sutta » sn » sn22 » Saṁyutta Nikāya 22.21

Translators: sujato

Linked Discourses 22.21

2. Aniccavagga
2. Impermanence

Ānandasutta

With Ānanda

Sāvatthiyaṁ … ārāme.
At Sāvatthī.

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:
Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to the Buddha:

“‘nirodho nirodho’ti, bhante, vuccati.
“Sir, they speak of ‘cessation’.

Katamesānaṁ kho, bhante, dhammānaṁ nirodho ‘nirodho’ti vuccatī”ti?
The cessation of what things does this refer to?”

“Rūpaṁ kho, ānanda, aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammaṁ.
“Ānanda, form is impermanent, conditioned, dependently originated, liable to end, vanish, fade away, and cease.

Tassa nirodho ‘nirodho’ti vuccati.
Its cessation is what ‘cessation’ refers to.

Vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
Feeling …

Tassā nirodho ‘nirodho’ti vuccati.

Saññā …
Perception …

saṅkhārā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā.
Choices …

Tesaṁ nirodho ‘nirodho’ti vuccati.

Viññāṇaṁ aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammaṁ.
Consciousness is impermanent, conditioned, dependently originated, liable to end, vanish, fade away, and cease.

Tassa nirodho ‘nirodho’ti vuccati.
Its cessation is what ‘cessation’ refers to.

Imesaṁ kho, ānanda, dhammānaṁ nirodho ‘nirodho’ti vuccatī”ti.
When they speak of ‘cessation’, its the cessation of these things that this refers to.”

Dasamaṁ.

Aniccavaggo dutiyo.

Tassuddānaṁ

Aniccaṁ dukkhaṁ anattā,

yadaniccāpare tayo;

Hetunāpi tayo vuttā,

ānandena ca te dasāti.