sutta » sn » sn22 » Saṁyutta Nikāya 22.72

Translators: sujato

Linked Discourses 22.72

7. Arahantavagga
7. The Perfected Ones

Surādhasutta

With Surādha

Sāvatthinidānaṁ.
At Sāvatthī.

Atha kho āyasmā surādho bhagavantaṁ etadavoca:
Then Venerable Surādha said to the Buddha:

“kathaṁ nu kho, bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti, vidhā samatikkantaṁ santaṁ suvimuttan”ti?
“Sir, how does one know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed?”

“Yaṁ kiñci, surādha, rūpaṁ atītānāgatapaccuppannaṁ …pe… yaṁ dūre santike vā, sabbaṁ rūpaṁ: ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya disvā anupādāvimutto hoti.
“Surādha, one is freed by not grasping having truly seen any kind of form at all—past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: <em>all</em> form—with right understanding: ‘This is not mine, I am not this, this is not my self.’

Yā kāci vedanā …
One is freed by not grasping having truly seen any kind of feeling …

yā kāci saññā …
perception …

ye keci saṅkhārā …
choices …

yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbā vedanā …pe…
consciousness at all—past, future, or present; internal or external; coarse or fine; inferior or superior; far or near: <em>all</em> consciousness—with right understanding: ‘This is not mine, I am not this, this is not my self.’

sabbā saññā …

sabbe saṅkhārā …

sabbaṁ viññāṇaṁ: ‘netaṁ mama, nesohamasmi, na meso attā’ti evametaṁ yathābhūtaṁ sammappaññāya disvā anupādāvimutto hoti.

Evaṁ kho, surādha, jānato evaṁ passato imasmiñca saviññāṇake kāye, bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānāpagataṁ mānasaṁ hoti vidhā samatikkantaṁ santaṁ suvimuttan”ti …pe…
That’s how to know and see so that the mind is rid of ego, possessiveness, and conceit for this conscious body and all external stimuli; and going beyond discrimination, it’s peaceful and well freed.” …

aññataro ca panāyasmā surādho arahataṁ ahosīti.
And Venerable Surādha became one of the perfected.

Dasamaṁ.

Arahantavaggo dutiyo.

Tassuddānaṁ

Upādiyamaññamānā,

Athābhinandamāno ca;

Aniccaṁ dukkhaṁ anattā ca,

Anattaniyaṁ rajanīyasaṇṭhitaṁ;

Rādhasurādhena te dasāti.