyino, taṁ rūpaṁ vipariṇamati aññathā hoti.
So when that form of theirs decays and perishes,

Tassa rūpavipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.
it doesn’t give rise to sorrow, lamentation, pain, sadness, and distress.

Na vedanaṁ attato samanupassati, na vedanāvantaṁ vā attānaṁ; na attani vā vedanaṁ, na vedanāya vā attānaṁ.
They don’t regard feeling as self, self as having feeling, feeling in self, or self in feeling.

‘Ahaṁ vedanā, mama vedanā’ti na pariyuṭṭhaṭṭhāyī hoti.
They’re not obsessed with the thought: ‘I am feeling, feeling is mine!’

Tassa ‘ahaṁ vedanā, mama vedanā’ti apariyuṭṭhaṭṭhāyino, sā vedanā vipariṇamati aññathā hoti.
So when that feeling of theirs decays and perishes,

Tassa vedanāvipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.
it doesn’t give rise to sorrow, lamentation, pain, sadness, and distress.

Na saññaṁ attato samanupassati, na saññāvantaṁ vā attānaṁ; na attani vā saññaṁ, na saññāya vā attānaṁ.
They don’t regard perception as self, self as having perception, perception in self, or self in perception.

‘Ahaṁ saññā, mama saññā’ti na pariyuṭṭhaṭṭhāyī hoti.
They’re not obsessed with the thought: ‘I am perception, perception is mine!’

Tassa ‘ahaṁ saññā, mama saññā’ti apariyuṭṭhaṭṭhāyino, sā saññā vipariṇamati aññathā hoti.
So when that perception of theirs decays and perishes,

Tassa saññāvipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.
it doesn’t give rise to sorrow, lamentation, pain, sadness, and distress.

Na saṅkhāre attato samanupassati, na saṅkhāravantaṁ vā attānaṁ; na attani vā saṅkhāre, na saṅkhāresu vā attānaṁ.
They don’t regard choices as self, self as having choices, choices in self, or self in choices.

‘Ahaṁ saṅkhārā, mama saṅkhārā’ti na pariyuṭṭhaṭṭhāyī hoti.
They’re not obsessed with the thought: ‘I am choices, choices are mine!’

Tassa ‘ahaṁ saṅkhārā, mama saṅkhārā’ti apariyuṭṭhaṭṭhāyino, te saṅkhārā vipariṇamanti aññathā honti.
So when those choices of theirs decay and perish,

Tassa saṅkhāravipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.
it doesn’t give rise to sorrow, lamentation, pain, sadness, and distress.

Na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ; na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ.
They don’t regard consciousness as self, self as having consciousness, consciousness in self, or self in consciousness.

‘Ahaṁ viññāṇaṁ, mama viññāṇan’ti na pariyuṭṭhaṭṭhāyī hoti.
They’re not obsessed with the thought: ‘I am consciousness, consciousness is mine!’

Tassa ‘ahaṁ viññāṇaṁ, mama viññāṇan’ti apariyuṭṭhaṭṭhāyino, taṁ viññāṇaṁ vipariṇamati aññathā hoti.
So when that consciousness of theirs decays and perishes,

Tassa viññāṇavipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.
it doesn’t give rise to sorrow, lamentation, pain, sadness, and distress.

Evaṁ kho, gahapati, āturakāyo hoti no ca āturacitto”ti.
That’s how a person is ailing in body and healthy in mind.”

Idamavoca āyasmā sāriputto.
That’s what Venerable Sāriputta said.

Attamano nakulapitā gahapati āyasmato sāriputtassa bhāsitaṁ abhinandīti.
Satisfied, Nakula’s father was happy with what Sāriputta said.

Paṭhamaṁ.