sutta » sn » sn22 » Saṁyutta Nikāya 22.25

Translators: sujato

Linked Discourses 22.25

3. Bhāravagga
3. The Burden

Chandarāgasutta

Desire and Greed

Sāvatthinidānaṁ.
At Sāvatthī.

“Yo, bhikkhave, rūpasmiṁ chandarāgo taṁ pajahatha.
“Mendicants, give up desire and greed for form.

Evaṁ taṁ rūpaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhammaṁ.
Thus that form will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.

Yo vedanāya chandarāgo taṁ pajahatha.
Give up desire and greed for feeling …

Evaṁ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.

Yo saññāya chandarāgo taṁ pajahatha.
perception …

Evaṁ sā saññā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.

Yo saṅkhāresu chandarāgo taṁ pajahatha.
choices …

Evaṁ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā.

Yo viññāṇasmiṁ chandarāgo taṁ pajahatha.
consciousness.

Evaṁ taṁ viññāṇaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvaṅkataṁ āyatiṁ anuppādadhamman”ti.
Thus that consciousness will be given up, cut off at the root, made like a palm stump, obliterated, and unable to arise in the future.”

Catutthaṁ.